Conjugation tables of vas_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvasayāmi vasayāvaḥ vasayāmaḥ
Secondvasayasi vasayathaḥ vasayatha
Thirdvasayati vasayataḥ vasayanti


PassiveSingularDualPlural
Firstoṣye oṣyāvahe oṣyāmahe
Secondoṣyase oṣyethe oṣyadhve
Thirdoṣyate oṣyete oṣyante


Imperfect

ActiveSingularDualPlural
Firstavasayam avasayāva avasayāma
Secondavasayaḥ avasayatam avasayata
Thirdavasayat avasayatām avasayan


PassiveSingularDualPlural
Firstauṣye auṣyāvahi auṣyāmahi
Secondauṣyathāḥ auṣyethām auṣyadhvam
Thirdauṣyata auṣyetām auṣyanta


Optative

ActiveSingularDualPlural
Firstvasayeyam vasayeva vasayema
Secondvasayeḥ vasayetam vasayeta
Thirdvasayet vasayetām vasayeyuḥ


PassiveSingularDualPlural
Firstoṣyeya oṣyevahi oṣyemahi
Secondoṣyethāḥ oṣyeyāthām oṣyedhvam
Thirdoṣyeta oṣyeyātām oṣyeran


Imperative

ActiveSingularDualPlural
Firstvasayāni vasayāva vasayāma
Secondvasaya vasayatam vasayata
Thirdvasayatu vasayatām vasayantu


PassiveSingularDualPlural
Firstoṣyai oṣyāvahai oṣyāmahai
Secondoṣyasva oṣyethām oṣyadhvam
Thirdoṣyatām oṣyetām oṣyantām


Future

ActiveSingularDualPlural
Firstvasayiṣyāmi vasayiṣyāvaḥ vasayiṣyāmaḥ
Secondvasayiṣyasi vasayiṣyathaḥ vasayiṣyatha
Thirdvasayiṣyati vasayiṣyataḥ vasayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvasayitāsmi vasayitāsvaḥ vasayitāsmaḥ
Secondvasayitāsi vasayitāsthaḥ vasayitāstha
Thirdvasayitā vasayitārau vasayitāraḥ

Participles

Past Passive Participle
oṣita m. n. oṣitā f.

Past Active Participle
oṣitavat m. n. oṣitavatī f.

Present Active Participle
vasayat m. n. vasayantī f.

Present Passive Participle
oṣyamāṇa m. n. oṣyamāṇā f.

Future Active Participle
vasayiṣyat m. n. vasayiṣyantī f.

Future Passive Participle
vasayitavya m. n. vasayitavyā f.

Future Passive Participle
oṣya m. n. oṣyā f.

Future Passive Participle
oṣaṇīya m. n. oṣaṇīyā f.

Indeclinable forms

Infinitive
vasayitum

Absolutive
oṣayitvā

Absolutive
-oṣayya

Periphrastic Perfect
vasayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvāsayāmi vāsayāvaḥ vāsayāmaḥ
Secondvāsayasi vāsayathaḥ vāsayatha
Thirdvāsayati vāsayataḥ vāsayanti


MiddleSingularDualPlural
Firstvāsaye vāsayāvahe vāsayāmahe
Secondvāsayase vāsayethe vāsayadhve
Thirdvāsayate vāsayete vāsayante


PassiveSingularDualPlural
Firstvāsye vāsyāvahe vāsyāmahe
Secondvāsyase vāsyethe vāsyadhve
Thirdvāsyate vāsyete vāsyante


Imperfect

ActiveSingularDualPlural
Firstavāsayam avāsayāva avāsayāma
Secondavāsayaḥ avāsayatam avāsayata
Thirdavāsayat avāsayatām avāsayan


MiddleSingularDualPlural
Firstavāsaye avāsayāvahi avāsayāmahi
Secondavāsayathāḥ avāsayethām avāsayadhvam
Thirdavāsayata avāsayetām avāsayanta


PassiveSingularDualPlural
Firstavāsye avāsyāvahi avāsyāmahi
Secondavāsyathāḥ avāsyethām avāsyadhvam
Thirdavāsyata avāsyetām avāsyanta


Optative

ActiveSingularDualPlural
Firstvāsayeyam vāsayeva vāsayema
Secondvāsayeḥ vāsayetam vāsayeta
Thirdvāsayet vāsayetām vāsayeyuḥ


MiddleSingularDualPlural
Firstvāsayeya vāsayevahi vāsayemahi
Secondvāsayethāḥ vāsayeyāthām vāsayedhvam
Thirdvāsayeta vāsayeyātām vāsayeran


PassiveSingularDualPlural
Firstvāsyeya vāsyevahi vāsyemahi
Secondvāsyethāḥ vāsyeyāthām vāsyedhvam
Thirdvāsyeta vāsyeyātām vāsyeran


Imperative

ActiveSingularDualPlural
Firstvāsayāni vāsayāva vāsayāma
Secondvāsaya vāsayatam vāsayata
Thirdvāsayatu vāsayatām vāsayantu


MiddleSingularDualPlural
Firstvāsayai vāsayāvahai vāsayāmahai
Secondvāsayasva vāsayethām vāsayadhvam
Thirdvāsayatām vāsayetām vāsayantām


PassiveSingularDualPlural
Firstvāsyai vāsyāvahai vāsyāmahai
Secondvāsyasva vāsyethām vāsyadhvam
Thirdvāsyatām vāsyetām vāsyantām


Future

ActiveSingularDualPlural
Firstvāsayiṣyāmi vāsayiṣyāvaḥ vāsayiṣyāmaḥ
Secondvāsayiṣyasi vāsayiṣyathaḥ vāsayiṣyatha
Thirdvāsayiṣyati vāsayiṣyataḥ vāsayiṣyanti


MiddleSingularDualPlural
Firstvāsayiṣye vāsayiṣyāvahe vāsayiṣyāmahe
Secondvāsayiṣyase vāsayiṣyethe vāsayiṣyadhve
Thirdvāsayiṣyate vāsayiṣyete vāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvāsayitāsmi vāsayitāsvaḥ vāsayitāsmaḥ
Secondvāsayitāsi vāsayitāsthaḥ vāsayitāstha
Thirdvāsayitā vāsayitārau vāsayitāraḥ

Participles

Past Passive Participle
vāsita m. n. vāsitā f.

Past Active Participle
vāsitavat m. n. vāsitavatī f.

Present Active Participle
vāsayat m. n. vāsayantī f.

Present Middle Participle
vāsayamāna m. n. vāsayamānā f.

Present Passive Participle
vāsyamāna m. n. vāsyamānā f.

Future Active Participle
vāsayiṣyat m. n. vāsayiṣyantī f.

Future Middle Participle
vāsayiṣyamāṇa m. n. vāsayiṣyamāṇā f.

Future Passive Participle
vāsya m. n. vāsyā f.

Future Passive Participle
vāsanīya m. n. vāsanīyā f.

Future Passive Participle
vāsayitavya m. n. vāsayitavyā f.

Indeclinable forms

Infinitive
vāsayitum

Absolutive
vāsayitvā

Absolutive
-vāsya

Periphrastic Perfect
vāsayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstvāvasmi vāvasīmi vāvasvaḥ vāvasmaḥ
Secondvāvasīṣi vāvaḥsi vāvasthaḥ vāvastha
Thirdvāvasti vāvasīti vāvastaḥ vāvasati


MiddleSingularDualPlural
Firstvāvasye vāvasyāvahe vāvasyāmahe
Secondvāvasyase vāvasyethe vāvasyadhve
Thirdvāvasyate vāvasyete vāvasyante


Imperfect

ActiveSingularDualPlural
Firstavāvasam avāvasva avāvasma
Secondavāvasīḥ avāvaḥ avāvastam avāvasta
Thirdavāvasīt avāvat avāvastām avāvasuḥ


MiddleSingularDualPlural
Firstavāvasye avāvasyāvahi avāvasyāmahi
Secondavāvasyathāḥ avāvasyethām avāvasyadhvam
Thirdavāvasyata avāvasyetām avāvasyanta


Optative

ActiveSingularDualPlural
Firstvāvasyām vāvasyāva vāvasyāma
Secondvāvasyāḥ vāvasyātam vāvasyāta
Thirdvāvasyāt vāvasyātām vāvasyuḥ


MiddleSingularDualPlural
Firstvāvasyeya vāvasyevahi vāvasyemahi
Secondvāvasyethāḥ vāvasyeyāthām vāvasyedhvam
Thirdvāvasyeta vāvasyeyātām vāvasyeran


Imperative

ActiveSingularDualPlural
Firstvāvasāni vāvasāva vāvasāma
Secondvāvodhi vāvastam vāvasta
Thirdvāvastu vāvasītu vāvastām vāvasatu


MiddleSingularDualPlural
Firstvāvasyai vāvasyāvahai vāvasyāmahai
Secondvāvasyasva vāvasyethām vāvasyadhvam
Thirdvāvasyatām vāvasyetām vāvasyantām

Participles

Present Active Participle
vāvasat m. n. vāvasatī f.

Present Middle Participle
vāvasyamāna m. n. vāvasyamānā f.

Indeclinable forms

Periphrastic Perfect
vāvasyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstvivatsāmi vivatsāvaḥ vivatsāmaḥ
Secondvivatsasi vivatsathaḥ vivatsatha
Thirdvivatsati vivatsataḥ vivatsanti


PassiveSingularDualPlural
Firstvivatsye vivatsyāvahe vivatsyāmahe
Secondvivatsyase vivatsyethe vivatsyadhve
Thirdvivatsyate vivatsyete vivatsyante


Imperfect

ActiveSingularDualPlural
Firstavivatsam avivatsāva avivatsāma
Secondavivatsaḥ avivatsatam avivatsata
Thirdavivatsat avivatsatām avivatsan


PassiveSingularDualPlural
Firstavivatsye avivatsyāvahi avivatsyāmahi
Secondavivatsyathāḥ avivatsyethām avivatsyadhvam
Thirdavivatsyata avivatsyetām avivatsyanta


Optative

ActiveSingularDualPlural
Firstvivatseyam vivatseva vivatsema
Secondvivatseḥ vivatsetam vivatseta
Thirdvivatset vivatsetām vivatseyuḥ


PassiveSingularDualPlural
Firstvivatsyeya vivatsyevahi vivatsyemahi
Secondvivatsyethāḥ vivatsyeyāthām vivatsyedhvam
Thirdvivatsyeta vivatsyeyātām vivatsyeran


Imperative

ActiveSingularDualPlural
Firstvivatsāni vivatsāva vivatsāma
Secondvivatsa vivatsatam vivatsata
Thirdvivatsatu vivatsatām vivatsantu


PassiveSingularDualPlural
Firstvivatsyai vivatsyāvahai vivatsyāmahai
Secondvivatsyasva vivatsyethām vivatsyadhvam
Thirdvivatsyatām vivatsyetām vivatsyantām


Future

ActiveSingularDualPlural
Firstvivatsyāmi vivatsyāvaḥ vivatsyāmaḥ
Secondvivatsyasi vivatsyathaḥ vivatsyatha
Thirdvivatsyati vivatsyataḥ vivatsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvivatsitāsmi vivatsitāsvaḥ vivatsitāsmaḥ
Secondvivatsitāsi vivatsitāsthaḥ vivatsitāstha
Thirdvivatsitā vivatsitārau vivatsitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivivatsa vivivatsiva vivivatsima
Secondvivivatsitha vivivatsathuḥ vivivatsa
Thirdvivivatsa vivivatsatuḥ vivivatsuḥ

Participles

Past Passive Participle
vivatsita m. n. vivatsitā f.

Past Active Participle
vivatsitavat m. n. vivatsitavatī f.

Present Active Participle
vivatsat m. n. vivatsantī f.

Present Passive Participle
vivatsyamāna m. n. vivatsyamānā f.

Future Active Participle
vivatsyat m. n. vivatsyantī f.

Future Passive Participle
vivatsanīya m. n. vivatsanīyā f.

Future Passive Participle
vivatsya m. n. vivatsyā f.

Future Passive Participle
vivatsitavya m. n. vivatsitavyā f.

Perfect Active Participle
vivivatsvas m. n. vivivatsuṣī f.

Indeclinable forms

Infinitive
vivatsitum

Absolutive
vivatsitvā

Absolutive
-vivatsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria