Conjugation tables of tandr

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firsttandre tandrāvahe tandrāmahe
Secondtandrase tandrethe tandradhve
Thirdtandrate tandrete tandrante


PassiveSingularDualPlural
Firsttandrye tandryāvahe tandryāmahe
Secondtandryase tandryethe tandryadhve
Thirdtandryate tandryete tandryante


Imperfect

MiddleSingularDualPlural
Firstatandre atandrāvahi atandrāmahi
Secondatandrathāḥ atandrethām atandradhvam
Thirdatandrata atandretām atandranta


PassiveSingularDualPlural
Firstatandrye atandryāvahi atandryāmahi
Secondatandryathāḥ atandryethām atandryadhvam
Thirdatandryata atandryetām atandryanta


Optative

MiddleSingularDualPlural
Firsttandreya tandrevahi tandremahi
Secondtandrethāḥ tandreyāthām tandredhvam
Thirdtandreta tandreyātām tandreran


PassiveSingularDualPlural
Firsttandryeya tandryevahi tandryemahi
Secondtandryethāḥ tandryeyāthām tandryedhvam
Thirdtandryeta tandryeyātām tandryeran


Imperative

MiddleSingularDualPlural
Firsttandrai tandrāvahai tandrāmahai
Secondtandrasva tandrethām tandradhvam
Thirdtandratām tandretām tandrantām


PassiveSingularDualPlural
Firsttandryai tandryāvahai tandryāmahai
Secondtandryasva tandryethām tandryadhvam
Thirdtandryatām tandryetām tandryantām


Future

MiddleSingularDualPlural
Firsttandriṣye tandriṣyāvahe tandriṣyāmahe
Secondtandriṣyase tandriṣyethe tandriṣyadhve
Thirdtandriṣyate tandriṣyete tandriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttandritāsmi tandritāsvaḥ tandritāsmaḥ
Secondtandritāsi tandritāsthaḥ tandritāstha
Thirdtandritā tandritārau tandritāraḥ


Perfect

MiddleSingularDualPlural
Firsttatandre tatandrivahe tatandrimahe
Secondtatandriṣe tatandrāthe tatandridhve
Thirdtatandre tatandrāte tatandrire


Benedictive

ActiveSingularDualPlural
Firsttandryāsam tandryāsva tandryāsma
Secondtandryāḥ tandryāstam tandryāsta
Thirdtandryāt tandryāstām tandryāsuḥ

Participles

Past Passive Participle
tandrita m. n. tandritā f.

Past Active Participle
tandritavat m. n. tandritavatī f.

Present Middle Participle
tandramāṇa m. n. tandramāṇā f.

Present Passive Participle
tandryamāṇa m. n. tandryamāṇā f.

Future Middle Participle
tandriṣyamāṇa m. n. tandriṣyamāṇā f.

Future Passive Participle
tandritavya m. n. tandritavyā f.

Future Passive Participle
tandrya m. n. tandryā f.

Future Passive Participle
tandraṇīya m. n. tandraṇīyā f.

Perfect Middle Participle
tatandrāṇa m. n. tatandrāṇā f.

Indeclinable forms

Infinitive
tandritum

Absolutive
tandritvā

Absolutive
-tandrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria