Conjugation tables of takṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttakṣmi takṣvaḥ takṣmaḥ
Secondtakṣi taṣṭhaḥ taṣṭha
Thirdtaṣṭi taṣṭaḥ takṣanti


PassiveSingularDualPlural
Firsttakṣye takṣyāvahe takṣyāmahe
Secondtakṣyase takṣyethe takṣyadhve
Thirdtakṣyate takṣyete takṣyante


Imperfect

ActiveSingularDualPlural
Firstatakṣam atakṣva atakṣma
Secondatak ataṣṭam ataṣṭa
Thirdatak ataṣṭām atakṣan


PassiveSingularDualPlural
Firstatakṣye atakṣyāvahi atakṣyāmahi
Secondatakṣyathāḥ atakṣyethām atakṣyadhvam
Thirdatakṣyata atakṣyetām atakṣyanta


Optative

ActiveSingularDualPlural
Firsttakṣyām takṣyāva takṣyāma
Secondtakṣyāḥ takṣyātam takṣyāta
Thirdtakṣyāt takṣyātām takṣyuḥ


PassiveSingularDualPlural
Firsttakṣyeya takṣyevahi takṣyemahi
Secondtakṣyethāḥ takṣyeyāthām takṣyedhvam
Thirdtakṣyeta takṣyeyātām takṣyeran


Imperative

ActiveSingularDualPlural
Firsttakṣāṇi takṣāva takṣāma
Secondtaḍḍhi taṣṭam taṣṭa
Thirdtaṣṭu taṣṭām takṣantu


PassiveSingularDualPlural
Firsttakṣyai takṣyāvahai takṣyāmahai
Secondtakṣyasva takṣyethām takṣyadhvam
Thirdtakṣyatām takṣyetām takṣyantām


Future

ActiveSingularDualPlural
Firsttakṣiṣyāmi takṣiṣyāvaḥ takṣiṣyāmaḥ
Secondtakṣiṣyasi takṣiṣyathaḥ takṣiṣyatha
Thirdtakṣiṣyati takṣiṣyataḥ takṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttakṣitāsmi takṣitāsvaḥ takṣitāsmaḥ
Secondtakṣitāsi takṣitāsthaḥ takṣitāstha
Thirdtakṣitā takṣitārau takṣitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatakṣa tatakṣiva tatakṣima
Secondtatakṣitha tatakṣathuḥ tatakṣa
Thirdtatakṣa tatakṣatuḥ tatakṣuḥ


Benedictive

ActiveSingularDualPlural
Firsttakṣyāsam takṣyāsva takṣyāsma
Secondtakṣyāḥ takṣyāstam takṣyāsta
Thirdtakṣyāt takṣyāstām takṣyāsuḥ

Participles

Past Passive Participle
taṣṭa m. n. taṣṭā f.

Past Active Participle
taṣṭavat m. n. taṣṭavatī f.

Present Active Participle
takṣat m. n. takṣatī f.

Present Passive Participle
takṣyamāṇa m. n. takṣyamāṇā f.

Future Active Participle
takṣiṣyat m. n. takṣiṣyantī f.

Future Passive Participle
takṣitavya m. n. takṣitavyā f.

Future Passive Participle
takṣya m. n. takṣyā f.

Future Passive Participle
takṣaṇīya m. n. takṣaṇīyā f.

Perfect Active Participle
tatakṣvas m. n. tatakṣuṣī f.

Indeclinable forms

Infinitive
takṣitum

Absolutive
taṣṭvā

Absolutive
takṣitvā

Absolutive
-takṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria