Conjugation tables of vah_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvahāmi vahāvaḥ vahāmaḥ
Secondvahasi vahathaḥ vahatha
Thirdvahati vahataḥ vahanti


MiddleSingularDualPlural
Firstvahe vahāvahe vahāmahe
Secondvahase vahethe vahadhve
Thirdvahate vahete vahante


PassiveSingularDualPlural
Firstuhye uhyāvahe uhyāmahe
Seconduhyase uhyethe uhyadhve
Thirduhyate uhyete uhyante


Imperfect

ActiveSingularDualPlural
Firstavaham avahāva avahāma
Secondavahaḥ avahatam avahata
Thirdavahat avahatām avahan


MiddleSingularDualPlural
Firstavahe avahāvahi avahāmahi
Secondavahathāḥ avahethām avahadhvam
Thirdavahata avahetām avahanta


PassiveSingularDualPlural
Firstauhye auhyāvahi auhyāmahi
Secondauhyathāḥ auhyethām auhyadhvam
Thirdauhyata auhyetām auhyanta


Optative

ActiveSingularDualPlural
Firstvaheyam vaheva vahema
Secondvaheḥ vahetam vaheta
Thirdvahet vahetām vaheyuḥ


MiddleSingularDualPlural
Firstvaheya vahevahi vahemahi
Secondvahethāḥ vaheyāthām vahedhvam
Thirdvaheta vaheyātām vaheran


PassiveSingularDualPlural
Firstuhyeya uhyevahi uhyemahi
Seconduhyethāḥ uhyeyāthām uhyedhvam
Thirduhyeta uhyeyātām uhyeran


Imperative

ActiveSingularDualPlural
Firstvahāni vahāva vahāma
Secondvaha vahatam vahata
Thirdvahatu vahatām vahantu


MiddleSingularDualPlural
Firstvahai vahāvahai vahāmahai
Secondvahasva vahethām vahadhvam
Thirdvahatām vahetām vahantām


PassiveSingularDualPlural
Firstuhyai uhyāvahai uhyāmahai
Seconduhyasva uhyethām uhyadhvam
Thirduhyatām uhyetām uhyantām


Future

ActiveSingularDualPlural
Firstvahiṣyāmi vakṣyāmi vahiṣyāvaḥ vakṣyāvaḥ vahiṣyāmaḥ vakṣyāmaḥ
Secondvahiṣyasi vakṣyasi vahiṣyathaḥ vakṣyathaḥ vahiṣyatha vakṣyatha
Thirdvahiṣyati vakṣyati vahiṣyataḥ vakṣyataḥ vahiṣyanti vakṣyanti


MiddleSingularDualPlural
Firstvahiṣye vakṣye vahiṣyāvahe vakṣyāvahe vahiṣyāmahe vakṣyāmahe
Secondvahiṣyase vakṣyase vahiṣyethe vakṣyethe vahiṣyadhve vakṣyadhve
Thirdvahiṣyate vakṣyate vahiṣyete vakṣyete vahiṣyante vakṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvoḍhāsmi vahitāsmi voḍhāsvaḥ vahitāsvaḥ voḍhāsmaḥ vahitāsmaḥ
Secondvoḍhāsi vahitāsi voḍhāsthaḥ vahitāsthaḥ voḍhāstha vahitāstha
Thirdvoḍhā vahitā voḍhārau vahitārau voḍhāraḥ vahitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvāha uvaha ūhiva ūhima
Seconduvāḍha uvahitha ūhathuḥ ūha
Thirduvāha ūhatuḥ ūhuḥ


MiddleSingularDualPlural
Firstūhe ūhivahe ūhimahe
Secondūhiṣe ūhāthe ūhidhve
Thirdūhe ūhāte ūhire


Benedictive

ActiveSingularDualPlural
Firstuhyāsam uhyāsva uhyāsma
Seconduhyāḥ uhyāstam uhyāsta
Thirduhyāt uhyāstām uhyāsuḥ

Participles

Past Passive Participle
ūḍha m. n. ūḍhā f.

Past Active Participle
ūḍhavat m. n. ūḍhavatī f.

Present Active Participle
vahat m. n. vahantī f.

Present Middle Participle
vahamāna m. n. vahamānā f.

Present Passive Participle
uhyamāna m. n. uhyamānā f.

Future Active Participle
vakṣyat m. n. vakṣyantī f.

Future Active Participle
vahiṣyat m. n. vahiṣyantī f.

Future Middle Participle
vahiṣyamāṇa m. n. vahiṣyamāṇā f.

Future Middle Participle
vakṣyamāṇa m. n. vakṣyamāṇā f.

Future Passive Participle
voḍhavya m. n. voḍhavyā f.

Future Passive Participle
vahitavya m. n. vahitavyā f.

Future Passive Participle
vāhya m. n. vāhyā f.

Future Passive Participle
vahanīya m. n. vahanīyā f.

Future Passive Participle
vahya m. n. vahyā f.

Perfect Active Participle
ūhivas m. n. ūhuṣī f.

Perfect Middle Participle
ūhāna m. n. ūhānā f.

Indeclinable forms

Infinitive
voḍhum

Infinitive
vahitum

Absolutive
ūḍhvā

Absolutive
-uhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvāhayāmi vāhayāvaḥ vāhayāmaḥ
Secondvāhayasi vāhayathaḥ vāhayatha
Thirdvāhayati vāhayataḥ vāhayanti


MiddleSingularDualPlural
Firstvāhaye vāhayāvahe vāhayāmahe
Secondvāhayase vāhayethe vāhayadhve
Thirdvāhayate vāhayete vāhayante


PassiveSingularDualPlural
Firstvāhye vāhyāvahe vāhyāmahe
Secondvāhyase vāhyethe vāhyadhve
Thirdvāhyate vāhyete vāhyante


Imperfect

ActiveSingularDualPlural
Firstavāhayam avāhayāva avāhayāma
Secondavāhayaḥ avāhayatam avāhayata
Thirdavāhayat avāhayatām avāhayan


MiddleSingularDualPlural
Firstavāhaye avāhayāvahi avāhayāmahi
Secondavāhayathāḥ avāhayethām avāhayadhvam
Thirdavāhayata avāhayetām avāhayanta


PassiveSingularDualPlural
Firstavāhye avāhyāvahi avāhyāmahi
Secondavāhyathāḥ avāhyethām avāhyadhvam
Thirdavāhyata avāhyetām avāhyanta


Optative

ActiveSingularDualPlural
Firstvāhayeyam vāhayeva vāhayema
Secondvāhayeḥ vāhayetam vāhayeta
Thirdvāhayet vāhayetām vāhayeyuḥ


MiddleSingularDualPlural
Firstvāhayeya vāhayevahi vāhayemahi
Secondvāhayethāḥ vāhayeyāthām vāhayedhvam
Thirdvāhayeta vāhayeyātām vāhayeran


PassiveSingularDualPlural
Firstvāhyeya vāhyevahi vāhyemahi
Secondvāhyethāḥ vāhyeyāthām vāhyedhvam
Thirdvāhyeta vāhyeyātām vāhyeran


Imperative

ActiveSingularDualPlural
Firstvāhayāni vāhayāva vāhayāma
Secondvāhaya vāhayatam vāhayata
Thirdvāhayatu vāhayatām vāhayantu


MiddleSingularDualPlural
Firstvāhayai vāhayāvahai vāhayāmahai
Secondvāhayasva vāhayethām vāhayadhvam
Thirdvāhayatām vāhayetām vāhayantām


PassiveSingularDualPlural
Firstvāhyai vāhyāvahai vāhyāmahai
Secondvāhyasva vāhyethām vāhyadhvam
Thirdvāhyatām vāhyetām vāhyantām


Future

ActiveSingularDualPlural
Firstvāhayiṣyāmi vāhayiṣyāvaḥ vāhayiṣyāmaḥ
Secondvāhayiṣyasi vāhayiṣyathaḥ vāhayiṣyatha
Thirdvāhayiṣyati vāhayiṣyataḥ vāhayiṣyanti


MiddleSingularDualPlural
Firstvāhayiṣye vāhayiṣyāvahe vāhayiṣyāmahe
Secondvāhayiṣyase vāhayiṣyethe vāhayiṣyadhve
Thirdvāhayiṣyate vāhayiṣyete vāhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvāhayitāsmi vāhayitāsvaḥ vāhayitāsmaḥ
Secondvāhayitāsi vāhayitāsthaḥ vāhayitāstha
Thirdvāhayitā vāhayitārau vāhayitāraḥ


Aorist

ActiveSingularDualPlural
Firstavīvaham avīvahāva avīvahāma
Secondavīvahaḥ avīvahatam avīvahata
Thirdavīvahat avīvahatām avīvahan


MiddleSingularDualPlural
Firstavīvahe avīvahāvahi avīvahāmahi
Secondavīvahathāḥ avīvahethām avīvahadhvam
Thirdavīvahata avīvahetām avīvahanta

Participles

Past Passive Participle
vāhita m. n. vāhitā f.

Past Active Participle
vāhitavat m. n. vāhitavatī f.

Present Active Participle
vāhayat m. n. vāhayantī f.

Present Middle Participle
vāhayamāna m. n. vāhayamānā f.

Present Passive Participle
vāhyamāna m. n. vāhyamānā f.

Future Active Participle
vāhayiṣyat m. n. vāhayiṣyantī f.

Future Middle Participle
vāhayiṣyamāṇa m. n. vāhayiṣyamāṇā f.

Future Passive Participle
vāhya m. n. vāhyā f.

Future Passive Participle
vāhanīya m. n. vāhanīyā f.

Future Passive Participle
vāhayitavya m. n. vāhayitavyā f.

Indeclinable forms

Infinitive
vāhayitum

Absolutive
vāhayitvā

Absolutive
-vāhya

Periphrastic Perfect
vāhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria