Conjugation tables of tan_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttanomi tanvaḥ tanuvaḥ tanmaḥ tanumaḥ
Secondtanoṣi tanuthaḥ tanutha
Thirdtanoti tanutaḥ tanvanti


MiddleSingularDualPlural
Firsttanve tanvahe tanuvahe tanmahe tanumahe
Secondtanuṣe tanvāthe tanudhve
Thirdtanute tanvāte tanvate


PassiveSingularDualPlural
Firsttanye tanyāvahe tanyāmahe
Secondtanyase tanyethe tanyadhve
Thirdtanyate tanyete tanyante


Imperfect

ActiveSingularDualPlural
Firstatanavam atanva atanuva atanma atanuma
Secondatanoḥ atanutam atanuta
Thirdatanot atanutām atanvan


MiddleSingularDualPlural
Firstatanvi atanvahi atanuvahi atanmahi atanumahi
Secondatanuthāḥ atanvāthām atanudhvam
Thirdatanuta atanvātām atanvata


PassiveSingularDualPlural
Firstatanye atanyāvahi atanyāmahi
Secondatanyathāḥ atanyethām atanyadhvam
Thirdatanyata atanyetām atanyanta


Optative

ActiveSingularDualPlural
Firsttanuyām tanuyāva tanuyāma
Secondtanuyāḥ tanuyātam tanuyāta
Thirdtanuyāt tanuyātām tanuyuḥ


MiddleSingularDualPlural
Firsttanvīya tanvīvahi tanvīmahi
Secondtanvīthāḥ tanvīyāthām tanvīdhvam
Thirdtanvīta tanvīyātām tanvīran


PassiveSingularDualPlural
Firsttanyeya tanyevahi tanyemahi
Secondtanyethāḥ tanyeyāthām tanyedhvam
Thirdtanyeta tanyeyātām tanyeran


Imperative

ActiveSingularDualPlural
Firsttanavāni tanavāva tanavāma
Secondtanu tanutam tanuta
Thirdtanotu tanutām tanvantu


MiddleSingularDualPlural
Firsttanavai tanavāvahai tanavāmahai
Secondtanuṣva tanvāthām tanudhvam
Thirdtanutām tanvātām tanvatām


PassiveSingularDualPlural
Firsttanyai tanyāvahai tanyāmahai
Secondtanyasva tanyethām tanyadhvam
Thirdtanyatām tanyetām tanyantām


Future

ActiveSingularDualPlural
Firsttaniṣyāmi taniṣyāvaḥ taniṣyāmaḥ
Secondtaniṣyasi taniṣyathaḥ taniṣyatha
Thirdtaniṣyati taniṣyataḥ taniṣyanti


MiddleSingularDualPlural
Firsttaniṣye taniṣyāvahe taniṣyāmahe
Secondtaniṣyase taniṣyethe taniṣyadhve
Thirdtaniṣyate taniṣyete taniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttanitāsmi tanitāsvaḥ tanitāsmaḥ
Secondtanitāsi tanitāsthaḥ tanitāstha
Thirdtanitā tanitārau tanitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatāna tatana teniva tenima
Secondtenitha tatantha tenathuḥ tena
Thirdtatāna tenatuḥ tenuḥ


MiddleSingularDualPlural
Firsttene tenivahe tenimahe
Secondteniṣe tenāthe tenidhve
Thirdtene tenāte tenire


Aorist

ActiveSingularDualPlural
Firstataniṣam atanam atanva ataniṣva atanma ataniṣma
Secondatanīḥ atan atantam ataniṣṭam atanta ataniṣṭa
Thirdatanīt atan atantām ataniṣṭām ataniṣuḥ atanan


MiddleSingularDualPlural
Firstataniṣi atani atanvahi ataniṣvahi atanmahi ataniṣmahi
Secondatanthāḥ ataniṣṭhāḥ ataniṣāthām atanāthām atandhvam atanidhvam
Thirdatanta ataniṣṭa ataniṣātām atanātām ataniṣata atanata


PassiveSingularDualPlural
First
Second
Thirdatāyi


Benedictive

ActiveSingularDualPlural
Firsttanyāsam tanyāsva tanyāsma
Secondtanyāḥ tanyāstam tanyāsta
Thirdtanyāt tanyāstām tanyāsuḥ

Participles

Past Passive Participle
tata m. n. tatā f.

Past Active Participle
tatavat m. n. tatavatī f.

Present Active Participle
tanvat m. n. tanvatī f.

Present Middle Participle
tanvāna m. n. tanvānā f.

Present Passive Participle
tanyamāna m. n. tanyamānā f.

Future Active Participle
taniṣyat m. n. taniṣyantī f.

Future Middle Participle
taniṣyamāṇa m. n. taniṣyamāṇā f.

Future Passive Participle
tanitavya m. n. tanitavyā f.

Future Passive Participle
tānya m. n. tānyā f.

Future Passive Participle
tananīya m. n. tananīyā f.

Perfect Active Participle
tenivas m. n. tenuṣī f.

Perfect Middle Participle
tenāna m. n. tenānā f.

Indeclinable forms

Infinitive
tanitum

Absolutive
tanitvā

Absolutive
tatvā

Absolutive
-tanya

Absolutive
-tatya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttānayāmi tānayāvaḥ tānayāmaḥ
Secondtānayasi tānayathaḥ tānayatha
Thirdtānayati tānayataḥ tānayanti


MiddleSingularDualPlural
Firsttānaye tānayāvahe tānayāmahe
Secondtānayase tānayethe tānayadhve
Thirdtānayate tānayete tānayante


PassiveSingularDualPlural
Firsttānye tānyāvahe tānyāmahe
Secondtānyase tānyethe tānyadhve
Thirdtānyate tānyete tānyante


Imperfect

ActiveSingularDualPlural
Firstatānayam atānayāva atānayāma
Secondatānayaḥ atānayatam atānayata
Thirdatānayat atānayatām atānayan


MiddleSingularDualPlural
Firstatānaye atānayāvahi atānayāmahi
Secondatānayathāḥ atānayethām atānayadhvam
Thirdatānayata atānayetām atānayanta


PassiveSingularDualPlural
Firstatānye atānyāvahi atānyāmahi
Secondatānyathāḥ atānyethām atānyadhvam
Thirdatānyata atānyetām atānyanta


Optative

ActiveSingularDualPlural
Firsttānayeyam tānayeva tānayema
Secondtānayeḥ tānayetam tānayeta
Thirdtānayet tānayetām tānayeyuḥ


MiddleSingularDualPlural
Firsttānayeya tānayevahi tānayemahi
Secondtānayethāḥ tānayeyāthām tānayedhvam
Thirdtānayeta tānayeyātām tānayeran


PassiveSingularDualPlural
Firsttānyeya tānyevahi tānyemahi
Secondtānyethāḥ tānyeyāthām tānyedhvam
Thirdtānyeta tānyeyātām tānyeran


Imperative

ActiveSingularDualPlural
Firsttānayāni tānayāva tānayāma
Secondtānaya tānayatam tānayata
Thirdtānayatu tānayatām tānayantu


MiddleSingularDualPlural
Firsttānayai tānayāvahai tānayāmahai
Secondtānayasva tānayethām tānayadhvam
Thirdtānayatām tānayetām tānayantām


PassiveSingularDualPlural
Firsttānyai tānyāvahai tānyāmahai
Secondtānyasva tānyethām tānyadhvam
Thirdtānyatām tānyetām tānyantām


Future

ActiveSingularDualPlural
Firsttānayiṣyāmi tānayiṣyāvaḥ tānayiṣyāmaḥ
Secondtānayiṣyasi tānayiṣyathaḥ tānayiṣyatha
Thirdtānayiṣyati tānayiṣyataḥ tānayiṣyanti


MiddleSingularDualPlural
Firsttānayiṣye tānayiṣyāvahe tānayiṣyāmahe
Secondtānayiṣyase tānayiṣyethe tānayiṣyadhve
Thirdtānayiṣyate tānayiṣyete tānayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttānayitāsmi tānayitāsvaḥ tānayitāsmaḥ
Secondtānayitāsi tānayitāsthaḥ tānayitāstha
Thirdtānayitā tānayitārau tānayitāraḥ

Participles

Past Passive Participle
tānita m. n. tānitā f.

Past Active Participle
tānitavat m. n. tānitavatī f.

Present Active Participle
tānayat m. n. tānayantī f.

Present Middle Participle
tānayamāna m. n. tānayamānā f.

Present Passive Participle
tānyamāna m. n. tānyamānā f.

Future Active Participle
tānayiṣyat m. n. tānayiṣyantī f.

Future Middle Participle
tānayiṣyamāṇa m. n. tānayiṣyamāṇā f.

Future Passive Participle
tānya m. n. tānyā f.

Future Passive Participle
tānanīya m. n. tānanīyā f.

Future Passive Participle
tānayitavya m. n. tānayitavyā f.

Indeclinable forms

Infinitive
tānayitum

Absolutive
tānayitvā

Absolutive
-tānya

Periphrastic Perfect
tānayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria