Conjugation tables of ?viṣk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstviṣkayāmi viṣkayāvaḥ viṣkayāmaḥ
Secondviṣkayasi viṣkayathaḥ viṣkayatha
Thirdviṣkayati viṣkayataḥ viṣkayanti


MiddleSingularDualPlural
Firstviṣkaye viṣkayāvahe viṣkayāmahe
Secondviṣkayase viṣkayethe viṣkayadhve
Thirdviṣkayate viṣkayete viṣkayante


PassiveSingularDualPlural
Firstviṣkye viṣkyāvahe viṣkyāmahe
Secondviṣkyase viṣkyethe viṣkyadhve
Thirdviṣkyate viṣkyete viṣkyante


Imperfect

ActiveSingularDualPlural
Firstaviṣkayam aviṣkayāva aviṣkayāma
Secondaviṣkayaḥ aviṣkayatam aviṣkayata
Thirdaviṣkayat aviṣkayatām aviṣkayan


MiddleSingularDualPlural
Firstaviṣkaye aviṣkayāvahi aviṣkayāmahi
Secondaviṣkayathāḥ aviṣkayethām aviṣkayadhvam
Thirdaviṣkayata aviṣkayetām aviṣkayanta


PassiveSingularDualPlural
Firstaviṣkye aviṣkyāvahi aviṣkyāmahi
Secondaviṣkyathāḥ aviṣkyethām aviṣkyadhvam
Thirdaviṣkyata aviṣkyetām aviṣkyanta


Optative

ActiveSingularDualPlural
Firstviṣkayeyam viṣkayeva viṣkayema
Secondviṣkayeḥ viṣkayetam viṣkayeta
Thirdviṣkayet viṣkayetām viṣkayeyuḥ


MiddleSingularDualPlural
Firstviṣkayeya viṣkayevahi viṣkayemahi
Secondviṣkayethāḥ viṣkayeyāthām viṣkayedhvam
Thirdviṣkayeta viṣkayeyātām viṣkayeran


PassiveSingularDualPlural
Firstviṣkyeya viṣkyevahi viṣkyemahi
Secondviṣkyethāḥ viṣkyeyāthām viṣkyedhvam
Thirdviṣkyeta viṣkyeyātām viṣkyeran


Imperative

ActiveSingularDualPlural
Firstviṣkayāṇi viṣkayāva viṣkayāma
Secondviṣkaya viṣkayatam viṣkayata
Thirdviṣkayatu viṣkayatām viṣkayantu


MiddleSingularDualPlural
Firstviṣkayai viṣkayāvahai viṣkayāmahai
Secondviṣkayasva viṣkayethām viṣkayadhvam
Thirdviṣkayatām viṣkayetām viṣkayantām


PassiveSingularDualPlural
Firstviṣkyai viṣkyāvahai viṣkyāmahai
Secondviṣkyasva viṣkyethām viṣkyadhvam
Thirdviṣkyatām viṣkyetām viṣkyantām


Future

ActiveSingularDualPlural
Firstviṣkayiṣyāmi viṣkayiṣyāvaḥ viṣkayiṣyāmaḥ
Secondviṣkayiṣyasi viṣkayiṣyathaḥ viṣkayiṣyatha
Thirdviṣkayiṣyati viṣkayiṣyataḥ viṣkayiṣyanti


MiddleSingularDualPlural
Firstviṣkayiṣye viṣkayiṣyāvahe viṣkayiṣyāmahe
Secondviṣkayiṣyase viṣkayiṣyethe viṣkayiṣyadhve
Thirdviṣkayiṣyate viṣkayiṣyete viṣkayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstviṣkayitāsmi viṣkayitāsvaḥ viṣkayitāsmaḥ
Secondviṣkayitāsi viṣkayitāsthaḥ viṣkayitāstha
Thirdviṣkayitā viṣkayitārau viṣkayitāraḥ

Participles

Past Passive Participle
viṣkita m. n. viṣkitā f.

Past Active Participle
viṣkitavat m. n. viṣkitavatī f.

Present Active Participle
viṣkayat m. n. viṣkayantī f.

Present Middle Participle
viṣkayamāṇa m. n. viṣkayamāṇā f.

Present Passive Participle
viṣkyamāṇa m. n. viṣkyamāṇā f.

Future Active Participle
viṣkayiṣyat m. n. viṣkayiṣyantī f.

Future Middle Participle
viṣkayiṣyamāṇa m. n. viṣkayiṣyamāṇā f.

Future Passive Participle
viṣkayitavya m. n. viṣkayitavyā f.

Future Passive Participle
viṣkya m. n. viṣkyā f.

Future Passive Participle
viṣkaṇīya m. n. viṣkaṇīyā f.

Indeclinable forms

Infinitive
viṣkayitum

Absolutive
viṣkayitvā

Absolutive
-viṣkya

Periphrastic Perfect
viṣkayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria