Conjugation tables of vṛk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvarkāmi varkāvaḥ varkāmaḥ
Secondvarkasi varkathaḥ varkatha
Thirdvarkati varkataḥ varkanti


MiddleSingularDualPlural
Firstvarke varkāvahe varkāmahe
Secondvarkase varkethe varkadhve
Thirdvarkate varkete varkante


PassiveSingularDualPlural
Firstvṛkye vṛkyāvahe vṛkyāmahe
Secondvṛkyase vṛkyethe vṛkyadhve
Thirdvṛkyate vṛkyete vṛkyante


Imperfect

ActiveSingularDualPlural
Firstavarkam avarkāva avarkāma
Secondavarkaḥ avarkatam avarkata
Thirdavarkat avarkatām avarkan


MiddleSingularDualPlural
Firstavarke avarkāvahi avarkāmahi
Secondavarkathāḥ avarkethām avarkadhvam
Thirdavarkata avarketām avarkanta


PassiveSingularDualPlural
Firstavṛkye avṛkyāvahi avṛkyāmahi
Secondavṛkyathāḥ avṛkyethām avṛkyadhvam
Thirdavṛkyata avṛkyetām avṛkyanta


Optative

ActiveSingularDualPlural
Firstvarkeyam varkeva varkema
Secondvarkeḥ varketam varketa
Thirdvarket varketām varkeyuḥ


MiddleSingularDualPlural
Firstvarkeya varkevahi varkemahi
Secondvarkethāḥ varkeyāthām varkedhvam
Thirdvarketa varkeyātām varkeran


PassiveSingularDualPlural
Firstvṛkyeya vṛkyevahi vṛkyemahi
Secondvṛkyethāḥ vṛkyeyāthām vṛkyedhvam
Thirdvṛkyeta vṛkyeyātām vṛkyeran


Imperative

ActiveSingularDualPlural
Firstvarkāṇi varkāva varkāma
Secondvarka varkatam varkata
Thirdvarkatu varkatām varkantu


MiddleSingularDualPlural
Firstvarkai varkāvahai varkāmahai
Secondvarkasva varkethām varkadhvam
Thirdvarkatām varketām varkantām


PassiveSingularDualPlural
Firstvṛkyai vṛkyāvahai vṛkyāmahai
Secondvṛkyasva vṛkyethām vṛkyadhvam
Thirdvṛkyatām vṛkyetām vṛkyantām


Future

ActiveSingularDualPlural
Firstvarkiṣyāmi varkiṣyāvaḥ varkiṣyāmaḥ
Secondvarkiṣyasi varkiṣyathaḥ varkiṣyatha
Thirdvarkiṣyati varkiṣyataḥ varkiṣyanti


MiddleSingularDualPlural
Firstvarkiṣye varkiṣyāvahe varkiṣyāmahe
Secondvarkiṣyase varkiṣyethe varkiṣyadhve
Thirdvarkiṣyate varkiṣyete varkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvarkitāsmi varkitāsvaḥ varkitāsmaḥ
Secondvarkitāsi varkitāsthaḥ varkitāstha
Thirdvarkitā varkitārau varkitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavarka vavṛkiva vavṛkima
Secondvavarkitha vavṛkathuḥ vavṛka
Thirdvavarka vavṛkatuḥ vavṛkuḥ


MiddleSingularDualPlural
Firstvavṛke vavṛkivahe vavṛkimahe
Secondvavṛkiṣe vavṛkāthe vavṛkidhve
Thirdvavṛke vavṛkāte vavṛkire


Benedictive

ActiveSingularDualPlural
Firstvṛkyāsam vṛkyāsva vṛkyāsma
Secondvṛkyāḥ vṛkyāstam vṛkyāsta
Thirdvṛkyāt vṛkyāstām vṛkyāsuḥ

Participles

Past Passive Participle
vṛkta m. n. vṛktā f.

Past Active Participle
vṛktavat m. n. vṛktavatī f.

Present Active Participle
varkat m. n. varkantī f.

Present Middle Participle
varkamāṇa m. n. varkamāṇā f.

Present Passive Participle
vṛkyamāṇa m. n. vṛkyamāṇā f.

Future Active Participle
varkiṣyat m. n. varkiṣyantī f.

Future Middle Participle
varkiṣyamāṇa m. n. varkiṣyamāṇā f.

Future Passive Participle
varkitavya m. n. varkitavyā f.

Future Passive Participle
vṛkya m. n. vṛkyā f.

Future Passive Participle
varkaṇīya m. n. varkaṇīyā f.

Perfect Active Participle
vavṛkvas m. n. vavṛkuṣī f.

Perfect Middle Participle
vavṛkāṇa m. n. vavṛkāṇā f.

Indeclinable forms

Infinitive
varkitum

Absolutive
vṛktvā

Absolutive
-vṛkya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria