Conjugation tables of ?tand

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttandāmi tandāvaḥ tandāmaḥ
Secondtandasi tandathaḥ tandatha
Thirdtandati tandataḥ tandanti


MiddleSingularDualPlural
Firsttande tandāvahe tandāmahe
Secondtandase tandethe tandadhve
Thirdtandate tandete tandante


PassiveSingularDualPlural
Firsttandye tandyāvahe tandyāmahe
Secondtandyase tandyethe tandyadhve
Thirdtandyate tandyete tandyante


Imperfect

ActiveSingularDualPlural
Firstatandam atandāva atandāma
Secondatandaḥ atandatam atandata
Thirdatandat atandatām atandan


MiddleSingularDualPlural
Firstatande atandāvahi atandāmahi
Secondatandathāḥ atandethām atandadhvam
Thirdatandata atandetām atandanta


PassiveSingularDualPlural
Firstatandye atandyāvahi atandyāmahi
Secondatandyathāḥ atandyethām atandyadhvam
Thirdatandyata atandyetām atandyanta


Optative

ActiveSingularDualPlural
Firsttandeyam tandeva tandema
Secondtandeḥ tandetam tandeta
Thirdtandet tandetām tandeyuḥ


MiddleSingularDualPlural
Firsttandeya tandevahi tandemahi
Secondtandethāḥ tandeyāthām tandedhvam
Thirdtandeta tandeyātām tanderan


PassiveSingularDualPlural
Firsttandyeya tandyevahi tandyemahi
Secondtandyethāḥ tandyeyāthām tandyedhvam
Thirdtandyeta tandyeyātām tandyeran


Imperative

ActiveSingularDualPlural
Firsttandāni tandāva tandāma
Secondtanda tandatam tandata
Thirdtandatu tandatām tandantu


MiddleSingularDualPlural
Firsttandai tandāvahai tandāmahai
Secondtandasva tandethām tandadhvam
Thirdtandatām tandetām tandantām


PassiveSingularDualPlural
Firsttandyai tandyāvahai tandyāmahai
Secondtandyasva tandyethām tandyadhvam
Thirdtandyatām tandyetām tandyantām


Future

ActiveSingularDualPlural
Firsttandiṣyāmi tandiṣyāvaḥ tandiṣyāmaḥ
Secondtandiṣyasi tandiṣyathaḥ tandiṣyatha
Thirdtandiṣyati tandiṣyataḥ tandiṣyanti


MiddleSingularDualPlural
Firsttandiṣye tandiṣyāvahe tandiṣyāmahe
Secondtandiṣyase tandiṣyethe tandiṣyadhve
Thirdtandiṣyate tandiṣyete tandiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttanditāsmi tanditāsvaḥ tanditāsmaḥ
Secondtanditāsi tanditāsthaḥ tanditāstha
Thirdtanditā tanditārau tanditāraḥ


Perfect

ActiveSingularDualPlural
Firsttatanda tatandiva tatandima
Secondtatanditha tatandathuḥ tatanda
Thirdtatanda tatandatuḥ tatanduḥ


MiddleSingularDualPlural
Firsttatande tatandivahe tatandimahe
Secondtatandiṣe tatandāthe tatandidhve
Thirdtatande tatandāte tatandire


Benedictive

ActiveSingularDualPlural
Firsttandyāsam tandyāsva tandyāsma
Secondtandyāḥ tandyāstam tandyāsta
Thirdtandyāt tandyāstām tandyāsuḥ

Participles

Past Passive Participle
tandita m. n. tanditā f.

Past Active Participle
tanditavat m. n. tanditavatī f.

Present Active Participle
tandat m. n. tandantī f.

Present Middle Participle
tandamāna m. n. tandamānā f.

Present Passive Participle
tandyamāna m. n. tandyamānā f.

Future Active Participle
tandiṣyat m. n. tandiṣyantī f.

Future Middle Participle
tandiṣyamāṇa m. n. tandiṣyamāṇā f.

Future Passive Participle
tanditavya m. n. tanditavyā f.

Future Passive Participle
tandya m. n. tandyā f.

Future Passive Participle
tandanīya m. n. tandanīyā f.

Perfect Active Participle
tatandvas m. n. tatanduṣī f.

Perfect Middle Participle
tatandāna m. n. tatandānā f.

Indeclinable forms

Infinitive
tanditum

Absolutive
tanditvā

Absolutive
-tandya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria