Conjugation tables of ?udhras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstudhrasayāmi udhrasayāvaḥ udhrasayāmaḥ
Secondudhrasayasi udhrasayathaḥ udhrasayatha
Thirdudhrasayati udhrasayataḥ udhrasayanti


MiddleSingularDualPlural
Firstudhrasaye udhrasayāvahe udhrasayāmahe
Secondudhrasayase udhrasayethe udhrasayadhve
Thirdudhrasayate udhrasayete udhrasayante


PassiveSingularDualPlural
Firstudhrasye udhrasyāvahe udhrasyāmahe
Secondudhrasyase udhrasyethe udhrasyadhve
Thirdudhrasyate udhrasyete udhrasyante


Imperfect

ActiveSingularDualPlural
Firstaudhrasayam audhrasayāva audhrasayāma
Secondaudhrasayaḥ audhrasayatam audhrasayata
Thirdaudhrasayat audhrasayatām audhrasayan


MiddleSingularDualPlural
Firstaudhrasaye audhrasayāvahi audhrasayāmahi
Secondaudhrasayathāḥ audhrasayethām audhrasayadhvam
Thirdaudhrasayata audhrasayetām audhrasayanta


PassiveSingularDualPlural
Firstaudhrasye audhrasyāvahi audhrasyāmahi
Secondaudhrasyathāḥ audhrasyethām audhrasyadhvam
Thirdaudhrasyata audhrasyetām audhrasyanta


Optative

ActiveSingularDualPlural
Firstudhrasayeyam udhrasayeva udhrasayema
Secondudhrasayeḥ udhrasayetam udhrasayeta
Thirdudhrasayet udhrasayetām udhrasayeyuḥ


MiddleSingularDualPlural
Firstudhrasayeya udhrasayevahi udhrasayemahi
Secondudhrasayethāḥ udhrasayeyāthām udhrasayedhvam
Thirdudhrasayeta udhrasayeyātām udhrasayeran


PassiveSingularDualPlural
Firstudhrasyeya udhrasyevahi udhrasyemahi
Secondudhrasyethāḥ udhrasyeyāthām udhrasyedhvam
Thirdudhrasyeta udhrasyeyātām udhrasyeran


Imperative

ActiveSingularDualPlural
Firstudhrasayāni udhrasayāva udhrasayāma
Secondudhrasaya udhrasayatam udhrasayata
Thirdudhrasayatu udhrasayatām udhrasayantu


MiddleSingularDualPlural
Firstudhrasayai udhrasayāvahai udhrasayāmahai
Secondudhrasayasva udhrasayethām udhrasayadhvam
Thirdudhrasayatām udhrasayetām udhrasayantām


PassiveSingularDualPlural
Firstudhrasyai udhrasyāvahai udhrasyāmahai
Secondudhrasyasva udhrasyethām udhrasyadhvam
Thirdudhrasyatām udhrasyetām udhrasyantām


Future

ActiveSingularDualPlural
Firstudhrasayiṣyāmi udhrasayiṣyāvaḥ udhrasayiṣyāmaḥ
Secondudhrasayiṣyasi udhrasayiṣyathaḥ udhrasayiṣyatha
Thirdudhrasayiṣyati udhrasayiṣyataḥ udhrasayiṣyanti


MiddleSingularDualPlural
Firstudhrasayiṣye udhrasayiṣyāvahe udhrasayiṣyāmahe
Secondudhrasayiṣyase udhrasayiṣyethe udhrasayiṣyadhve
Thirdudhrasayiṣyate udhrasayiṣyete udhrasayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstudhrasayitāsmi udhrasayitāsvaḥ udhrasayitāsmaḥ
Secondudhrasayitāsi udhrasayitāsthaḥ udhrasayitāstha
Thirdudhrasayitā udhrasayitārau udhrasayitāraḥ

Participles

Past Passive Participle
udhrasita m. n. udhrasitā f.

Past Active Participle
udhrasitavat m. n. udhrasitavatī f.

Present Active Participle
udhrasayat m. n. udhrasayantī f.

Present Middle Participle
udhrasayamāna m. n. udhrasayamānā f.

Present Passive Participle
udhrasyamāna m. n. udhrasyamānā f.

Future Active Participle
udhrasayiṣyat m. n. udhrasayiṣyantī f.

Future Middle Participle
udhrasayiṣyamāṇa m. n. udhrasayiṣyamāṇā f.

Future Passive Participle
udhrasayitavya m. n. udhrasayitavyā f.

Future Passive Participle
udhrasya m. n. udhrasyā f.

Future Passive Participle
udhrasanīya m. n. udhrasanīyā f.

Indeclinable forms

Infinitive
udhrasayitum

Absolutive
udhrasayitvā

Absolutive
-udhrasayya

Periphrastic Perfect
udhrasayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria