Conjugation tables of tup

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttupāmi tupāvaḥ tupāmaḥ
Secondtupasi tupathaḥ tupatha
Thirdtupati tupataḥ tupanti


PassiveSingularDualPlural
Firsttupye tupyāvahe tupyāmahe
Secondtupyase tupyethe tupyadhve
Thirdtupyate tupyete tupyante


Imperfect

ActiveSingularDualPlural
Firstatupam atupāva atupāma
Secondatupaḥ atupatam atupata
Thirdatupat atupatām atupan


PassiveSingularDualPlural
Firstatupye atupyāvahi atupyāmahi
Secondatupyathāḥ atupyethām atupyadhvam
Thirdatupyata atupyetām atupyanta


Optative

ActiveSingularDualPlural
Firsttupeyam tupeva tupema
Secondtupeḥ tupetam tupeta
Thirdtupet tupetām tupeyuḥ


PassiveSingularDualPlural
Firsttupyeya tupyevahi tupyemahi
Secondtupyethāḥ tupyeyāthām tupyedhvam
Thirdtupyeta tupyeyātām tupyeran


Imperative

ActiveSingularDualPlural
Firsttupāni tupāva tupāma
Secondtupa tupatam tupata
Thirdtupatu tupatām tupantu


PassiveSingularDualPlural
Firsttupyai tupyāvahai tupyāmahai
Secondtupyasva tupyethām tupyadhvam
Thirdtupyatām tupyetām tupyantām


Future

ActiveSingularDualPlural
Firsttopiṣyāmi topiṣyāvaḥ topiṣyāmaḥ
Secondtopiṣyasi topiṣyathaḥ topiṣyatha
Thirdtopiṣyati topiṣyataḥ topiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttopitāsmi topitāsvaḥ topitāsmaḥ
Secondtopitāsi topitāsthaḥ topitāstha
Thirdtopitā topitārau topitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutopa tutupiva tutupima
Secondtutopitha tutupathuḥ tutupa
Thirdtutopa tutupatuḥ tutupuḥ


Benedictive

ActiveSingularDualPlural
Firsttupyāsam tupyāsva tupyāsma
Secondtupyāḥ tupyāstam tupyāsta
Thirdtupyāt tupyāstām tupyāsuḥ

Participles

Past Passive Participle
tupta m. n. tuptā f.

Past Active Participle
tuptavat m. n. tuptavatī f.

Present Active Participle
tupat m. n. tupantī f.

Present Passive Participle
tupyamāna m. n. tupyamānā f.

Future Active Participle
topiṣyat m. n. topiṣyantī f.

Future Passive Participle
topitavya m. n. topitavyā f.

Future Passive Participle
topya m. n. topyā f.

Future Passive Participle
topanīya m. n. topanīyā f.

Perfect Active Participle
tutupvas m. n. tutupuṣī f.

Indeclinable forms

Infinitive
topitum

Absolutive
tuptvā

Absolutive
-tupya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria