Conjugation tables of ?tarb

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttarbāmi tarbāvaḥ tarbāmaḥ
Secondtarbasi tarbathaḥ tarbatha
Thirdtarbati tarbataḥ tarbanti


MiddleSingularDualPlural
Firsttarbe tarbāvahe tarbāmahe
Secondtarbase tarbethe tarbadhve
Thirdtarbate tarbete tarbante


PassiveSingularDualPlural
Firsttarbye tarbyāvahe tarbyāmahe
Secondtarbyase tarbyethe tarbyadhve
Thirdtarbyate tarbyete tarbyante


Imperfect

ActiveSingularDualPlural
Firstatarbam atarbāva atarbāma
Secondatarbaḥ atarbatam atarbata
Thirdatarbat atarbatām atarban


MiddleSingularDualPlural
Firstatarbe atarbāvahi atarbāmahi
Secondatarbathāḥ atarbethām atarbadhvam
Thirdatarbata atarbetām atarbanta


PassiveSingularDualPlural
Firstatarbye atarbyāvahi atarbyāmahi
Secondatarbyathāḥ atarbyethām atarbyadhvam
Thirdatarbyata atarbyetām atarbyanta


Optative

ActiveSingularDualPlural
Firsttarbeyam tarbeva tarbema
Secondtarbeḥ tarbetam tarbeta
Thirdtarbet tarbetām tarbeyuḥ


MiddleSingularDualPlural
Firsttarbeya tarbevahi tarbemahi
Secondtarbethāḥ tarbeyāthām tarbedhvam
Thirdtarbeta tarbeyātām tarberan


PassiveSingularDualPlural
Firsttarbyeya tarbyevahi tarbyemahi
Secondtarbyethāḥ tarbyeyāthām tarbyedhvam
Thirdtarbyeta tarbyeyātām tarbyeran


Imperative

ActiveSingularDualPlural
Firsttarbāṇi tarbāva tarbāma
Secondtarba tarbatam tarbata
Thirdtarbatu tarbatām tarbantu


MiddleSingularDualPlural
Firsttarbai tarbāvahai tarbāmahai
Secondtarbasva tarbethām tarbadhvam
Thirdtarbatām tarbetām tarbantām


PassiveSingularDualPlural
Firsttarbyai tarbyāvahai tarbyāmahai
Secondtarbyasva tarbyethām tarbyadhvam
Thirdtarbyatām tarbyetām tarbyantām


Future

ActiveSingularDualPlural
Firsttarbiṣyāmi tarbiṣyāvaḥ tarbiṣyāmaḥ
Secondtarbiṣyasi tarbiṣyathaḥ tarbiṣyatha
Thirdtarbiṣyati tarbiṣyataḥ tarbiṣyanti


MiddleSingularDualPlural
Firsttarbiṣye tarbiṣyāvahe tarbiṣyāmahe
Secondtarbiṣyase tarbiṣyethe tarbiṣyadhve
Thirdtarbiṣyate tarbiṣyete tarbiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttarbitāsmi tarbitāsvaḥ tarbitāsmaḥ
Secondtarbitāsi tarbitāsthaḥ tarbitāstha
Thirdtarbitā tarbitārau tarbitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatarba tatarbiva tatarbima
Secondtatarbitha tatarbathuḥ tatarba
Thirdtatarba tatarbatuḥ tatarbuḥ


MiddleSingularDualPlural
Firsttatarbe tatarbivahe tatarbimahe
Secondtatarbiṣe tatarbāthe tatarbidhve
Thirdtatarbe tatarbāte tatarbire


Benedictive

ActiveSingularDualPlural
Firsttarbyāsam tarbyāsva tarbyāsma
Secondtarbyāḥ tarbyāstam tarbyāsta
Thirdtarbyāt tarbyāstām tarbyāsuḥ

Participles

Past Passive Participle
tarbita m. n. tarbitā f.

Past Active Participle
tarbitavat m. n. tarbitavatī f.

Present Active Participle
tarbat m. n. tarbantī f.

Present Middle Participle
tarbamāṇa m. n. tarbamāṇā f.

Present Passive Participle
tarbyamāṇa m. n. tarbyamāṇā f.

Future Active Participle
tarbiṣyat m. n. tarbiṣyantī f.

Future Middle Participle
tarbiṣyamāṇa m. n. tarbiṣyamāṇā f.

Future Passive Participle
tarbitavya m. n. tarbitavyā f.

Future Passive Participle
tarbya m. n. tarbyā f.

Future Passive Participle
tarbaṇīya m. n. tarbaṇīyā f.

Perfect Active Participle
tatarbvas m. n. tatarbuṣī f.

Perfect Middle Participle
tatarbāṇa m. n. tatarbāṇā f.

Indeclinable forms

Infinitive
tarbitum

Absolutive
tarbitvā

Absolutive
-tarbya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria