Conjugation tables of ?varc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvarcāmi varcāvaḥ varcāmaḥ
Secondvarcasi varcathaḥ varcatha
Thirdvarcati varcataḥ varcanti


MiddleSingularDualPlural
Firstvarce varcāvahe varcāmahe
Secondvarcase varcethe varcadhve
Thirdvarcate varcete varcante


PassiveSingularDualPlural
Firstvarcye varcyāvahe varcyāmahe
Secondvarcyase varcyethe varcyadhve
Thirdvarcyate varcyete varcyante


Imperfect

ActiveSingularDualPlural
Firstavarcam avarcāva avarcāma
Secondavarcaḥ avarcatam avarcata
Thirdavarcat avarcatām avarcan


MiddleSingularDualPlural
Firstavarce avarcāvahi avarcāmahi
Secondavarcathāḥ avarcethām avarcadhvam
Thirdavarcata avarcetām avarcanta


PassiveSingularDualPlural
Firstavarcye avarcyāvahi avarcyāmahi
Secondavarcyathāḥ avarcyethām avarcyadhvam
Thirdavarcyata avarcyetām avarcyanta


Optative

ActiveSingularDualPlural
Firstvarceyam varceva varcema
Secondvarceḥ varcetam varceta
Thirdvarcet varcetām varceyuḥ


MiddleSingularDualPlural
Firstvarceya varcevahi varcemahi
Secondvarcethāḥ varceyāthām varcedhvam
Thirdvarceta varceyātām varceran


PassiveSingularDualPlural
Firstvarcyeya varcyevahi varcyemahi
Secondvarcyethāḥ varcyeyāthām varcyedhvam
Thirdvarcyeta varcyeyātām varcyeran


Imperative

ActiveSingularDualPlural
Firstvarcāni varcāva varcāma
Secondvarca varcatam varcata
Thirdvarcatu varcatām varcantu


MiddleSingularDualPlural
Firstvarcai varcāvahai varcāmahai
Secondvarcasva varcethām varcadhvam
Thirdvarcatām varcetām varcantām


PassiveSingularDualPlural
Firstvarcyai varcyāvahai varcyāmahai
Secondvarcyasva varcyethām varcyadhvam
Thirdvarcyatām varcyetām varcyantām


Future

ActiveSingularDualPlural
Firstvarciṣyāmi varciṣyāvaḥ varciṣyāmaḥ
Secondvarciṣyasi varciṣyathaḥ varciṣyatha
Thirdvarciṣyati varciṣyataḥ varciṣyanti


MiddleSingularDualPlural
Firstvarciṣye varciṣyāvahe varciṣyāmahe
Secondvarciṣyase varciṣyethe varciṣyadhve
Thirdvarciṣyate varciṣyete varciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvarcitāsmi varcitāsvaḥ varcitāsmaḥ
Secondvarcitāsi varcitāsthaḥ varcitāstha
Thirdvarcitā varcitārau varcitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavarca vavarciva vavarcima
Secondvavarcitha vavarcathuḥ vavarca
Thirdvavarca vavarcatuḥ vavarcuḥ


MiddleSingularDualPlural
Firstvavarce vavarcivahe vavarcimahe
Secondvavarciṣe vavarcāthe vavarcidhve
Thirdvavarce vavarcāte vavarcire


Benedictive

ActiveSingularDualPlural
Firstvarcyāsam varcyāsva varcyāsma
Secondvarcyāḥ varcyāstam varcyāsta
Thirdvarcyāt varcyāstām varcyāsuḥ

Participles

Past Passive Participle
varcita m. n. varcitā f.

Past Active Participle
varcitavat m. n. varcitavatī f.

Present Active Participle
varcat m. n. varcantī f.

Present Middle Participle
varcamāna m. n. varcamānā f.

Present Passive Participle
varcyamāna m. n. varcyamānā f.

Future Active Participle
varciṣyat m. n. varciṣyantī f.

Future Middle Participle
varciṣyamāṇa m. n. varciṣyamāṇā f.

Future Passive Participle
varcitavya m. n. varcitavyā f.

Future Passive Participle
varkya m. n. varkyā f.

Future Passive Participle
varcanīya m. n. varcanīyā f.

Perfect Active Participle
vavarcvas m. n. vavarcuṣī f.

Perfect Middle Participle
vavarcāna m. n. vavarcānā f.

Indeclinable forms

Infinitive
varcitum

Absolutive
varcitvā

Absolutive
-varcya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria