Conjugation tables of varṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvarṇayāmi varṇayāvaḥ varṇayāmaḥ
Secondvarṇayasi varṇayathaḥ varṇayatha
Thirdvarṇayati varṇayataḥ varṇayanti


PassiveSingularDualPlural
Firstvarṇye varṇyāvahe varṇyāmahe
Secondvarṇyase varṇyethe varṇyadhve
Thirdvarṇyate varṇyete varṇyante


Imperfect

ActiveSingularDualPlural
Firstavarṇayam avarṇayāva avarṇayāma
Secondavarṇayaḥ avarṇayatam avarṇayata
Thirdavarṇayat avarṇayatām avarṇayan


PassiveSingularDualPlural
Firstavarṇye avarṇyāvahi avarṇyāmahi
Secondavarṇyathāḥ avarṇyethām avarṇyadhvam
Thirdavarṇyata avarṇyetām avarṇyanta


Optative

ActiveSingularDualPlural
Firstvarṇayeyam varṇayeva varṇayema
Secondvarṇayeḥ varṇayetam varṇayeta
Thirdvarṇayet varṇayetām varṇayeyuḥ


PassiveSingularDualPlural
Firstvarṇyeya varṇyevahi varṇyemahi
Secondvarṇyethāḥ varṇyeyāthām varṇyedhvam
Thirdvarṇyeta varṇyeyātām varṇyeran


Imperative

ActiveSingularDualPlural
Firstvarṇayāni varṇayāva varṇayāma
Secondvarṇaya varṇayatam varṇayata
Thirdvarṇayatu varṇayatām varṇayantu


PassiveSingularDualPlural
Firstvarṇyai varṇyāvahai varṇyāmahai
Secondvarṇyasva varṇyethām varṇyadhvam
Thirdvarṇyatām varṇyetām varṇyantām


Future

ActiveSingularDualPlural
Firstvarṇayiṣyāmi varṇayiṣyāvaḥ varṇayiṣyāmaḥ
Secondvarṇayiṣyasi varṇayiṣyathaḥ varṇayiṣyatha
Thirdvarṇayiṣyati varṇayiṣyataḥ varṇayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvarṇayitāsmi varṇayitāsvaḥ varṇayitāsmaḥ
Secondvarṇayitāsi varṇayitāsthaḥ varṇayitāstha
Thirdvarṇayitā varṇayitārau varṇayitāraḥ

Participles

Past Passive Participle
varṇita m. n. varṇitā f.

Past Active Participle
varṇitavat m. n. varṇitavatī f.

Present Active Participle
varṇayat m. n. varṇayantī f.

Present Passive Participle
varṇyamāna m. n. varṇyamānā f.

Future Active Participle
varṇayiṣyat m. n. varṇayiṣyantī f.

Future Passive Participle
varṇayitavya m. n. varṇayitavyā f.

Future Passive Participle
varṇya m. n. varṇyā f.

Future Passive Participle
varṇanīya m. n. varṇanīyā f.

Indeclinable forms

Infinitive
varṇayitum

Absolutive
varṇayitvā

Absolutive
-varṇya

Periphrastic Perfect
varṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria