Conjugation tables of vraj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvrajāmi vrajāvaḥ vrajāmaḥ
Secondvrajasi vrajathaḥ vrajatha
Thirdvrajati vrajataḥ vrajanti


PassiveSingularDualPlural
Firstvrajye vrajyāvahe vrajyāmahe
Secondvrajyase vrajyethe vrajyadhve
Thirdvrajyate vrajyete vrajyante


Imperfect

ActiveSingularDualPlural
Firstavrajam avrajāva avrajāma
Secondavrajaḥ avrajatam avrajata
Thirdavrajat avrajatām avrajan


PassiveSingularDualPlural
Firstavrajye avrajyāvahi avrajyāmahi
Secondavrajyathāḥ avrajyethām avrajyadhvam
Thirdavrajyata avrajyetām avrajyanta


Optative

ActiveSingularDualPlural
Firstvrajeyam vrajeva vrajema
Secondvrajeḥ vrajetam vrajeta
Thirdvrajet vrajetām vrajeyuḥ


PassiveSingularDualPlural
Firstvrajyeya vrajyevahi vrajyemahi
Secondvrajyethāḥ vrajyeyāthām vrajyedhvam
Thirdvrajyeta vrajyeyātām vrajyeran


Imperative

ActiveSingularDualPlural
Firstvrajāni vrajāva vrajāma
Secondvraja vrajatam vrajata
Thirdvrajatu vrajatām vrajantu


PassiveSingularDualPlural
Firstvrajyai vrajyāvahai vrajyāmahai
Secondvrajyasva vrajyethām vrajyadhvam
Thirdvrajyatām vrajyetām vrajyantām


Future

ActiveSingularDualPlural
Firstvrajiṣyāmi vrajiṣyāvaḥ vrajiṣyāmaḥ
Secondvrajiṣyasi vrajiṣyathaḥ vrajiṣyatha
Thirdvrajiṣyati vrajiṣyataḥ vrajiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvrajitāsmi vrajitāsvaḥ vrajitāsmaḥ
Secondvrajitāsi vrajitāsthaḥ vrajitāstha
Thirdvrajitā vrajitārau vrajitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavrāja vavraja vrejiva vrejima
Secondvrejitha vavraṣṭha vrejathuḥ vreja
Thirdvavrāja vrejatuḥ vrejuḥ


Aorist

ActiveSingularDualPlural
Firstavrājiṣam avrājiṣva avrājiṣma
Secondavrājīḥ avrājiṣṭam avrājiṣṭa
Thirdavrājīt avrājiṣṭām avrājiṣuḥ


MiddleSingularDualPlural
Firstavrajiṣi avrajiṣvahi avrajiṣmahi
Secondavrajiṣṭhāḥ avrajiṣāthām avrajidhvam
Thirdavrajiṣṭa avrajiṣātām avrajiṣata


Injunctive

ActiveSingularDualPlural
Firstvrajiṣam vrajiṣva vrajiṣma
Secondvrajīḥ vrajiṣṭam vrajiṣṭa
Thirdvrajīt vrajiṣṭām vrajiṣuḥ


MiddleSingularDualPlural
Firstvrajiṣi vrajiṣvahi vrajiṣmahi
Secondvrajiṣṭhāḥ vrajiṣāthām vrajidhvam
Thirdvrajiṣṭa vrajiṣātām vrajiṣata


Benedictive

ActiveSingularDualPlural
Firstvrajyāsam vrajyāsva vrajyāsma
Secondvrajyāḥ vrajyāstam vrajyāsta
Thirdvrajyāt vrajyāstām vrajyāsuḥ

Participles

Past Passive Participle
vrajita m. n. vrajitā f.

Past Active Participle
vrajitavat m. n. vrajitavatī f.

Present Active Participle
vrajat m. n. vrajantī f.

Present Passive Participle
vrajyamāna m. n. vrajyamānā f.

Future Active Participle
vrajiṣyat m. n. vrajiṣyantī f.

Future Passive Participle
vrajitavya m. n. vrajitavyā f.

Future Passive Participle
vrājya m. n. vrājyā f.

Future Passive Participle
vrajanīya m. n. vrajanīyā f.

Perfect Active Participle
vrejivas m. n. vrejuṣī f.

Indeclinable forms

Infinitive
vrajitum

Absolutive
vrajitvā

Absolutive
-vrajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria