Conjugation tables of ?vas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvasyāmi vasyāvaḥ vasyāmaḥ
Secondvasyasi vasyathaḥ vasyatha
Thirdvasyati vasyataḥ vasyanti


MiddleSingularDualPlural
Firstvasye vasyāvahe vasyāmahe
Secondvasyase vasyethe vasyadhve
Thirdvasyate vasyete vasyante


PassiveSingularDualPlural
Firstvasye vasyāvahe vasyāmahe
Secondvasyase vasyethe vasyadhve
Thirdvasyate vasyete vasyante


Imperfect

ActiveSingularDualPlural
Firstavasyam avasyāva avasyāma
Secondavasyaḥ avasyatam avasyata
Thirdavasyat avasyatām avasyan


MiddleSingularDualPlural
Firstavasye avasyāvahi avasyāmahi
Secondavasyathāḥ avasyethām avasyadhvam
Thirdavasyata avasyetām avasyanta


PassiveSingularDualPlural
Firstavasye avasyāvahi avasyāmahi
Secondavasyathāḥ avasyethām avasyadhvam
Thirdavasyata avasyetām avasyanta


Optative

ActiveSingularDualPlural
Firstvasyeyam vasyeva vasyema
Secondvasyeḥ vasyetam vasyeta
Thirdvasyet vasyetām vasyeyuḥ


MiddleSingularDualPlural
Firstvasyeya vasyevahi vasyemahi
Secondvasyethāḥ vasyeyāthām vasyedhvam
Thirdvasyeta vasyeyātām vasyeran


PassiveSingularDualPlural
Firstvasyeya vasyevahi vasyemahi
Secondvasyethāḥ vasyeyāthām vasyedhvam
Thirdvasyeta vasyeyātām vasyeran


Imperative

ActiveSingularDualPlural
Firstvasyāni vasyāva vasyāma
Secondvasya vasyatam vasyata
Thirdvasyatu vasyatām vasyantu


MiddleSingularDualPlural
Firstvasyai vasyāvahai vasyāmahai
Secondvasyasva vasyethām vasyadhvam
Thirdvasyatām vasyetām vasyantām


PassiveSingularDualPlural
Firstvasyai vasyāvahai vasyāmahai
Secondvasyasva vasyethām vasyadhvam
Thirdvasyatām vasyetām vasyantām


Future

ActiveSingularDualPlural
Firstvasiṣyāmi vasiṣyāvaḥ vasiṣyāmaḥ
Secondvasiṣyasi vasiṣyathaḥ vasiṣyatha
Thirdvasiṣyati vasiṣyataḥ vasiṣyanti


MiddleSingularDualPlural
Firstvasiṣye vasiṣyāvahe vasiṣyāmahe
Secondvasiṣyase vasiṣyethe vasiṣyadhve
Thirdvasiṣyate vasiṣyete vasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvasitāsmi vasitāsvaḥ vasitāsmaḥ
Secondvasitāsi vasitāsthaḥ vasitāstha
Thirdvasitā vasitārau vasitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāsa vavasa vesiva vesima
Secondvesitha vavastha vesathuḥ vesa
Thirdvavāsa vesatuḥ vesuḥ


MiddleSingularDualPlural
Firstvese vesivahe vesimahe
Secondvesiṣe vesāthe vesidhve
Thirdvese vesāte vesire


Benedictive

ActiveSingularDualPlural
Firstvasyāsam vasyāsva vasyāsma
Secondvasyāḥ vasyāstam vasyāsta
Thirdvasyāt vasyāstām vasyāsuḥ

Participles

Past Passive Participle
vasta m. n. vastā f.

Past Active Participle
vastavat m. n. vastavatī f.

Present Active Participle
vasyat m. n. vasyantī f.

Present Middle Participle
vasyamāna m. n. vasyamānā f.

Present Passive Participle
vasyamāna m. n. vasyamānā f.

Future Active Participle
vasiṣyat m. n. vasiṣyantī f.

Future Middle Participle
vasiṣyamāṇa m. n. vasiṣyamāṇā f.

Future Passive Participle
vasitavya m. n. vasitavyā f.

Future Passive Participle
vāsya m. n. vāsyā f.

Future Passive Participle
vasanīya m. n. vasanīyā f.

Perfect Active Participle
vesivas m. n. vesuṣī f.

Perfect Middle Participle
vesāna m. n. vesānā f.

Indeclinable forms

Infinitive
vasitum

Absolutive
vastvā

Absolutive
-vasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria