Conjugation tables of takṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttakṣṇomi takṣṇuvaḥ takṣṇumaḥ
Secondtakṣṇoṣi takṣṇuthaḥ takṣṇutha
Thirdtakṣṇoti takṣṇutaḥ takṣṇuvanti


PassiveSingularDualPlural
Firsttakṣye takṣyāvahe takṣyāmahe
Secondtakṣyase takṣyethe takṣyadhve
Thirdtakṣyate takṣyete takṣyante


Imperfect

ActiveSingularDualPlural
Firstatakṣṇavam atakṣṇuva atakṣṇuma
Secondatakṣṇoḥ atakṣṇutam atakṣṇuta
Thirdatakṣṇot atakṣṇutām atakṣṇuvan


PassiveSingularDualPlural
Firstatakṣye atakṣyāvahi atakṣyāmahi
Secondatakṣyathāḥ atakṣyethām atakṣyadhvam
Thirdatakṣyata atakṣyetām atakṣyanta


Optative

ActiveSingularDualPlural
Firsttakṣṇuyām takṣṇuyāva takṣṇuyāma
Secondtakṣṇuyāḥ takṣṇuyātam takṣṇuyāta
Thirdtakṣṇuyāt takṣṇuyātām takṣṇuyuḥ


PassiveSingularDualPlural
Firsttakṣyeya takṣyevahi takṣyemahi
Secondtakṣyethāḥ takṣyeyāthām takṣyedhvam
Thirdtakṣyeta takṣyeyātām takṣyeran


Imperative

ActiveSingularDualPlural
Firsttakṣṇavāni takṣṇavāva takṣṇavāma
Secondtakṣṇuhi takṣṇutam takṣṇuta
Thirdtakṣṇotu takṣṇutām takṣṇuvantu


PassiveSingularDualPlural
Firsttakṣyai takṣyāvahai takṣyāmahai
Secondtakṣyasva takṣyethām takṣyadhvam
Thirdtakṣyatām takṣyetām takṣyantām


Future

ActiveSingularDualPlural
Firsttakṣiṣyāmi takṣiṣyāvaḥ takṣiṣyāmaḥ
Secondtakṣiṣyasi takṣiṣyathaḥ takṣiṣyatha
Thirdtakṣiṣyati takṣiṣyataḥ takṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttakṣitāsmi takṣitāsvaḥ takṣitāsmaḥ
Secondtakṣitāsi takṣitāsthaḥ takṣitāstha
Thirdtakṣitā takṣitārau takṣitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatakṣa tatakṣiva tatakṣima
Secondtatakṣitha tatakṣathuḥ tatakṣa
Thirdtatakṣa tatakṣatuḥ tatakṣuḥ


Benedictive

ActiveSingularDualPlural
Firsttakṣyāsam takṣyāsva takṣyāsma
Secondtakṣyāḥ takṣyāstam takṣyāsta
Thirdtakṣyāt takṣyāstām takṣyāsuḥ

Participles

Past Passive Participle
taṣṭa m. n. taṣṭā f.

Past Active Participle
taṣṭavat m. n. taṣṭavatī f.

Present Active Participle
takṣṇuvat m. n. takṣṇuvatī f.

Present Passive Participle
takṣyamāṇa m. n. takṣyamāṇā f.

Future Active Participle
takṣiṣyat m. n. takṣiṣyantī f.

Future Passive Participle
takṣitavya m. n. takṣitavyā f.

Future Passive Participle
takṣya m. n. takṣyā f.

Future Passive Participle
takṣaṇīya m. n. takṣaṇīyā f.

Perfect Active Participle
tatakṣvas m. n. tatakṣuṣī f.

Indeclinable forms

Infinitive
takṣitum

Absolutive
taṣṭvā

Absolutive
takṣitvā

Absolutive
-takṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria