Conjugation tables of tap

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firsttapye tapyāvahe tapyāmahe
Secondtapyase tapyethe tapyadhve
Thirdtapyate tapyete tapyante


PassiveSingularDualPlural
Firsttapye tapyāvahe tapyāmahe
Secondtapyase tapyethe tapyadhve
Thirdtapyate tapyati tapyete tapyante


Imperfect

MiddleSingularDualPlural
Firstatapye atapyāvahi atapyāmahi
Secondatapyathāḥ atapyethām atapyadhvam
Thirdatapyata atapyetām atapyanta


PassiveSingularDualPlural
Firstatapye atapyāvahi atapyāmahi
Secondatapyathāḥ atapyethām atapyadhvam
Thirdatapyata atapyetām atapyanta


Optative

MiddleSingularDualPlural
Firsttapyeya tapyevahi tapyemahi
Secondtapyethāḥ tapyeyāthām tapyedhvam
Thirdtapyeta tapyeyātām tapyeran


PassiveSingularDualPlural
Firsttapyeya tapyevahi tapyemahi
Secondtapyethāḥ tapyeyāthām tapyedhvam
Thirdtapyeta tapyeyātām tapyeran


Imperative

MiddleSingularDualPlural
Firsttapyai tapyāvahai tapyāmahai
Secondtapyasva tapyethām tapyadhvam
Thirdtapyatām tapyetām tapyantām


PassiveSingularDualPlural
Firsttapyai tapyāvahai tapyāmahai
Secondtapyasva tapyethām tapyadhvam
Thirdtapyatām tapyetām tapyantām


Future

ActiveSingularDualPlural
Firsttapsyāmi tapiṣyāmi tapsyāvaḥ tapiṣyāvaḥ tapsyāmaḥ tapiṣyāmaḥ
Secondtapsyasi tapiṣyasi tapsyathaḥ tapiṣyathaḥ tapsyatha tapiṣyatha
Thirdtapsyati tapiṣyati tapsyataḥ tapiṣyataḥ tapsyanti tapiṣyanti


MiddleSingularDualPlural
Firsttapsye tapiṣye tapsyāvahe tapiṣyāvahe tapsyāmahe tapiṣyāmahe
Secondtapsyase tapiṣyase tapsyethe tapiṣyethe tapsyadhve tapiṣyadhve
Thirdtapsyate tapiṣyate tapsyete tapiṣyete tapsyante tapiṣyante


Conditional

ActiveSingularDualPlural
Firstatapsyam atapiṣyam atapsyāva atapiṣyāva atapsyāma atapiṣyāma
Secondatapsyaḥ atapiṣyaḥ atapsyatam atapiṣyatam atapsyata atapiṣyata
Thirdatapsyat atapiṣyat atapsyatām atapiṣyatām atapsyan atapiṣyan


MiddleSingularDualPlural
Firstatapsye atapiṣye atapsyāvahi atapiṣyāvahi atapsyāmahi atapiṣyāmahi
Secondatapsyathāḥ atapiṣyathāḥ atapsyethām atapiṣyethām atapsyadhvam atapiṣyadhvam
Thirdatapsyata atapiṣyata atapsyetām atapiṣyetām atapsyanta atapiṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firsttaptāsmi tapitāsmi taptāsvaḥ tapitāsvaḥ taptāsmaḥ tapitāsmaḥ
Secondtaptāsi tapitāsi taptāsthaḥ tapitāsthaḥ taptāstha tapitāstha
Thirdtaptā tapitā taptārau tapitārau taptāraḥ tapitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatāpa tatapa tepiva tepima
Secondtepitha tataptha tepathuḥ tepa
Thirdtatāpa tepatuḥ tepuḥ


MiddleSingularDualPlural
Firsttepe tepivahe tepimahe
Secondtepiṣe tepāthe tepidhve
Thirdtepe tepāte tepire


Benedictive

ActiveSingularDualPlural
Firsttapyāsam tapyāsva tapyāsma
Secondtapyāḥ tapyāstam tapyāsta
Thirdtapyāt tapyāstām tapyāsuḥ

Participles

Past Passive Participle
tapita m. n. tapitā f.

Past Passive Participle
tapta m. n. taptā f.

Past Active Participle
taptavat m. n. taptavatī f.

Past Active Participle
tapitavat m. n. tapitavatī f.

Present Middle Participle
tapyamāna m. n. tapyamānā f.

Present Passive Participle
tapyamāna m. n. tapyamānā f.

Future Active Participle
tapsyat m. n. tapsyantī f.

Future Active Participle
tapiṣyat m. n. tapiṣyantī f.

Future Middle Participle
tapiṣyamāṇa m. n. tapiṣyamāṇā f.

Future Middle Participle
tapsyamāna m. n. tapsyamānā f.

Future Passive Participle
taptavya m. n. taptavyā f.

Future Passive Participle
tapitavya m. n. tapitavyā f.

Future Passive Participle
tapya m. n. tapyā f.

Future Passive Participle
tapanīya m. n. tapanīyā f.

Perfect Active Participle
tepivas m. n. tepuṣī f.

Perfect Middle Participle
tepāna m. n. tepānā f.

Indeclinable forms

Infinitive
taptum

Infinitive
tapitum

Absolutive
taptvā

Absolutive
tapitvā

Absolutive
-tapya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttāpayāmi tāpayāvaḥ tāpayāmaḥ
Secondtāpayasi tāpayathaḥ tāpayatha
Thirdtāpayati tāpayataḥ tāpayanti


MiddleSingularDualPlural
Firsttāpaye tāpayāvahe tāpayāmahe
Secondtāpayase tāpayethe tāpayadhve
Thirdtāpayate tāpayete tāpayante


PassiveSingularDualPlural
Firsttāpye tāpyāvahe tāpyāmahe
Secondtāpyase tāpyethe tāpyadhve
Thirdtāpyate tāpyati tāpyete tāpyante


Imperfect

ActiveSingularDualPlural
Firstatāpayam atāpayāva atāpayāma
Secondatāpayaḥ atāpayatam atāpayata
Thirdatāpayat atāpayatām atāpayan


MiddleSingularDualPlural
Firstatāpaye atāpayāvahi atāpayāmahi
Secondatāpayathāḥ atāpayethām atāpayadhvam
Thirdatāpayata atāpayetām atāpayanta


PassiveSingularDualPlural
Firstatāpye atāpyāvahi atāpyāmahi
Secondatāpyathāḥ atāpyethām atāpyadhvam
Thirdatāpyata atāpyetām atāpyanta


Optative

ActiveSingularDualPlural
Firsttāpayeyam tāpayeva tāpayema
Secondtāpayeḥ tāpayetam tāpayeta
Thirdtāpayet tāpayetām tāpayeyuḥ


MiddleSingularDualPlural
Firsttāpayeya tāpayevahi tāpayemahi
Secondtāpayethāḥ tāpayeyāthām tāpayedhvam
Thirdtāpayeta tāpayeyātām tāpayeran


PassiveSingularDualPlural
Firsttāpyeya tāpyevahi tāpyemahi
Secondtāpyethāḥ tāpyeyāthām tāpyedhvam
Thirdtāpyeta tāpyeyātām tāpyeran


Imperative

ActiveSingularDualPlural
Firsttāpayāni tāpayāva tāpayāma
Secondtāpaya tāpayatam tāpayata
Thirdtāpayatu tāpayatām tāpayantu


MiddleSingularDualPlural
Firsttāpayai tāpayāvahai tāpayāmahai
Secondtāpayasva tāpayethām tāpayadhvam
Thirdtāpayatām tāpayetām tāpayantām


PassiveSingularDualPlural
Firsttāpyai tāpyāvahai tāpyāmahai
Secondtāpyasva tāpyethām tāpyadhvam
Thirdtāpyatām tāpyetām tāpyantām


Future

ActiveSingularDualPlural
Firsttāpayiṣyāmi tāpayiṣyāvaḥ tāpayiṣyāmaḥ
Secondtāpayiṣyasi tāpayiṣyathaḥ tāpayiṣyatha
Thirdtāpayiṣyati tāpayiṣyataḥ tāpayiṣyanti


MiddleSingularDualPlural
Firsttāpayiṣye tāpayiṣyāvahe tāpayiṣyāmahe
Secondtāpayiṣyase tāpayiṣyethe tāpayiṣyadhve
Thirdtāpayiṣyate tāpayiṣyete tāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttāpayitāsmi tāpayitāsvaḥ tāpayitāsmaḥ
Secondtāpayitāsi tāpayitāsthaḥ tāpayitāstha
Thirdtāpayitā tāpayitārau tāpayitāraḥ

Participles

Past Passive Participle
tāpita m. n. tāpitā f.

Past Active Participle
tāpitavat m. n. tāpitavatī f.

Present Active Participle
tāpayat m. n. tāpayantī f.

Present Middle Participle
tāpayamāna m. n. tāpayamānā f.

Present Passive Participle
tāpyamāna m. n. tāpyamānā f.

Future Active Participle
tāpayiṣyat m. n. tāpayiṣyantī f.

Future Middle Participle
tāpayiṣyamāṇa m. n. tāpayiṣyamāṇā f.

Future Passive Participle
tāpya m. n. tāpyā f.

Future Passive Participle
tāpanīya m. n. tāpanīyā f.

Future Passive Participle
tāpayitavya m. n. tāpayitavyā f.

Indeclinable forms

Infinitive
tāpayitum

Absolutive
tāpayitvā

Absolutive
-tāpya

Periphrastic Perfect
tāpayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firsttātapye tātapyāvahe tātapyāmahe
Secondtātapyase tātapyethe tātapyadhve
Thirdtātapyate tātapyete tātapyante


Imperfect

MiddleSingularDualPlural
Firstatātapye atātapyāvahi atātapyāmahi
Secondatātapyathāḥ atātapyethām atātapyadhvam
Thirdatātapyata atātapyetām atātapyanta


Optative

MiddleSingularDualPlural
Firsttātapyeya tātapyevahi tātapyemahi
Secondtātapyethāḥ tātapyeyāthām tātapyedhvam
Thirdtātapyeta tātapyeyātām tātapyeran


Imperative

MiddleSingularDualPlural
Firsttātapyai tātapyāvahai tātapyāmahai
Secondtātapyasva tātapyethām tātapyadhvam
Thirdtātapyatām tātapyetām tātapyantām

Participles

Present Middle Participle
tātapyamāna m. n. tātapyamānā f.

Indeclinable forms

Periphrastic Perfect
tātapyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria