Conjugation tables of ?tal

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttalāmi talāvaḥ talāmaḥ
Secondtalasi talathaḥ talatha
Thirdtalati talataḥ talanti


MiddleSingularDualPlural
Firsttale talāvahe talāmahe
Secondtalase talethe taladhve
Thirdtalate talete talante


PassiveSingularDualPlural
Firsttalye talyāvahe talyāmahe
Secondtalyase talyethe talyadhve
Thirdtalyate talyete talyante


Imperfect

ActiveSingularDualPlural
Firstatalam atalāva atalāma
Secondatalaḥ atalatam atalata
Thirdatalat atalatām atalan


MiddleSingularDualPlural
Firstatale atalāvahi atalāmahi
Secondatalathāḥ atalethām ataladhvam
Thirdatalata ataletām atalanta


PassiveSingularDualPlural
Firstatalye atalyāvahi atalyāmahi
Secondatalyathāḥ atalyethām atalyadhvam
Thirdatalyata atalyetām atalyanta


Optative

ActiveSingularDualPlural
Firsttaleyam taleva talema
Secondtaleḥ taletam taleta
Thirdtalet taletām taleyuḥ


MiddleSingularDualPlural
Firsttaleya talevahi talemahi
Secondtalethāḥ taleyāthām taledhvam
Thirdtaleta taleyātām taleran


PassiveSingularDualPlural
Firsttalyeya talyevahi talyemahi
Secondtalyethāḥ talyeyāthām talyedhvam
Thirdtalyeta talyeyātām talyeran


Imperative

ActiveSingularDualPlural
Firsttalāni talāva talāma
Secondtala talatam talata
Thirdtalatu talatām talantu


MiddleSingularDualPlural
Firsttalai talāvahai talāmahai
Secondtalasva talethām taladhvam
Thirdtalatām taletām talantām


PassiveSingularDualPlural
Firsttalyai talyāvahai talyāmahai
Secondtalyasva talyethām talyadhvam
Thirdtalyatām talyetām talyantām


Future

ActiveSingularDualPlural
Firsttaliṣyāmi taliṣyāvaḥ taliṣyāmaḥ
Secondtaliṣyasi taliṣyathaḥ taliṣyatha
Thirdtaliṣyati taliṣyataḥ taliṣyanti


MiddleSingularDualPlural
Firsttaliṣye taliṣyāvahe taliṣyāmahe
Secondtaliṣyase taliṣyethe taliṣyadhve
Thirdtaliṣyate taliṣyete taliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttalitāsmi talitāsvaḥ talitāsmaḥ
Secondtalitāsi talitāsthaḥ talitāstha
Thirdtalitā talitārau talitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatāla tatala teliva telima
Secondtelitha tataltha telathuḥ tela
Thirdtatāla telatuḥ teluḥ


MiddleSingularDualPlural
Firsttele telivahe telimahe
Secondteliṣe telāthe telidhve
Thirdtele telāte telire


Benedictive

ActiveSingularDualPlural
Firsttalyāsam talyāsva talyāsma
Secondtalyāḥ talyāstam talyāsta
Thirdtalyāt talyāstām talyāsuḥ

Participles

Past Passive Participle
talta m. n. taltā f.

Past Active Participle
taltavat m. n. taltavatī f.

Present Active Participle
talat m. n. talantī f.

Present Middle Participle
talamāna m. n. talamānā f.

Present Passive Participle
talyamāna m. n. talyamānā f.

Future Active Participle
taliṣyat m. n. taliṣyantī f.

Future Middle Participle
taliṣyamāṇa m. n. taliṣyamāṇā f.

Future Passive Participle
talitavya m. n. talitavyā f.

Future Passive Participle
tālya m. n. tālyā f.

Future Passive Participle
talanīya m. n. talanīyā f.

Perfect Active Participle
telivas m. n. teluṣī f.

Perfect Middle Participle
telāna m. n. telānā f.

Indeclinable forms

Infinitive
talitum

Absolutive
taltvā

Absolutive
-talya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria