Conjugation tables of ?vī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvīyāmi vīyāvaḥ vīyāmaḥ
Secondvīyasi vīyathaḥ vīyatha
Thirdvīyati vīyataḥ vīyanti


MiddleSingularDualPlural
Firstvīye vīyāvahe vīyāmahe
Secondvīyase vīyethe vīyadhve
Thirdvīyate vīyete vīyante


PassiveSingularDualPlural
Firstvīye vīyāvahe vīyāmahe
Secondvīyase vīyethe vīyadhve
Thirdvīyate vīyete vīyante


Imperfect

ActiveSingularDualPlural
Firstavīyam avīyāva avīyāma
Secondavīyaḥ avīyatam avīyata
Thirdavīyat avīyatām avīyan


MiddleSingularDualPlural
Firstavīye avīyāvahi avīyāmahi
Secondavīyathāḥ avīyethām avīyadhvam
Thirdavīyata avīyetām avīyanta


PassiveSingularDualPlural
Firstavīye avīyāvahi avīyāmahi
Secondavīyathāḥ avīyethām avīyadhvam
Thirdavīyata avīyetām avīyanta


Optative

ActiveSingularDualPlural
Firstvīyeyam vīyeva vīyema
Secondvīyeḥ vīyetam vīyeta
Thirdvīyet vīyetām vīyeyuḥ


MiddleSingularDualPlural
Firstvīyeya vīyevahi vīyemahi
Secondvīyethāḥ vīyeyāthām vīyedhvam
Thirdvīyeta vīyeyātām vīyeran


PassiveSingularDualPlural
Firstvīyeya vīyevahi vīyemahi
Secondvīyethāḥ vīyeyāthām vīyedhvam
Thirdvīyeta vīyeyātām vīyeran


Imperative

ActiveSingularDualPlural
Firstvīyāni vīyāva vīyāma
Secondvīya vīyatam vīyata
Thirdvīyatu vīyatām vīyantu


MiddleSingularDualPlural
Firstvīyai vīyāvahai vīyāmahai
Secondvīyasva vīyethām vīyadhvam
Thirdvīyatām vīyetām vīyantām


PassiveSingularDualPlural
Firstvīyai vīyāvahai vīyāmahai
Secondvīyasva vīyethām vīyadhvam
Thirdvīyatām vīyetām vīyantām


Future

ActiveSingularDualPlural
Firstveṣyāmi veṣyāvaḥ veṣyāmaḥ
Secondveṣyasi veṣyathaḥ veṣyatha
Thirdveṣyati veṣyataḥ veṣyanti


MiddleSingularDualPlural
Firstveṣye veṣyāvahe veṣyāmahe
Secondveṣyase veṣyethe veṣyadhve
Thirdveṣyate veṣyete veṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvetāsmi vetāsvaḥ vetāsmaḥ
Secondvetāsi vetāsthaḥ vetāstha
Thirdvetā vetārau vetāraḥ


Perfect

ActiveSingularDualPlural
Firstvivāya vivaya vivyiva vivayiva vivyima vivayima
Secondvivetha vivayitha vivyathuḥ vivya
Thirdvivāya vivyatuḥ vivyuḥ


MiddleSingularDualPlural
Firstvivye vivyivahe vivyimahe
Secondvivyiṣe vivyāthe vivyidhve
Thirdvivye vivyāte vivyire


Benedictive

ActiveSingularDualPlural
Firstvīyāsam vīyāsva vīyāsma
Secondvīyāḥ vīyāstam vīyāsta
Thirdvīyāt vīyāstām vīyāsuḥ

Participles

Past Passive Participle
vīta m. n. vītā f.

Past Active Participle
vītavat m. n. vītavatī f.

Present Active Participle
vīyat m. n. vīyantī f.

Present Middle Participle
vīyamāna m. n. vīyamānā f.

Present Passive Participle
vīyamāna m. n. vīyamānā f.

Future Active Participle
veṣyat m. n. veṣyantī f.

Future Middle Participle
veṣyamāṇa m. n. veṣyamāṇā f.

Future Passive Participle
vetavya m. n. vetavyā f.

Future Passive Participle
veya m. n. veyā f.

Future Passive Participle
vayanīya m. n. vayanīyā f.

Perfect Active Participle
vivīvas m. n. vivyuṣī f.

Perfect Middle Participle
vivyāna m. n. vivyānā f.

Indeclinable forms

Infinitive
vetum

Absolutive
vītvā

Absolutive
-vīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria