Conjugation tables of viś_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstviśāmi viśāvaḥ viśāmaḥ
Secondviśasi viśathaḥ viśatha
Thirdviśati viśataḥ viśanti


MiddleSingularDualPlural
Firstviśe viśāvahe viśāmahe
Secondviśase viśethe viśadhve
Thirdviśate viśete viśante


PassiveSingularDualPlural
Firstviśye viśyāvahe viśyāmahe
Secondviśyase viśyethe viśyadhve
Thirdviśyate viśyete viśyante


Imperfect

ActiveSingularDualPlural
Firstaviśam aviśāva aviśāma
Secondaviśaḥ aviśatam aviśata
Thirdaviśat aviśatām aviśan


MiddleSingularDualPlural
Firstaviśe aviśāvahi aviśāmahi
Secondaviśathāḥ aviśethām aviśadhvam
Thirdaviśata aviśetām aviśanta


PassiveSingularDualPlural
Firstaviśye aviśyāvahi aviśyāmahi
Secondaviśyathāḥ aviśyethām aviśyadhvam
Thirdaviśyata aviśyetām aviśyanta


Optative

ActiveSingularDualPlural
Firstviśeyam viśeva viśema
Secondviśeḥ viśetam viśeta
Thirdviśet viśetām viśeyuḥ


MiddleSingularDualPlural
Firstviśeya viśevahi viśemahi
Secondviśethāḥ viśeyāthām viśedhvam
Thirdviśeta viśeyātām viśeran


PassiveSingularDualPlural
Firstviśyeya viśyevahi viśyemahi
Secondviśyethāḥ viśyeyāthām viśyedhvam
Thirdviśyeta viśyeyātām viśyeran


Imperative

ActiveSingularDualPlural
Firstviśāni viśāva viśāma
Secondviśa viśatam viśata
Thirdviśatu viśatām viśantu


MiddleSingularDualPlural
Firstviśai viśāvahai viśāmahai
Secondviśasva viśethām viśadhvam
Thirdviśatām viśetām viśantām


PassiveSingularDualPlural
Firstviśyai viśyāvahai viśyāmahai
Secondviśyasva viśyethām viśyadhvam
Thirdviśyatām viśyetām viśyantām


Future

ActiveSingularDualPlural
Firstvekṣyāmi vekṣyāvaḥ vekṣyāmaḥ
Secondvekṣyasi vekṣyathaḥ vekṣyatha
Thirdvekṣyati vekṣyataḥ vekṣyanti


MiddleSingularDualPlural
Firstvekṣye vekṣyāvahe vekṣyāmahe
Secondvekṣyase vekṣyethe vekṣyadhve
Thirdvekṣyate vekṣyete vekṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstveṣṭāsmi veṣṭāsvaḥ veṣṭāsmaḥ
Secondveṣṭāsi veṣṭāsthaḥ veṣṭāstha
Thirdveṣṭā veṣṭārau veṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstviveśa viviśiva viviśima
Secondviveśitha viviśathuḥ viviśa
Thirdviveśa viviśatuḥ viviśuḥ


MiddleSingularDualPlural
Firstviviśe viviśivahe viviśimahe
Secondviviśiṣe viviśāthe viviśidhve
Thirdviviśe viviśāte viviśire


Aorist

ActiveSingularDualPlural
Firstavīviśam avikṣam avīviśāva avikṣāva avīviśāma avikṣāma
Secondavīviśaḥ avikṣaḥ avīviśatam avikṣatam avīviśata avikṣata
Thirdavīviśat avikṣat avīviśatām avikṣatām avīviśan avikṣan


MiddleSingularDualPlural
Firstavīviśe avikṣi avīviśāvahi avikṣāvahi avīviśāmahi avikṣāmahi
Secondavīviśathāḥ avikṣathāḥ avīviśethām avikṣāthām avīviśadhvam avikṣadhvam
Thirdavīviśata avikṣata avīviśetām avikṣātām avīviśanta avikṣanta


Benedictive

ActiveSingularDualPlural
Firstviśyāsam viśyāsva viśyāsma
Secondviśyāḥ viśyāstam viśyāsta
Thirdviśyāt viśyāstām viśyāsuḥ

Participles

Past Passive Participle
viṣṭa m. n. viṣṭā f.

Past Active Participle
viṣṭavat m. n. viṣṭavatī f.

Present Active Participle
viśat m. n. viśantī f.

Present Middle Participle
viśamāna m. n. viśamānā f.

Present Passive Participle
viśyamāna m. n. viśyamānā f.

Future Active Participle
vekṣyat m. n. vekṣyantī f.

Future Middle Participle
vekṣyamāṇa m. n. vekṣyamāṇā f.

Future Passive Participle
veṣṭavya m. n. veṣṭavyā f.

Future Passive Participle
veśya m. n. veśyā f.

Future Passive Participle
veśanīya m. n. veśanīyā f.

Perfect Active Participle
viviśvas m. n. viviśuṣī f.

Perfect Active Participle
viviśivas m. n. viviśuṣī f.

Perfect Middle Participle
viviśāna m. n. viviśānā f.

Indeclinable forms

Infinitive
veṣṭum

Absolutive
viṣṭvā

Absolutive
-viśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstveśayāmi veśayāvaḥ veśayāmaḥ
Secondveśayasi veśayathaḥ veśayatha
Thirdveśayati veśayataḥ veśayanti


MiddleSingularDualPlural
Firstveśaye veśayāvahe veśayāmahe
Secondveśayase veśayethe veśayadhve
Thirdveśayate veśayete veśayante


PassiveSingularDualPlural
Firstveśye veśyāvahe veśyāmahe
Secondveśyase veśyethe veśyadhve
Thirdveśyate veśyete veśyante


Imperfect

ActiveSingularDualPlural
Firstaveśayam aveśayāva aveśayāma
Secondaveśayaḥ aveśayatam aveśayata
Thirdaveśayat aveśayatām aveśayan


MiddleSingularDualPlural
Firstaveśaye aveśayāvahi aveśayāmahi
Secondaveśayathāḥ aveśayethām aveśayadhvam
Thirdaveśayata aveśayetām aveśayanta


PassiveSingularDualPlural
Firstaveśye aveśyāvahi aveśyāmahi
Secondaveśyathāḥ aveśyethām aveśyadhvam
Thirdaveśyata aveśyetām aveśyanta


Optative

ActiveSingularDualPlural
Firstveśayeyam veśayeva veśayema
Secondveśayeḥ veśayetam veśayeta
Thirdveśayet veśayetām veśayeyuḥ


MiddleSingularDualPlural
Firstveśayeya veśayevahi veśayemahi
Secondveśayethāḥ veśayeyāthām veśayedhvam
Thirdveśayeta veśayeyātām veśayeran


PassiveSingularDualPlural
Firstveśyeya veśyevahi veśyemahi
Secondveśyethāḥ veśyeyāthām veśyedhvam
Thirdveśyeta veśyeyātām veśyeran


Imperative

ActiveSingularDualPlural
Firstveśayāni veśayāva veśayāma
Secondveśaya veśayatam veśayata
Thirdveśayatu veśayatām veśayantu


MiddleSingularDualPlural
Firstveśayai veśayāvahai veśayāmahai
Secondveśayasva veśayethām veśayadhvam
Thirdveśayatām veśayetām veśayantām


PassiveSingularDualPlural
Firstveśyai veśyāvahai veśyāmahai
Secondveśyasva veśyethām veśyadhvam
Thirdveśyatām veśyetām veśyantām


Future

ActiveSingularDualPlural
Firstveśayiṣyāmi veśayiṣyāvaḥ veśayiṣyāmaḥ
Secondveśayiṣyasi veśayiṣyathaḥ veśayiṣyatha
Thirdveśayiṣyati veśayiṣyataḥ veśayiṣyanti


MiddleSingularDualPlural
Firstveśayiṣye veśayiṣyāvahe veśayiṣyāmahe
Secondveśayiṣyase veśayiṣyethe veśayiṣyadhve
Thirdveśayiṣyate veśayiṣyete veśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstveśayitāsmi veśayitāsvaḥ veśayitāsmaḥ
Secondveśayitāsi veśayitāsthaḥ veśayitāstha
Thirdveśayitā veśayitārau veśayitāraḥ

Participles

Past Passive Participle
veśita m. n. veśitā f.

Past Active Participle
veśitavat m. n. veśitavatī f.

Present Active Participle
veśayat m. n. veśayantī f.

Present Middle Participle
veśayamāna m. n. veśayamānā f.

Present Passive Participle
veśyamāna m. n. veśyamānā f.

Future Active Participle
veśayiṣyat m. n. veśayiṣyantī f.

Future Middle Participle
veśayiṣyamāṇa m. n. veśayiṣyamāṇā f.

Future Passive Participle
veśya m. n. veśyā f.

Future Passive Participle
veśanīya m. n. veśanīyā f.

Future Passive Participle
veśayitavya m. n. veśayitavyā f.

Indeclinable forms

Infinitive
veśayitum

Absolutive
veśayitvā

Absolutive
-veśya

Periphrastic Perfect
veśayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstvivikṣāmi vivikṣāvaḥ vivikṣāmaḥ
Secondvivikṣasi vivikṣathaḥ vivikṣatha
Thirdvivikṣati vivikṣataḥ vivikṣanti


PassiveSingularDualPlural
Firstvivikṣye vivikṣyāvahe vivikṣyāmahe
Secondvivikṣyase vivikṣyethe vivikṣyadhve
Thirdvivikṣyate vivikṣyete vivikṣyante


Imperfect

ActiveSingularDualPlural
Firstavivikṣam avivikṣāva avivikṣāma
Secondavivikṣaḥ avivikṣatam avivikṣata
Thirdavivikṣat avivikṣatām avivikṣan


PassiveSingularDualPlural
Firstavivikṣye avivikṣyāvahi avivikṣyāmahi
Secondavivikṣyathāḥ avivikṣyethām avivikṣyadhvam
Thirdavivikṣyata avivikṣyetām avivikṣyanta


Optative

ActiveSingularDualPlural
Firstvivikṣeyam vivikṣeva vivikṣema
Secondvivikṣeḥ vivikṣetam vivikṣeta
Thirdvivikṣet vivikṣetām vivikṣeyuḥ


PassiveSingularDualPlural
Firstvivikṣyeya vivikṣyevahi vivikṣyemahi
Secondvivikṣyethāḥ vivikṣyeyāthām vivikṣyedhvam
Thirdvivikṣyeta vivikṣyeyātām vivikṣyeran


Imperative

ActiveSingularDualPlural
Firstvivikṣāṇi vivikṣāva vivikṣāma
Secondvivikṣa vivikṣatam vivikṣata
Thirdvivikṣatu vivikṣatām vivikṣantu


PassiveSingularDualPlural
Firstvivikṣyai vivikṣyāvahai vivikṣyāmahai
Secondvivikṣyasva vivikṣyethām vivikṣyadhvam
Thirdvivikṣyatām vivikṣyetām vivikṣyantām


Future

ActiveSingularDualPlural
Firstvivikṣyāmi vivikṣyāvaḥ vivikṣyāmaḥ
Secondvivikṣyasi vivikṣyathaḥ vivikṣyatha
Thirdvivikṣyati vivikṣyataḥ vivikṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvivikṣitāsmi vivikṣitāsvaḥ vivikṣitāsmaḥ
Secondvivikṣitāsi vivikṣitāsthaḥ vivikṣitāstha
Thirdvivikṣitā vivikṣitārau vivikṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivivikṣa vivivikṣiva vivivikṣima
Secondvivivikṣitha vivivikṣathuḥ vivivikṣa
Thirdvivivikṣa vivivikṣatuḥ vivivikṣuḥ

Participles

Past Passive Participle
vivikṣita m. n. vivikṣitā f.

Past Active Participle
vivikṣitavat m. n. vivikṣitavatī f.

Present Active Participle
vivikṣat m. n. vivikṣantī f.

Present Passive Participle
vivikṣyamāṇa m. n. vivikṣyamāṇā f.

Future Active Participle
vivikṣyat m. n. vivikṣyantī f.

Future Passive Participle
vivikṣaṇīya m. n. vivikṣaṇīyā f.

Future Passive Participle
vivikṣya m. n. vivikṣyā f.

Future Passive Participle
vivikṣitavya m. n. vivikṣitavyā f.

Perfect Active Participle
vivivikṣvas m. n. vivivikṣuṣī f.

Indeclinable forms

Infinitive
vivikṣitum

Absolutive
vivikṣitvā

Absolutive
-vivikṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria