Conjugation tables of vaś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvavaśmi vavaśvaḥ vavaśmaḥ
Secondvavakṣi vavaṣṭhaḥ vavaṣṭha
Thirdvavaṣṭi vavaṣṭaḥ vavaśati


PassiveSingularDualPlural
Firstuśye uśyāvahe uśyāmahe
Seconduśyase uśyethe uśyadhve
Thirduśyate uśyete uśyante


Imperfect

ActiveSingularDualPlural
Firstavavaśam avavaśva avavaśma
Secondavavaṭ avavaṣṭam avavaṣṭa
Thirdavavaṭ avavaṣṭām avavaśuḥ


PassiveSingularDualPlural
Firstauśye auśyāvahi auśyāmahi
Secondauśyathāḥ auśyethām auśyadhvam
Thirdauśyata auśyetām auśyanta


Optative

ActiveSingularDualPlural
Firstvavaśyām vavaśyāva vavaśyāma
Secondvavaśyāḥ vavaśyātam vavaśyāta
Thirdvavaśyāt vavaśyātām vavaśyuḥ


PassiveSingularDualPlural
Firstuśyeya uśyevahi uśyemahi
Seconduśyethāḥ uśyeyāthām uśyedhvam
Thirduśyeta uśyeyātām uśyeran


Imperative

ActiveSingularDualPlural
Firstvavaśāni vavaśāva vavaśāma
Secondvavaḍḍhi vavaṣṭam vavaṣṭa
Thirdvavaṣṭu vavaṣṭām vavaśatu


PassiveSingularDualPlural
Firstuśyai uśyāvahai uśyāmahai
Seconduśyasva uśyethām uśyadhvam
Thirduśyatām uśyetām uśyantām


Future

ActiveSingularDualPlural
Firstvaśiṣyāmi vaśiṣyāvaḥ vaśiṣyāmaḥ
Secondvaśiṣyasi vaśiṣyathaḥ vaśiṣyatha
Thirdvaśiṣyati vaśiṣyataḥ vaśiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvaśitāsmi vaśitāsvaḥ vaśitāsmaḥ
Secondvaśitāsi vaśitāsthaḥ vaśitāstha
Thirdvaśitā vaśitārau vaśitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvāśa ūśiva ūśima
Seconduvāśitha ūśathuḥ ūśa
Thirduvāśa ūśatuḥ ūśuḥ


Aorist

ActiveSingularDualPlural
Firstavaśiṣam avaśiṣva avaśiṣma
Secondavaśīḥ avaśiṣṭam avaśiṣṭa
Thirdavaśīt avaśiṣṭām avaśiṣuḥ


MiddleSingularDualPlural
Firstavaśiṣi avaśiṣvahi avaśiṣmahi
Secondavaśiṣṭhāḥ avaśiṣāthām avaśidhvam
Thirdavaśiṣṭa avaśiṣātām avaśiṣata


Injunctive

ActiveSingularDualPlural
Firstvaśiṣam vaśiṣva vaśiṣma
Secondvaśīḥ vaśiṣṭam vaśiṣṭa
Thirdvaśīt vaśiṣṭām vaśiṣuḥ


MiddleSingularDualPlural
Firstvaśiṣi vaśiṣvahi vaśiṣmahi
Secondvaśiṣṭhāḥ vaśiṣāthām vaśidhvam
Thirdvaśiṣṭa vaśiṣātām vaśiṣata


Benedictive

ActiveSingularDualPlural
Firstuśyāsam uśyāsva uśyāsma
Seconduśyāḥ uśyāstam uśyāsta
Thirduśyāt uśyāstām uśyāsuḥ

Participles

Past Passive Participle
uśita m. n. uśitā f.

Past Active Participle
uśitavat m. n. uśitavatī f.

Present Active Participle
vavaśat m. n. vavaśatī f.

Present Passive Participle
uśyamāna m. n. uśyamānā f.

Future Active Participle
vaśiṣyat m. n. vaśiṣyantī f.

Future Passive Participle
vaśitavya m. n. vaśitavyā f.

Future Passive Participle
vaśya m. n. vaśyā f.

Future Passive Participle
vaśanīya m. n. vaśanīyā f.

Perfect Active Participle
ūśivas m. n. ūśuṣī f.

Indeclinable forms

Infinitive
vaśitum

Absolutive
uśitvā

Absolutive
-uśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvāśayāmi vāśayāvaḥ vāśayāmaḥ
Secondvāśayasi vāśayathaḥ vāśayatha
Thirdvāśayati vāśayataḥ vāśayanti


MiddleSingularDualPlural
Firstvāśaye vāśayāvahe vāśayāmahe
Secondvāśayase vāśayethe vāśayadhve
Thirdvāśayate vāśayete vāśayante


PassiveSingularDualPlural
Firstvāśye vāśyāvahe vāśyāmahe
Secondvāśyase vāśyethe vāśyadhve
Thirdvāśyate vāśyete vāśyante


Imperfect

ActiveSingularDualPlural
Firstavāśayam avāśayāva avāśayāma
Secondavāśayaḥ avāśayatam avāśayata
Thirdavāśayat avāśayatām avāśayan


MiddleSingularDualPlural
Firstavāśaye avāśayāvahi avāśayāmahi
Secondavāśayathāḥ avāśayethām avāśayadhvam
Thirdavāśayata avāśayetām avāśayanta


PassiveSingularDualPlural
Firstavāśye avāśyāvahi avāśyāmahi
Secondavāśyathāḥ avāśyethām avāśyadhvam
Thirdavāśyata avāśyetām avāśyanta


Optative

ActiveSingularDualPlural
Firstvāśayeyam vāśayeva vāśayema
Secondvāśayeḥ vāśayetam vāśayeta
Thirdvāśayet vāśayetām vāśayeyuḥ


MiddleSingularDualPlural
Firstvāśayeya vāśayevahi vāśayemahi
Secondvāśayethāḥ vāśayeyāthām vāśayedhvam
Thirdvāśayeta vāśayeyātām vāśayeran


PassiveSingularDualPlural
Firstvāśyeya vāśyevahi vāśyemahi
Secondvāśyethāḥ vāśyeyāthām vāśyedhvam
Thirdvāśyeta vāśyeyātām vāśyeran


Imperative

ActiveSingularDualPlural
Firstvāśayāni vāśayāva vāśayāma
Secondvāśaya vāśayatam vāśayata
Thirdvāśayatu vāśayatām vāśayantu


MiddleSingularDualPlural
Firstvāśayai vāśayāvahai vāśayāmahai
Secondvāśayasva vāśayethām vāśayadhvam
Thirdvāśayatām vāśayetām vāśayantām


PassiveSingularDualPlural
Firstvāśyai vāśyāvahai vāśyāmahai
Secondvāśyasva vāśyethām vāśyadhvam
Thirdvāśyatām vāśyetām vāśyantām


Future

ActiveSingularDualPlural
Firstvāśayiṣyāmi vāśayiṣyāvaḥ vāśayiṣyāmaḥ
Secondvāśayiṣyasi vāśayiṣyathaḥ vāśayiṣyatha
Thirdvāśayiṣyati vāśayiṣyataḥ vāśayiṣyanti


MiddleSingularDualPlural
Firstvāśayiṣye vāśayiṣyāvahe vāśayiṣyāmahe
Secondvāśayiṣyase vāśayiṣyethe vāśayiṣyadhve
Thirdvāśayiṣyate vāśayiṣyete vāśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvāśayitāsmi vāśayitāsvaḥ vāśayitāsmaḥ
Secondvāśayitāsi vāśayitāsthaḥ vāśayitāstha
Thirdvāśayitā vāśayitārau vāśayitāraḥ

Participles

Past Passive Participle
vāśita m. n. vāśitā f.

Past Active Participle
vāśitavat m. n. vāśitavatī f.

Present Active Participle
vāśayat m. n. vāśayantī f.

Present Middle Participle
vāśayamāna m. n. vāśayamānā f.

Present Passive Participle
vāśyamāna m. n. vāśyamānā f.

Future Active Participle
vāśayiṣyat m. n. vāśayiṣyantī f.

Future Middle Participle
vāśayiṣyamāṇa m. n. vāśayiṣyamāṇā f.

Future Passive Participle
vāśya m. n. vāśyā f.

Future Passive Participle
vāśanīya m. n. vāśanīyā f.

Future Passive Participle
vāśayitavya m. n. vāśayitavyā f.

Indeclinable forms

Infinitive
vāśayitum

Absolutive
vāśayitvā

Absolutive
-vāśya

Periphrastic Perfect
vāśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria