Conjugation tables of tak

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttakāmi takāvaḥ takāmaḥ
Secondtakasi takathaḥ takatha
Thirdtakati takataḥ takanti


PassiveSingularDualPlural
Firsttakye takyāvahe takyāmahe
Secondtakyase takyethe takyadhve
Thirdtakyate takyete takyante


Imperfect

ActiveSingularDualPlural
Firstatakam atakāva atakāma
Secondatakaḥ atakatam atakata
Thirdatakat atakatām atakan


PassiveSingularDualPlural
Firstatakye atakyāvahi atakyāmahi
Secondatakyathāḥ atakyethām atakyadhvam
Thirdatakyata atakyetām atakyanta


Optative

ActiveSingularDualPlural
Firsttakeyam takeva takema
Secondtakeḥ taketam taketa
Thirdtaket taketām takeyuḥ


PassiveSingularDualPlural
Firsttakyeya takyevahi takyemahi
Secondtakyethāḥ takyeyāthām takyedhvam
Thirdtakyeta takyeyātām takyeran


Imperative

ActiveSingularDualPlural
Firsttakāni takāva takāma
Secondtaka takatam takata
Thirdtakatu takatām takantu


PassiveSingularDualPlural
Firsttakyai takyāvahai takyāmahai
Secondtakyasva takyethām takyadhvam
Thirdtakyatām takyetām takyantām


Future

ActiveSingularDualPlural
Firsttakiṣyāmi takiṣyāvaḥ takiṣyāmaḥ
Secondtakiṣyasi takiṣyathaḥ takiṣyatha
Thirdtakiṣyati takiṣyataḥ takiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttakitāsmi takitāsvaḥ takitāsmaḥ
Secondtakitāsi takitāsthaḥ takitāstha
Thirdtakitā takitārau takitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatāka tataka tekiva tekima
Secondtekitha tataktha tekathuḥ teka
Thirdtatāka tekatuḥ tekuḥ


Benedictive

ActiveSingularDualPlural
Firsttakyāsam takyāsva takyāsma
Secondtakyāḥ takyāstam takyāsta
Thirdtakyāt takyāstām takyāsuḥ

Participles

Past Passive Participle
takta m. n. taktā f.

Past Active Participle
taktavat m. n. taktavatī f.

Present Active Participle
takat m. n. takantī f.

Present Passive Participle
takyamāna m. n. takyamānā f.

Future Active Participle
takiṣyat m. n. takiṣyantī f.

Future Passive Participle
takitavya m. n. takitavyā f.

Future Passive Participle
tākya m. n. tākyā f.

Future Passive Participle
takanīya m. n. takanīyā f.

Perfect Active Participle
tekivas m. n. tekuṣī f.

Indeclinable forms

Infinitive
takitum

Absolutive
taktvā

Absolutive
-takya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria