Conjugation tables of ?turv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstturvāmi turvāvaḥ turvāmaḥ
Secondturvasi turvathaḥ turvatha
Thirdturvati turvataḥ turvanti


MiddleSingularDualPlural
Firstturve turvāvahe turvāmahe
Secondturvase turvethe turvadhve
Thirdturvate turvete turvante


PassiveSingularDualPlural
Firstturvye turvyāvahe turvyāmahe
Secondturvyase turvyethe turvyadhve
Thirdturvyate turvyete turvyante


Imperfect

ActiveSingularDualPlural
Firstaturvam aturvāva aturvāma
Secondaturvaḥ aturvatam aturvata
Thirdaturvat aturvatām aturvan


MiddleSingularDualPlural
Firstaturve aturvāvahi aturvāmahi
Secondaturvathāḥ aturvethām aturvadhvam
Thirdaturvata aturvetām aturvanta


PassiveSingularDualPlural
Firstaturvye aturvyāvahi aturvyāmahi
Secondaturvyathāḥ aturvyethām aturvyadhvam
Thirdaturvyata aturvyetām aturvyanta


Optative

ActiveSingularDualPlural
Firstturveyam turveva turvema
Secondturveḥ turvetam turveta
Thirdturvet turvetām turveyuḥ


MiddleSingularDualPlural
Firstturveya turvevahi turvemahi
Secondturvethāḥ turveyāthām turvedhvam
Thirdturveta turveyātām turveran


PassiveSingularDualPlural
Firstturvyeya turvyevahi turvyemahi
Secondturvyethāḥ turvyeyāthām turvyedhvam
Thirdturvyeta turvyeyātām turvyeran


Imperative

ActiveSingularDualPlural
Firstturvāṇi turvāva turvāma
Secondturva turvatam turvata
Thirdturvatu turvatām turvantu


MiddleSingularDualPlural
Firstturvai turvāvahai turvāmahai
Secondturvasva turvethām turvadhvam
Thirdturvatām turvetām turvantām


PassiveSingularDualPlural
Firstturvyai turvyāvahai turvyāmahai
Secondturvyasva turvyethām turvyadhvam
Thirdturvyatām turvyetām turvyantām


Future

ActiveSingularDualPlural
Firstturviṣyāmi turviṣyāvaḥ turviṣyāmaḥ
Secondturviṣyasi turviṣyathaḥ turviṣyatha
Thirdturviṣyati turviṣyataḥ turviṣyanti


MiddleSingularDualPlural
Firstturviṣye turviṣyāvahe turviṣyāmahe
Secondturviṣyase turviṣyethe turviṣyadhve
Thirdturviṣyate turviṣyete turviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstturvitāsmi turvitāsvaḥ turvitāsmaḥ
Secondturvitāsi turvitāsthaḥ turvitāstha
Thirdturvitā turvitārau turvitāraḥ


Perfect

ActiveSingularDualPlural
Firsttuturva tuturviva tuturvima
Secondtuturvitha tuturvathuḥ tuturva
Thirdtuturva tuturvatuḥ tuturvuḥ


MiddleSingularDualPlural
Firsttuturve tuturvivahe tuturvimahe
Secondtuturviṣe tuturvāthe tuturvidhve
Thirdtuturve tuturvāte tuturvire


Benedictive

ActiveSingularDualPlural
Firstturvyāsam turvyāsva turvyāsma
Secondturvyāḥ turvyāstam turvyāsta
Thirdturvyāt turvyāstām turvyāsuḥ

Participles

Past Passive Participle
turvita m. n. turvitā f.

Past Active Participle
turvitavat m. n. turvitavatī f.

Present Active Participle
turvat m. n. turvantī f.

Present Middle Participle
turvamāṇa m. n. turvamāṇā f.

Present Passive Participle
turvyamāṇa m. n. turvyamāṇā f.

Future Active Participle
turviṣyat m. n. turviṣyantī f.

Future Middle Participle
turviṣyamāṇa m. n. turviṣyamāṇā f.

Future Passive Participle
turvitavya m. n. turvitavyā f.

Future Passive Participle
turvya m. n. turvyā f.

Future Passive Participle
turvaṇīya m. n. turvaṇīyā f.

Perfect Active Participle
tuturvvas m. n. tuturvuṣī f.

Perfect Middle Participle
tuturvāṇa m. n. tuturvāṇā f.

Indeclinable forms

Infinitive
turvitum

Absolutive
turvitvā

Absolutive
-turvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria