Conjugation tables of vṛt_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvartāmi vartāvaḥ vartāmaḥ
Secondvartasi vartathaḥ vartatha
Thirdvartati vartataḥ vartanti


MiddleSingularDualPlural
Firstvarte vartāvahe vartāmahe
Secondvartase vartethe vartadhve
Thirdvartate vartete vartante


PassiveSingularDualPlural
Firstvṛtye vṛtyāvahe vṛtyāmahe
Secondvṛtyase vṛtyethe vṛtyadhve
Thirdvṛtyate vṛtyete vṛtyante


Imperfect

ActiveSingularDualPlural
Firstavartam avartāva avartāma
Secondavartaḥ avartatam avartata
Thirdavartat avartatām avartan


MiddleSingularDualPlural
Firstavarte avartāvahi avartāmahi
Secondavartathāḥ avartethām avartadhvam
Thirdavartata avartetām avartanta


PassiveSingularDualPlural
Firstavṛtye avṛtyāvahi avṛtyāmahi
Secondavṛtyathāḥ avṛtyethām avṛtyadhvam
Thirdavṛtyata avṛtyetām avṛtyanta


Optative

ActiveSingularDualPlural
Firstvarteyam varteva vartema
Secondvarteḥ vartetam varteta
Thirdvartet vartetām varteyuḥ


MiddleSingularDualPlural
Firstvarteya vartevahi vartemahi
Secondvartethāḥ varteyāthām vartedhvam
Thirdvarteta varteyātām varteran


PassiveSingularDualPlural
Firstvṛtyeya vṛtyevahi vṛtyemahi
Secondvṛtyethāḥ vṛtyeyāthām vṛtyedhvam
Thirdvṛtyeta vṛtyeyātām vṛtyeran


Imperative

ActiveSingularDualPlural
Firstvartāni vartāva vartāma
Secondvarta vartatam vartata
Thirdvartatu vartatām vartantu


MiddleSingularDualPlural
Firstvartai vartāvahai vartāmahai
Secondvartasva vartethām vartadhvam
Thirdvartatām vartetām vartantām


PassiveSingularDualPlural
Firstvṛtyai vṛtyāvahai vṛtyāmahai
Secondvṛtyasva vṛtyethām vṛtyadhvam
Thirdvṛtyatām vṛtyetām vṛtyantām


Future

ActiveSingularDualPlural
Firstvartsyāmi vartiṣyāmi vartsyāvaḥ vartiṣyāvaḥ vartsyāmaḥ vartiṣyāmaḥ
Secondvartsyasi vartiṣyasi vartsyathaḥ vartiṣyathaḥ vartsyatha vartiṣyatha
Thirdvartsyati vartiṣyati vartsyataḥ vartiṣyataḥ vartsyanti vartiṣyanti


MiddleSingularDualPlural
Firstvartsye vartiṣye vartsyāvahe vartiṣyāvahe vartsyāmahe vartiṣyāmahe
Secondvartsyase vartiṣyase vartsyethe vartiṣyethe vartsyadhve vartiṣyadhve
Thirdvartsyate vartiṣyate vartsyete vartiṣyete vartsyante vartiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvartitāsmi vartitāsvaḥ vartitāsmaḥ
Secondvartitāsi vartitāsthaḥ vartitāstha
Thirdvartitā vartitārau vartitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavarta vavṛtiva vavṛtima
Secondvavartitha vavṛtathuḥ vavṛta
Thirdvavarta vavṛtatuḥ vavṛtuḥ


MiddleSingularDualPlural
Firstvavṛte vavṛtivahe vavṛtimahe
Secondvavṛtiṣe vavṛtāthe vavṛtidhve
Thirdvavṛte vavṛtāte vavṛtire


Aorist

ActiveSingularDualPlural
Firstavṛtam avīvṛtam avṛtāva avīvṛtāva avṛtāma avīvṛtāma
Secondavṛtaḥ avīvṛtaḥ avṛtatam avīvṛtatam avṛtata avīvṛtata
Thirdavṛtat avīvṛtat avṛtatām avīvṛtatām avṛtan avīvṛtan


MiddleSingularDualPlural
Firstavṛte avīvṛte avartiṣi avṛtāvahi avīvṛtāvahi avartiṣvahi avṛtāmahi avīvṛtāmahi avartiṣmahi
Secondavṛtathāḥ avīvṛtathāḥ avartiṣṭhāḥ avṛtethām avīvṛtethām avartiṣāthām avṛtadhvam avīvṛtadhvam avartidhvam
Thirdavṛtata avīvṛtata avartiṣṭa avṛtetām avīvṛtetām avartiṣātām avṛtanta avīvṛtanta avartiṣata


Benedictive

ActiveSingularDualPlural
Firstvṛtyāsam vṛtyāsva vṛtyāsma
Secondvṛtyāḥ vṛtyāstam vṛtyāsta
Thirdvṛtyāt vṛtyāstām vṛtyāsuḥ

Participles

Past Passive Participle
vṛtta m. n. vṛttā f.

Past Active Participle
vṛttavat m. n. vṛttavatī f.

Present Active Participle
vartat m. n. vartantī f.

Present Middle Participle
vartamāna m. n. vartamānā f.

Present Passive Participle
vṛtyamāna m. n. vṛtyamānā f.

Future Active Participle
vartsyat m. n. vartsyantī f.

Future Active Participle
vartiṣyat m. n. vartiṣyantī f.

Future Middle Participle
vartiṣyamāṇa m. n. vartiṣyamāṇā f.

Future Middle Participle
vartsyamāna m. n. vartsyamānā f.

Future Passive Participle
vartitavya m. n. vartitavyā f.

Future Passive Participle
vṛtya m. n. vṛtyā f.

Future Passive Participle
vartanīya m. n. vartanīyā f.

Perfect Active Participle
vavṛtvas m. n. vavṛtuṣī f.

Perfect Middle Participle
vavṛtāna m. n. vavṛtānā f.

Indeclinable forms

Infinitive
vartitum

Absolutive
vṛttvā

Absolutive
vartam

Absolutive
-vṛtya

Absolutive
-vartam

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvartayāmi vartayāvaḥ vartayāmaḥ
Secondvartayasi vartayathaḥ vartayatha
Thirdvartayati vartayataḥ vartayanti


MiddleSingularDualPlural
Firstvartaye vartayāvahe vartayāmahe
Secondvartayase vartayethe vartayadhve
Thirdvartayate vartayete vartayante


PassiveSingularDualPlural
Firstvartye vartyāvahe vartyāmahe
Secondvartyase vartyethe vartyadhve
Thirdvartyate vartyete vartyante


Imperfect

ActiveSingularDualPlural
Firstavartayam avartayāva avartayāma
Secondavartayaḥ avartayatam avartayata
Thirdavartayat avartayatām avartayan


MiddleSingularDualPlural
Firstavartaye avartayāvahi avartayāmahi
Secondavartayathāḥ avartayethām avartayadhvam
Thirdavartayata avartayetām avartayanta


PassiveSingularDualPlural
Firstavartye avartyāvahi avartyāmahi
Secondavartyathāḥ avartyethām avartyadhvam
Thirdavartyata avartyetām avartyanta


Optative

ActiveSingularDualPlural
Firstvartayeyam vartayeva vartayema
Secondvartayeḥ vartayetam vartayeta
Thirdvartayet vartayetām vartayeyuḥ


MiddleSingularDualPlural
Firstvartayeya vartayevahi vartayemahi
Secondvartayethāḥ vartayeyāthām vartayedhvam
Thirdvartayeta vartayeyātām vartayeran


PassiveSingularDualPlural
Firstvartyeya vartyevahi vartyemahi
Secondvartyethāḥ vartyeyāthām vartyedhvam
Thirdvartyeta vartyeyātām vartyeran


Imperative

ActiveSingularDualPlural
Firstvartayāni vartayāva vartayāma
Secondvartaya vartayatam vartayata
Thirdvartayatu vartayatām vartayantu


MiddleSingularDualPlural
Firstvartayai vartayāvahai vartayāmahai
Secondvartayasva vartayethām vartayadhvam
Thirdvartayatām vartayetām vartayantām


PassiveSingularDualPlural
Firstvartyai vartyāvahai vartyāmahai
Secondvartyasva vartyethām vartyadhvam
Thirdvartyatām vartyetām vartyantām


Future

ActiveSingularDualPlural
Firstvartayiṣyāmi vartayiṣyāvaḥ vartayiṣyāmaḥ
Secondvartayiṣyasi vartayiṣyathaḥ vartayiṣyatha
Thirdvartayiṣyati vartayiṣyataḥ vartayiṣyanti


MiddleSingularDualPlural
Firstvartayiṣye vartayiṣyāvahe vartayiṣyāmahe
Secondvartayiṣyase vartayiṣyethe vartayiṣyadhve
Thirdvartayiṣyate vartayiṣyete vartayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvartayitāsmi vartayitāsvaḥ vartayitāsmaḥ
Secondvartayitāsi vartayitāsthaḥ vartayitāstha
Thirdvartayitā vartayitārau vartayitāraḥ

Participles

Past Passive Participle
vartita m. n. vartitā f.

Past Active Participle
vartitavat m. n. vartitavatī f.

Present Active Participle
vartayat m. n. vartayantī f.

Present Middle Participle
vartayamāna m. n. vartayamānā f.

Present Passive Participle
vartyamāna m. n. vartyamānā f.

Future Active Participle
vartayiṣyat m. n. vartayiṣyantī f.

Future Middle Participle
vartayiṣyamāṇa m. n. vartayiṣyamāṇā f.

Future Passive Participle
vartya m. n. vartyā f.

Future Passive Participle
vartanīya m. n. vartanīyā f.

Future Passive Participle
vartayitavya m. n. vartayitavyā f.

Indeclinable forms

Infinitive
vartayitum

Absolutive
vartayitvā

Absolutive
-vartya

Periphrastic Perfect
vartayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstvarīvartmi varīvartīmi varīvartvaḥ varīvartmaḥ
Secondvarīvartsi varīvartīṣi varīvartthaḥ varīvarttha
Thirdvarīvartti varīvartīti varīvarttaḥ varīvartati


Imperfect

ActiveSingularDualPlural
Firstavarīvartam avarīvartva avarīvartma
Secondavarīvartīḥ avarīvart avarīvarttam avarīvartta
Thirdavarīvartīt avarīvart avarīvarttām avarīvartuḥ


Optative

ActiveSingularDualPlural
Firstvarīvartyām varīvartyāva varīvartyāma
Secondvarīvartyāḥ varīvartyātam varīvartyāta
Thirdvarīvartyāt varīvartyātām varīvartyuḥ


Imperative

ActiveSingularDualPlural
Firstvarīvartāni varīvartāva varīvartāma
Secondvarīvarddhi varīvarttam varīvartta
Thirdvarīvarttu varīvartītu varīvarttām varīvartatu

Participles

Present Active Participle
varīvartat m. n. varīvartatī f.

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstvivṛtsāmi vivṛtsāvaḥ vivṛtsāmaḥ
Secondvivṛtsasi vivṛtsathaḥ vivṛtsatha
Thirdvivṛtsati vivṛtsataḥ vivṛtsanti


PassiveSingularDualPlural
Firstvivṛtsye vivṛtsyāvahe vivṛtsyāmahe
Secondvivṛtsyase vivṛtsyethe vivṛtsyadhve
Thirdvivṛtsyate vivṛtsyete vivṛtsyante


Imperfect

ActiveSingularDualPlural
Firstavivṛtsam avivṛtsāva avivṛtsāma
Secondavivṛtsaḥ avivṛtsatam avivṛtsata
Thirdavivṛtsat avivṛtsatām avivṛtsan


PassiveSingularDualPlural
Firstavivṛtsye avivṛtsyāvahi avivṛtsyāmahi
Secondavivṛtsyathāḥ avivṛtsyethām avivṛtsyadhvam
Thirdavivṛtsyata avivṛtsyetām avivṛtsyanta


Optative

ActiveSingularDualPlural
Firstvivṛtseyam vivṛtseva vivṛtsema
Secondvivṛtseḥ vivṛtsetam vivṛtseta
Thirdvivṛtset vivṛtsetām vivṛtseyuḥ


PassiveSingularDualPlural
Firstvivṛtsyeya vivṛtsyevahi vivṛtsyemahi
Secondvivṛtsyethāḥ vivṛtsyeyāthām vivṛtsyedhvam
Thirdvivṛtsyeta vivṛtsyeyātām vivṛtsyeran


Imperative

ActiveSingularDualPlural
Firstvivṛtsāni vivṛtsāva vivṛtsāma
Secondvivṛtsa vivṛtsatam vivṛtsata
Thirdvivṛtsatu vivṛtsatām vivṛtsantu


PassiveSingularDualPlural
Firstvivṛtsyai vivṛtsyāvahai vivṛtsyāmahai
Secondvivṛtsyasva vivṛtsyethām vivṛtsyadhvam
Thirdvivṛtsyatām vivṛtsyetām vivṛtsyantām


Future

ActiveSingularDualPlural
Firstvivṛtsyāmi vivṛtsyāvaḥ vivṛtsyāmaḥ
Secondvivṛtsyasi vivṛtsyathaḥ vivṛtsyatha
Thirdvivṛtsyati vivṛtsyataḥ vivṛtsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvivṛtsitāsmi vivṛtsitāsvaḥ vivṛtsitāsmaḥ
Secondvivṛtsitāsi vivṛtsitāsthaḥ vivṛtsitāstha
Thirdvivṛtsitā vivṛtsitārau vivṛtsitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivivṛtsa vivivṛtsiva vivivṛtsima
Secondvivivṛtsitha vivivṛtsathuḥ vivivṛtsa
Thirdvivivṛtsa vivivṛtsatuḥ vivivṛtsuḥ

Participles

Past Passive Participle
vivṛtsita m. n. vivṛtsitā f.

Past Active Participle
vivṛtsitavat m. n. vivṛtsitavatī f.

Present Active Participle
vivṛtsat m. n. vivṛtsantī f.

Present Passive Participle
vivṛtsyamāna m. n. vivṛtsyamānā f.

Future Active Participle
vivṛtsyat m. n. vivṛtsyantī f.

Future Passive Participle
vivṛtsanīya m. n. vivṛtsanīyā f.

Future Passive Participle
vivṛtsya m. n. vivṛtsyā f.

Future Passive Participle
vivṛtsitavya m. n. vivṛtsitavyā f.

Perfect Active Participle
vivivṛtsvas m. n. vivivṛtsuṣī f.

Indeclinable forms

Infinitive
vivṛtsitum

Absolutive
vivṛtsitvā

Absolutive
-vivṛtsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria