Conjugation tables of tan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttanayāmi tanayāvaḥ tanayāmaḥ
Secondtanayasi tanayathaḥ tanayatha
Thirdtanayati tanayataḥ tanayanti


MiddleSingularDualPlural
Firsttanaye tanayāvahe tanayāmahe
Secondtanayase tanayethe tanayadhve
Thirdtanayate tanayete tanayante


PassiveSingularDualPlural
Firsttanye tanyāvahe tanyāmahe
Secondtanyase tanyethe tanyadhve
Thirdtanyate tanyete tanyante


Imperfect

ActiveSingularDualPlural
Firstatanayam atanayāva atanayāma
Secondatanayaḥ atanayatam atanayata
Thirdatanayat atanayatām atanayan


MiddleSingularDualPlural
Firstatanaye atanayāvahi atanayāmahi
Secondatanayathāḥ atanayethām atanayadhvam
Thirdatanayata atanayetām atanayanta


PassiveSingularDualPlural
Firstatanye atanyāvahi atanyāmahi
Secondatanyathāḥ atanyethām atanyadhvam
Thirdatanyata atanyetām atanyanta


Optative

ActiveSingularDualPlural
Firsttanayeyam tanayeva tanayema
Secondtanayeḥ tanayetam tanayeta
Thirdtanayet tanayetām tanayeyuḥ


MiddleSingularDualPlural
Firsttanayeya tanayevahi tanayemahi
Secondtanayethāḥ tanayeyāthām tanayedhvam
Thirdtanayeta tanayeyātām tanayeran


PassiveSingularDualPlural
Firsttanyeya tanyevahi tanyemahi
Secondtanyethāḥ tanyeyāthām tanyedhvam
Thirdtanyeta tanyeyātām tanyeran


Imperative

ActiveSingularDualPlural
Firsttanayāni tanayāva tanayāma
Secondtanaya tanayatam tanayata
Thirdtanayatu tanayatām tanayantu


MiddleSingularDualPlural
Firsttanayai tanayāvahai tanayāmahai
Secondtanayasva tanayethām tanayadhvam
Thirdtanayatām tanayetām tanayantām


PassiveSingularDualPlural
Firsttanyai tanyāvahai tanyāmahai
Secondtanyasva tanyethām tanyadhvam
Thirdtanyatām tanyetām tanyantām


Future

ActiveSingularDualPlural
Firsttanayiṣyāmi tanayiṣyāvaḥ tanayiṣyāmaḥ
Secondtanayiṣyasi tanayiṣyathaḥ tanayiṣyatha
Thirdtanayiṣyati tanayiṣyataḥ tanayiṣyanti


MiddleSingularDualPlural
Firsttanayiṣye tanayiṣyāvahe tanayiṣyāmahe
Secondtanayiṣyase tanayiṣyethe tanayiṣyadhve
Thirdtanayiṣyate tanayiṣyete tanayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttanayitāsmi tanayitāsvaḥ tanayitāsmaḥ
Secondtanayitāsi tanayitāsthaḥ tanayitāstha
Thirdtanayitā tanayitārau tanayitāraḥ

Participles

Past Passive Participle
tanita m. n. tanitā f.

Past Active Participle
tanitavat m. n. tanitavatī f.

Present Active Participle
tanayat m. n. tanayantī f.

Present Middle Participle
tanayamāna m. n. tanayamānā f.

Present Passive Participle
tanyamāna m. n. tanyamānā f.

Future Active Participle
tanayiṣyat m. n. tanayiṣyantī f.

Future Middle Participle
tanayiṣyamāṇa m. n. tanayiṣyamāṇā f.

Future Passive Participle
tanayitavya m. n. tanayitavyā f.

Future Passive Participle
tanya m. n. tanyā f.

Future Passive Participle
tananīya m. n. tananīyā f.

Indeclinable forms

Infinitive
tanayitum

Absolutive
tanayitvā

Absolutive
-tanayya

Periphrastic Perfect
tanayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria