Conjugation tables of ?tay

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttayāmi tayāvaḥ tayāmaḥ
Secondtayasi tayathaḥ tayatha
Thirdtayati tayataḥ tayanti


MiddleSingularDualPlural
Firsttaye tayāvahe tayāmahe
Secondtayase tayethe tayadhve
Thirdtayate tayete tayante


PassiveSingularDualPlural
Firsttayye tayyāvahe tayyāmahe
Secondtayyase tayyethe tayyadhve
Thirdtayyate tayyete tayyante


Imperfect

ActiveSingularDualPlural
Firstatayam atayāva atayāma
Secondatayaḥ atayatam atayata
Thirdatayat atayatām atayan


MiddleSingularDualPlural
Firstataye atayāvahi atayāmahi
Secondatayathāḥ atayethām atayadhvam
Thirdatayata atayetām atayanta


PassiveSingularDualPlural
Firstatayye atayyāvahi atayyāmahi
Secondatayyathāḥ atayyethām atayyadhvam
Thirdatayyata atayyetām atayyanta


Optative

ActiveSingularDualPlural
Firsttayeyam tayeva tayema
Secondtayeḥ tayetam tayeta
Thirdtayet tayetām tayeyuḥ


MiddleSingularDualPlural
Firsttayeya tayevahi tayemahi
Secondtayethāḥ tayeyāthām tayedhvam
Thirdtayeta tayeyātām tayeran


PassiveSingularDualPlural
Firsttayyeya tayyevahi tayyemahi
Secondtayyethāḥ tayyeyāthām tayyedhvam
Thirdtayyeta tayyeyātām tayyeran


Imperative

ActiveSingularDualPlural
Firsttayāni tayāva tayāma
Secondtaya tayatam tayata
Thirdtayatu tayatām tayantu


MiddleSingularDualPlural
Firsttayai tayāvahai tayāmahai
Secondtayasva tayethām tayadhvam
Thirdtayatām tayetām tayantām


PassiveSingularDualPlural
Firsttayyai tayyāvahai tayyāmahai
Secondtayyasva tayyethām tayyadhvam
Thirdtayyatām tayyetām tayyantām


Future

ActiveSingularDualPlural
Firsttayiṣyāmi tayiṣyāvaḥ tayiṣyāmaḥ
Secondtayiṣyasi tayiṣyathaḥ tayiṣyatha
Thirdtayiṣyati tayiṣyataḥ tayiṣyanti


MiddleSingularDualPlural
Firsttayiṣye tayiṣyāvahe tayiṣyāmahe
Secondtayiṣyase tayiṣyethe tayiṣyadhve
Thirdtayiṣyate tayiṣyete tayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttayitāsmi tayitāsvaḥ tayitāsmaḥ
Secondtayitāsi tayitāsthaḥ tayitāstha
Thirdtayitā tayitārau tayitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatāya tataya teyiva teyima
Secondteyitha tataytha teyathuḥ teya
Thirdtatāya teyatuḥ teyuḥ


MiddleSingularDualPlural
Firstteye teyivahe teyimahe
Secondteyiṣe teyāthe teyidhve
Thirdteye teyāte teyire


Benedictive

ActiveSingularDualPlural
Firsttayyāsam tayyāsva tayyāsma
Secondtayyāḥ tayyāstam tayyāsta
Thirdtayyāt tayyāstām tayyāsuḥ

Participles

Past Passive Participle
tayta m. n. taytā f.

Past Active Participle
taytavat m. n. taytavatī f.

Present Active Participle
tayat m. n. tayantī f.

Present Middle Participle
tayamāna m. n. tayamānā f.

Present Passive Participle
tayyamāna m. n. tayyamānā f.

Future Active Participle
tayiṣyat m. n. tayiṣyantī f.

Future Middle Participle
tayiṣyamāṇa m. n. tayiṣyamāṇā f.

Future Passive Participle
tayitavya m. n. tayitavyā f.

Future Passive Participle
tāyya m. n. tāyyā f.

Future Passive Participle
tayanīya m. n. tayanīyā f.

Perfect Active Participle
teyivas m. n. teyuṣī f.

Perfect Middle Participle
teyāna m. n. teyānā f.

Indeclinable forms

Infinitive
tayitum

Absolutive
taytvā

Absolutive
-tayya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria