Conjugation tables of tan_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttanyāmi tanyāvaḥ tanyāmaḥ
Secondtanyasi tanyathaḥ tanyatha
Thirdtanyati tanyataḥ tanyanti


MiddleSingularDualPlural
Firsttanye tanyāvahe tanyāmahe
Secondtanyase tanyethe tanyadhve
Thirdtanyate tanyete tanyante


PassiveSingularDualPlural
Firsttanye tanyāvahe tanyāmahe
Secondtanyase tanyethe tanyadhve
Thirdtanyate tanyete tanyante


Imperfect

ActiveSingularDualPlural
Firstatanyam atanyāva atanyāma
Secondatanyaḥ atanyatam atanyata
Thirdatanyat atanyatām atanyan


MiddleSingularDualPlural
Firstatanye atanyāvahi atanyāmahi
Secondatanyathāḥ atanyethām atanyadhvam
Thirdatanyata atanyetām atanyanta


PassiveSingularDualPlural
Firstatanye atanyāvahi atanyāmahi
Secondatanyathāḥ atanyethām atanyadhvam
Thirdatanyata atanyetām atanyanta


Optative

ActiveSingularDualPlural
Firsttanyeyam tanyeva tanyema
Secondtanyeḥ tanyetam tanyeta
Thirdtanyet tanyetām tanyeyuḥ


MiddleSingularDualPlural
Firsttanyeya tanyevahi tanyemahi
Secondtanyethāḥ tanyeyāthām tanyedhvam
Thirdtanyeta tanyeyātām tanyeran


PassiveSingularDualPlural
Firsttanyeya tanyevahi tanyemahi
Secondtanyethāḥ tanyeyāthām tanyedhvam
Thirdtanyeta tanyeyātām tanyeran


Imperative

ActiveSingularDualPlural
Firsttanyāni tanyāva tanyāma
Secondtanya tanyatam tanyata
Thirdtanyatu tanyatām tanyantu


MiddleSingularDualPlural
Firsttanyai tanyāvahai tanyāmahai
Secondtanyasva tanyethām tanyadhvam
Thirdtanyatām tanyetām tanyantām


PassiveSingularDualPlural
Firsttanyai tanyāvahai tanyāmahai
Secondtanyasva tanyethām tanyadhvam
Thirdtanyatām tanyetām tanyantām


Future

ActiveSingularDualPlural
Firsttaniṣyāmi taniṣyāvaḥ taniṣyāmaḥ
Secondtaniṣyasi taniṣyathaḥ taniṣyatha
Thirdtaniṣyati taniṣyataḥ taniṣyanti


MiddleSingularDualPlural
Firsttaniṣye taniṣyāvahe taniṣyāmahe
Secondtaniṣyase taniṣyethe taniṣyadhve
Thirdtaniṣyate taniṣyete taniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttanitāsmi tanitāsvaḥ tanitāsmaḥ
Secondtanitāsi tanitāsthaḥ tanitāstha
Thirdtanitā tanitārau tanitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatāna tatana teniva tenima
Secondtenitha tatantha tenathuḥ tena
Thirdtatāna tenatuḥ tenuḥ


MiddleSingularDualPlural
Firsttene tenivahe tenimahe
Secondteniṣe tenāthe tenidhve
Thirdtene tenāte tenire


Benedictive

ActiveSingularDualPlural
Firsttanyāsam tanyāsva tanyāsma
Secondtanyāḥ tanyāstam tanyāsta
Thirdtanyāt tanyāstām tanyāsuḥ

Participles

Past Passive Participle
tanta m. n. tantā f.

Past Active Participle
tantavat m. n. tantavatī f.

Present Active Participle
tanyat m. n. tanyantī f.

Present Middle Participle
tanyamāna m. n. tanyamānā f.

Present Passive Participle
tanyamāna m. n. tanyamānā f.

Future Active Participle
taniṣyat m. n. taniṣyantī f.

Future Middle Participle
taniṣyamāṇa m. n. taniṣyamāṇā f.

Future Passive Participle
tanitavya m. n. tanitavyā f.

Future Passive Participle
tānya m. n. tānyā f.

Future Passive Participle
tananīya m. n. tananīyā f.

Perfect Active Participle
tenivas m. n. tenuṣī f.

Perfect Middle Participle
tenāna m. n. tenānā f.

Indeclinable forms

Infinitive
tanitum

Absolutive
tantvā

Absolutive
-tanya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria