Conjugation tables of ?tard

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttardāmi tardāvaḥ tardāmaḥ
Secondtardasi tardathaḥ tardatha
Thirdtardati tardataḥ tardanti


MiddleSingularDualPlural
Firsttarde tardāvahe tardāmahe
Secondtardase tardethe tardadhve
Thirdtardate tardete tardante


PassiveSingularDualPlural
Firsttardye tardyāvahe tardyāmahe
Secondtardyase tardyethe tardyadhve
Thirdtardyate tardyete tardyante


Imperfect

ActiveSingularDualPlural
Firstatardam atardāva atardāma
Secondatardaḥ atardatam atardata
Thirdatardat atardatām atardan


MiddleSingularDualPlural
Firstatarde atardāvahi atardāmahi
Secondatardathāḥ atardethām atardadhvam
Thirdatardata atardetām atardanta


PassiveSingularDualPlural
Firstatardye atardyāvahi atardyāmahi
Secondatardyathāḥ atardyethām atardyadhvam
Thirdatardyata atardyetām atardyanta


Optative

ActiveSingularDualPlural
Firsttardeyam tardeva tardema
Secondtardeḥ tardetam tardeta
Thirdtardet tardetām tardeyuḥ


MiddleSingularDualPlural
Firsttardeya tardevahi tardemahi
Secondtardethāḥ tardeyāthām tardedhvam
Thirdtardeta tardeyātām tarderan


PassiveSingularDualPlural
Firsttardyeya tardyevahi tardyemahi
Secondtardyethāḥ tardyeyāthām tardyedhvam
Thirdtardyeta tardyeyātām tardyeran


Imperative

ActiveSingularDualPlural
Firsttardāni tardāva tardāma
Secondtarda tardatam tardata
Thirdtardatu tardatām tardantu


MiddleSingularDualPlural
Firsttardai tardāvahai tardāmahai
Secondtardasva tardethām tardadhvam
Thirdtardatām tardetām tardantām


PassiveSingularDualPlural
Firsttardyai tardyāvahai tardyāmahai
Secondtardyasva tardyethām tardyadhvam
Thirdtardyatām tardyetām tardyantām


Future

ActiveSingularDualPlural
Firsttardiṣyāmi tardiṣyāvaḥ tardiṣyāmaḥ
Secondtardiṣyasi tardiṣyathaḥ tardiṣyatha
Thirdtardiṣyati tardiṣyataḥ tardiṣyanti


MiddleSingularDualPlural
Firsttardiṣye tardiṣyāvahe tardiṣyāmahe
Secondtardiṣyase tardiṣyethe tardiṣyadhve
Thirdtardiṣyate tardiṣyete tardiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttarditāsmi tarditāsvaḥ tarditāsmaḥ
Secondtarditāsi tarditāsthaḥ tarditāstha
Thirdtarditā tarditārau tarditāraḥ


Perfect

ActiveSingularDualPlural
Firsttatarda tatardiva tatardima
Secondtatarditha tatardathuḥ tatarda
Thirdtatarda tatardatuḥ tatarduḥ


MiddleSingularDualPlural
Firsttatarde tatardivahe tatardimahe
Secondtatardiṣe tatardāthe tatardidhve
Thirdtatarde tatardāte tatardire


Benedictive

ActiveSingularDualPlural
Firsttardyāsam tardyāsva tardyāsma
Secondtardyāḥ tardyāstam tardyāsta
Thirdtardyāt tardyāstām tardyāsuḥ

Participles

Past Passive Participle
tardita m. n. tarditā f.

Past Active Participle
tarditavat m. n. tarditavatī f.

Present Active Participle
tardat m. n. tardantī f.

Present Middle Participle
tardamāna m. n. tardamānā f.

Present Passive Participle
tardyamāna m. n. tardyamānā f.

Future Active Participle
tardiṣyat m. n. tardiṣyantī f.

Future Middle Participle
tardiṣyamāṇa m. n. tardiṣyamāṇā f.

Future Passive Participle
tarditavya m. n. tarditavyā f.

Future Passive Participle
tardya m. n. tardyā f.

Future Passive Participle
tardanīya m. n. tardanīyā f.

Perfect Active Participle
tatardvas m. n. tatarduṣī f.

Perfect Middle Participle
tatardāna m. n. tatardānā f.

Indeclinable forms

Infinitive
tarditum

Absolutive
tarditvā

Absolutive
-tardya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria