Conjugation tables of ?vast

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvastayāmi vastayāvaḥ vastayāmaḥ
Secondvastayasi vastayathaḥ vastayatha
Thirdvastayati vastayataḥ vastayanti


MiddleSingularDualPlural
Firstvastaye vastayāvahe vastayāmahe
Secondvastayase vastayethe vastayadhve
Thirdvastayate vastayete vastayante


PassiveSingularDualPlural
Firstvastye vastyāvahe vastyāmahe
Secondvastyase vastyethe vastyadhve
Thirdvastyate vastyete vastyante


Imperfect

ActiveSingularDualPlural
Firstavastayam avastayāva avastayāma
Secondavastayaḥ avastayatam avastayata
Thirdavastayat avastayatām avastayan


MiddleSingularDualPlural
Firstavastaye avastayāvahi avastayāmahi
Secondavastayathāḥ avastayethām avastayadhvam
Thirdavastayata avastayetām avastayanta


PassiveSingularDualPlural
Firstavastye avastyāvahi avastyāmahi
Secondavastyathāḥ avastyethām avastyadhvam
Thirdavastyata avastyetām avastyanta


Optative

ActiveSingularDualPlural
Firstvastayeyam vastayeva vastayema
Secondvastayeḥ vastayetam vastayeta
Thirdvastayet vastayetām vastayeyuḥ


MiddleSingularDualPlural
Firstvastayeya vastayevahi vastayemahi
Secondvastayethāḥ vastayeyāthām vastayedhvam
Thirdvastayeta vastayeyātām vastayeran


PassiveSingularDualPlural
Firstvastyeya vastyevahi vastyemahi
Secondvastyethāḥ vastyeyāthām vastyedhvam
Thirdvastyeta vastyeyātām vastyeran


Imperative

ActiveSingularDualPlural
Firstvastayāni vastayāva vastayāma
Secondvastaya vastayatam vastayata
Thirdvastayatu vastayatām vastayantu


MiddleSingularDualPlural
Firstvastayai vastayāvahai vastayāmahai
Secondvastayasva vastayethām vastayadhvam
Thirdvastayatām vastayetām vastayantām


PassiveSingularDualPlural
Firstvastyai vastyāvahai vastyāmahai
Secondvastyasva vastyethām vastyadhvam
Thirdvastyatām vastyetām vastyantām


Future

ActiveSingularDualPlural
Firstvastayiṣyāmi vastayiṣyāvaḥ vastayiṣyāmaḥ
Secondvastayiṣyasi vastayiṣyathaḥ vastayiṣyatha
Thirdvastayiṣyati vastayiṣyataḥ vastayiṣyanti


MiddleSingularDualPlural
Firstvastayiṣye vastayiṣyāvahe vastayiṣyāmahe
Secondvastayiṣyase vastayiṣyethe vastayiṣyadhve
Thirdvastayiṣyate vastayiṣyete vastayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvastayitāsmi vastayitāsvaḥ vastayitāsmaḥ
Secondvastayitāsi vastayitāsthaḥ vastayitāstha
Thirdvastayitā vastayitārau vastayitāraḥ

Participles

Past Passive Participle
vastita m. n. vastitā f.

Past Active Participle
vastitavat m. n. vastitavatī f.

Present Active Participle
vastayat m. n. vastayantī f.

Present Middle Participle
vastayamāna m. n. vastayamānā f.

Present Passive Participle
vastyamāna m. n. vastyamānā f.

Future Active Participle
vastayiṣyat m. n. vastayiṣyantī f.

Future Middle Participle
vastayiṣyamāṇa m. n. vastayiṣyamāṇā f.

Future Passive Participle
vastayitavya m. n. vastayitavyā f.

Future Passive Participle
vastya m. n. vastyā f.

Future Passive Participle
vastanīya m. n. vastanīyā f.

Indeclinable forms

Infinitive
vastayitum

Absolutive
vastayitvā

Absolutive
-vastya

Periphrastic Perfect
vastayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria