Conjugation tables of ?viṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstviṣṇāmi viṣṇīvaḥ viṣṇīmaḥ
Secondviṣṇāsi viṣṇīthaḥ viṣṇītha
Thirdviṣṇāti viṣṇītaḥ viṣṇanti


MiddleSingularDualPlural
Firstviṣṇe viṣṇīvahe viṣṇīmahe
Secondviṣṇīṣe viṣṇāthe viṣṇīdhve
Thirdviṣṇīte viṣṇāte viṣṇate


PassiveSingularDualPlural
Firstviṣye viṣyāvahe viṣyāmahe
Secondviṣyase viṣyethe viṣyadhve
Thirdviṣyate viṣyete viṣyante


Imperfect

ActiveSingularDualPlural
Firstaviṣṇām aviṣṇīva aviṣṇīma
Secondaviṣṇāḥ aviṣṇītam aviṣṇīta
Thirdaviṣṇāt aviṣṇītām aviṣṇan


MiddleSingularDualPlural
Firstaviṣṇi aviṣṇīvahi aviṣṇīmahi
Secondaviṣṇīthāḥ aviṣṇāthām aviṣṇīdhvam
Thirdaviṣṇīta aviṣṇātām aviṣṇata


PassiveSingularDualPlural
Firstaviṣye aviṣyāvahi aviṣyāmahi
Secondaviṣyathāḥ aviṣyethām aviṣyadhvam
Thirdaviṣyata aviṣyetām aviṣyanta


Optative

ActiveSingularDualPlural
Firstviṣṇīyām viṣṇīyāva viṣṇīyāma
Secondviṣṇīyāḥ viṣṇīyātam viṣṇīyāta
Thirdviṣṇīyāt viṣṇīyātām viṣṇīyuḥ


MiddleSingularDualPlural
Firstviṣṇīya viṣṇīvahi viṣṇīmahi
Secondviṣṇīthāḥ viṣṇīyāthām viṣṇīdhvam
Thirdviṣṇīta viṣṇīyātām viṣṇīran


PassiveSingularDualPlural
Firstviṣyeya viṣyevahi viṣyemahi
Secondviṣyethāḥ viṣyeyāthām viṣyedhvam
Thirdviṣyeta viṣyeyātām viṣyeran


Imperative

ActiveSingularDualPlural
Firstviṣṇāni viṣṇāva viṣṇāma
Secondviṣāṇa viṣṇītam viṣṇīta
Thirdviṣṇātu viṣṇītām viṣṇantu


MiddleSingularDualPlural
Firstviṣṇai viṣṇāvahai viṣṇāmahai
Secondviṣṇīṣva viṣṇāthām viṣṇīdhvam
Thirdviṣṇītām viṣṇātām viṣṇatām


PassiveSingularDualPlural
Firstviṣyai viṣyāvahai viṣyāmahai
Secondviṣyasva viṣyethām viṣyadhvam
Thirdviṣyatām viṣyetām viṣyantām


Future

ActiveSingularDualPlural
Firstveṣiṣyāmi veṣiṣyāvaḥ veṣiṣyāmaḥ
Secondveṣiṣyasi veṣiṣyathaḥ veṣiṣyatha
Thirdveṣiṣyati veṣiṣyataḥ veṣiṣyanti


MiddleSingularDualPlural
Firstveṣiṣye veṣiṣyāvahe veṣiṣyāmahe
Secondveṣiṣyase veṣiṣyethe veṣiṣyadhve
Thirdveṣiṣyate veṣiṣyete veṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstveṣitāsmi veṣitāsvaḥ veṣitāsmaḥ
Secondveṣitāsi veṣitāsthaḥ veṣitāstha
Thirdveṣitā veṣitārau veṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstviveṣa viviṣiva viviṣima
Secondviveṣitha viviṣathuḥ viviṣa
Thirdviveṣa viviṣatuḥ viviṣuḥ


MiddleSingularDualPlural
Firstviviṣe viviṣivahe viviṣimahe
Secondviviṣiṣe viviṣāthe viviṣidhve
Thirdviviṣe viviṣāte viviṣire


Benedictive

ActiveSingularDualPlural
Firstviṣyāsam viṣyāsva viṣyāsma
Secondviṣyāḥ viṣyāstam viṣyāsta
Thirdviṣyāt viṣyāstām viṣyāsuḥ

Participles

Past Passive Participle
viṣṭa m. n. viṣṭā f.

Past Active Participle
viṣṭavat m. n. viṣṭavatī f.

Present Active Participle
viṣṇat m. n. viṣṇatī f.

Present Middle Participle
viṣṇāna m. n. viṣṇānā f.

Present Passive Participle
viṣyamāṇa m. n. viṣyamāṇā f.

Future Active Participle
veṣiṣyat m. n. veṣiṣyantī f.

Future Middle Participle
veṣiṣyamāṇa m. n. veṣiṣyamāṇā f.

Future Passive Participle
veṣitavya m. n. veṣitavyā f.

Future Passive Participle
veṣya m. n. veṣyā f.

Future Passive Participle
veṣaṇīya m. n. veṣaṇīyā f.

Perfect Active Participle
viviṣvas m. n. viviṣuṣī f.

Perfect Middle Participle
viviṣāṇa m. n. viviṣāṇā f.

Indeclinable forms

Infinitive
veṣitum

Absolutive
viṣṭvā

Absolutive
-viṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria