Conjugation tables of ?tump

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttumpāmi tumpāvaḥ tumpāmaḥ
Secondtumpasi tumpathaḥ tumpatha
Thirdtumpati tumpataḥ tumpanti


MiddleSingularDualPlural
Firsttumpe tumpāvahe tumpāmahe
Secondtumpase tumpethe tumpadhve
Thirdtumpate tumpete tumpante


PassiveSingularDualPlural
Firsttumpye tumpyāvahe tumpyāmahe
Secondtumpyase tumpyethe tumpyadhve
Thirdtumpyate tumpyete tumpyante


Imperfect

ActiveSingularDualPlural
Firstatumpam atumpāva atumpāma
Secondatumpaḥ atumpatam atumpata
Thirdatumpat atumpatām atumpan


MiddleSingularDualPlural
Firstatumpe atumpāvahi atumpāmahi
Secondatumpathāḥ atumpethām atumpadhvam
Thirdatumpata atumpetām atumpanta


PassiveSingularDualPlural
Firstatumpye atumpyāvahi atumpyāmahi
Secondatumpyathāḥ atumpyethām atumpyadhvam
Thirdatumpyata atumpyetām atumpyanta


Optative

ActiveSingularDualPlural
Firsttumpeyam tumpeva tumpema
Secondtumpeḥ tumpetam tumpeta
Thirdtumpet tumpetām tumpeyuḥ


MiddleSingularDualPlural
Firsttumpeya tumpevahi tumpemahi
Secondtumpethāḥ tumpeyāthām tumpedhvam
Thirdtumpeta tumpeyātām tumperan


PassiveSingularDualPlural
Firsttumpyeya tumpyevahi tumpyemahi
Secondtumpyethāḥ tumpyeyāthām tumpyedhvam
Thirdtumpyeta tumpyeyātām tumpyeran


Imperative

ActiveSingularDualPlural
Firsttumpāni tumpāva tumpāma
Secondtumpa tumpatam tumpata
Thirdtumpatu tumpatām tumpantu


MiddleSingularDualPlural
Firsttumpai tumpāvahai tumpāmahai
Secondtumpasva tumpethām tumpadhvam
Thirdtumpatām tumpetām tumpantām


PassiveSingularDualPlural
Firsttumpyai tumpyāvahai tumpyāmahai
Secondtumpyasva tumpyethām tumpyadhvam
Thirdtumpyatām tumpyetām tumpyantām


Future

ActiveSingularDualPlural
Firsttumpiṣyāmi tumpiṣyāvaḥ tumpiṣyāmaḥ
Secondtumpiṣyasi tumpiṣyathaḥ tumpiṣyatha
Thirdtumpiṣyati tumpiṣyataḥ tumpiṣyanti


MiddleSingularDualPlural
Firsttumpiṣye tumpiṣyāvahe tumpiṣyāmahe
Secondtumpiṣyase tumpiṣyethe tumpiṣyadhve
Thirdtumpiṣyate tumpiṣyete tumpiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttumpitāsmi tumpitāsvaḥ tumpitāsmaḥ
Secondtumpitāsi tumpitāsthaḥ tumpitāstha
Thirdtumpitā tumpitārau tumpitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutumpa tutumpiva tutumpima
Secondtutumpitha tutumpathuḥ tutumpa
Thirdtutumpa tutumpatuḥ tutumpuḥ


MiddleSingularDualPlural
Firsttutumpe tutumpivahe tutumpimahe
Secondtutumpiṣe tutumpāthe tutumpidhve
Thirdtutumpe tutumpāte tutumpire


Benedictive

ActiveSingularDualPlural
Firsttumpyāsam tumpyāsva tumpyāsma
Secondtumpyāḥ tumpyāstam tumpyāsta
Thirdtumpyāt tumpyāstām tumpyāsuḥ

Participles

Past Passive Participle
tumpita m. n. tumpitā f.

Past Active Participle
tumpitavat m. n. tumpitavatī f.

Present Active Participle
tumpat m. n. tumpantī f.

Present Middle Participle
tumpamāna m. n. tumpamānā f.

Present Passive Participle
tumpyamāna m. n. tumpyamānā f.

Future Active Participle
tumpiṣyat m. n. tumpiṣyantī f.

Future Middle Participle
tumpiṣyamāṇa m. n. tumpiṣyamāṇā f.

Future Passive Participle
tumpitavya m. n. tumpitavyā f.

Future Passive Participle
tumpya m. n. tumpyā f.

Future Passive Participle
tumpanīya m. n. tumpanīyā f.

Perfect Active Participle
tutumpvas m. n. tutumpuṣī f.

Perfect Middle Participle
tutumpāna m. n. tutumpānā f.

Indeclinable forms

Infinitive
tumpitum

Absolutive
tumpitvā

Absolutive
-tumpya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria