Conjugation tables of ?taṅk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttaṅkāmi taṅkāvaḥ taṅkāmaḥ
Secondtaṅkasi taṅkathaḥ taṅkatha
Thirdtaṅkati taṅkataḥ taṅkanti


MiddleSingularDualPlural
Firsttaṅke taṅkāvahe taṅkāmahe
Secondtaṅkase taṅkethe taṅkadhve
Thirdtaṅkate taṅkete taṅkante


PassiveSingularDualPlural
Firsttaṅkye taṅkyāvahe taṅkyāmahe
Secondtaṅkyase taṅkyethe taṅkyadhve
Thirdtaṅkyate taṅkyete taṅkyante


Imperfect

ActiveSingularDualPlural
Firstataṅkam ataṅkāva ataṅkāma
Secondataṅkaḥ ataṅkatam ataṅkata
Thirdataṅkat ataṅkatām ataṅkan


MiddleSingularDualPlural
Firstataṅke ataṅkāvahi ataṅkāmahi
Secondataṅkathāḥ ataṅkethām ataṅkadhvam
Thirdataṅkata ataṅketām ataṅkanta


PassiveSingularDualPlural
Firstataṅkye ataṅkyāvahi ataṅkyāmahi
Secondataṅkyathāḥ ataṅkyethām ataṅkyadhvam
Thirdataṅkyata ataṅkyetām ataṅkyanta


Optative

ActiveSingularDualPlural
Firsttaṅkeyam taṅkeva taṅkema
Secondtaṅkeḥ taṅketam taṅketa
Thirdtaṅket taṅketām taṅkeyuḥ


MiddleSingularDualPlural
Firsttaṅkeya taṅkevahi taṅkemahi
Secondtaṅkethāḥ taṅkeyāthām taṅkedhvam
Thirdtaṅketa taṅkeyātām taṅkeran


PassiveSingularDualPlural
Firsttaṅkyeya taṅkyevahi taṅkyemahi
Secondtaṅkyethāḥ taṅkyeyāthām taṅkyedhvam
Thirdtaṅkyeta taṅkyeyātām taṅkyeran


Imperative

ActiveSingularDualPlural
Firsttaṅkāni taṅkāva taṅkāma
Secondtaṅka taṅkatam taṅkata
Thirdtaṅkatu taṅkatām taṅkantu


MiddleSingularDualPlural
Firsttaṅkai taṅkāvahai taṅkāmahai
Secondtaṅkasva taṅkethām taṅkadhvam
Thirdtaṅkatām taṅketām taṅkantām


PassiveSingularDualPlural
Firsttaṅkyai taṅkyāvahai taṅkyāmahai
Secondtaṅkyasva taṅkyethām taṅkyadhvam
Thirdtaṅkyatām taṅkyetām taṅkyantām


Future

ActiveSingularDualPlural
Firsttaṅkiṣyāmi taṅkiṣyāvaḥ taṅkiṣyāmaḥ
Secondtaṅkiṣyasi taṅkiṣyathaḥ taṅkiṣyatha
Thirdtaṅkiṣyati taṅkiṣyataḥ taṅkiṣyanti


MiddleSingularDualPlural
Firsttaṅkiṣye taṅkiṣyāvahe taṅkiṣyāmahe
Secondtaṅkiṣyase taṅkiṣyethe taṅkiṣyadhve
Thirdtaṅkiṣyate taṅkiṣyete taṅkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttaṅkitāsmi taṅkitāsvaḥ taṅkitāsmaḥ
Secondtaṅkitāsi taṅkitāsthaḥ taṅkitāstha
Thirdtaṅkitā taṅkitārau taṅkitāraḥ


Perfect

ActiveSingularDualPlural
Firsttataṅka tataṅkiva tataṅkima
Secondtataṅkitha tataṅkathuḥ tataṅka
Thirdtataṅka tataṅkatuḥ tataṅkuḥ


MiddleSingularDualPlural
Firsttataṅke tataṅkivahe tataṅkimahe
Secondtataṅkiṣe tataṅkāthe tataṅkidhve
Thirdtataṅke tataṅkāte tataṅkire


Benedictive

ActiveSingularDualPlural
Firsttaṅkyāsam taṅkyāsva taṅkyāsma
Secondtaṅkyāḥ taṅkyāstam taṅkyāsta
Thirdtaṅkyāt taṅkyāstām taṅkyāsuḥ

Participles

Past Passive Participle
taṅkita m. n. taṅkitā f.

Past Active Participle
taṅkitavat m. n. taṅkitavatī f.

Present Active Participle
taṅkat m. n. taṅkantī f.

Present Middle Participle
taṅkamāna m. n. taṅkamānā f.

Present Passive Participle
taṅkyamāna m. n. taṅkyamānā f.

Future Active Participle
taṅkiṣyat m. n. taṅkiṣyantī f.

Future Middle Participle
taṅkiṣyamāṇa m. n. taṅkiṣyamāṇā f.

Future Passive Participle
taṅkitavya m. n. taṅkitavyā f.

Future Passive Participle
taṅkya m. n. taṅkyā f.

Future Passive Participle
taṅkanīya m. n. taṅkanīyā f.

Perfect Active Participle
tataṅkvas m. n. tataṅkuṣī f.

Perfect Middle Participle
tataṅkāna m. n. tataṅkānā f.

Indeclinable forms

Infinitive
taṅkitum

Absolutive
taṅkitvā

Absolutive
-taṅkya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria