Conjugation tables of ?taṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttaṅgāmi taṅgāvaḥ taṅgāmaḥ
Secondtaṅgasi taṅgathaḥ taṅgatha
Thirdtaṅgati taṅgataḥ taṅganti


MiddleSingularDualPlural
Firsttaṅge taṅgāvahe taṅgāmahe
Secondtaṅgase taṅgethe taṅgadhve
Thirdtaṅgate taṅgete taṅgante


PassiveSingularDualPlural
Firsttaṅgye taṅgyāvahe taṅgyāmahe
Secondtaṅgyase taṅgyethe taṅgyadhve
Thirdtaṅgyate taṅgyete taṅgyante


Imperfect

ActiveSingularDualPlural
Firstataṅgam ataṅgāva ataṅgāma
Secondataṅgaḥ ataṅgatam ataṅgata
Thirdataṅgat ataṅgatām ataṅgan


MiddleSingularDualPlural
Firstataṅge ataṅgāvahi ataṅgāmahi
Secondataṅgathāḥ ataṅgethām ataṅgadhvam
Thirdataṅgata ataṅgetām ataṅganta


PassiveSingularDualPlural
Firstataṅgye ataṅgyāvahi ataṅgyāmahi
Secondataṅgyathāḥ ataṅgyethām ataṅgyadhvam
Thirdataṅgyata ataṅgyetām ataṅgyanta


Optative

ActiveSingularDualPlural
Firsttaṅgeyam taṅgeva taṅgema
Secondtaṅgeḥ taṅgetam taṅgeta
Thirdtaṅget taṅgetām taṅgeyuḥ


MiddleSingularDualPlural
Firsttaṅgeya taṅgevahi taṅgemahi
Secondtaṅgethāḥ taṅgeyāthām taṅgedhvam
Thirdtaṅgeta taṅgeyātām taṅgeran


PassiveSingularDualPlural
Firsttaṅgyeya taṅgyevahi taṅgyemahi
Secondtaṅgyethāḥ taṅgyeyāthām taṅgyedhvam
Thirdtaṅgyeta taṅgyeyātām taṅgyeran


Imperative

ActiveSingularDualPlural
Firsttaṅgāni taṅgāva taṅgāma
Secondtaṅga taṅgatam taṅgata
Thirdtaṅgatu taṅgatām taṅgantu


MiddleSingularDualPlural
Firsttaṅgai taṅgāvahai taṅgāmahai
Secondtaṅgasva taṅgethām taṅgadhvam
Thirdtaṅgatām taṅgetām taṅgantām


PassiveSingularDualPlural
Firsttaṅgyai taṅgyāvahai taṅgyāmahai
Secondtaṅgyasva taṅgyethām taṅgyadhvam
Thirdtaṅgyatām taṅgyetām taṅgyantām


Future

ActiveSingularDualPlural
Firsttaṅgiṣyāmi taṅgiṣyāvaḥ taṅgiṣyāmaḥ
Secondtaṅgiṣyasi taṅgiṣyathaḥ taṅgiṣyatha
Thirdtaṅgiṣyati taṅgiṣyataḥ taṅgiṣyanti


MiddleSingularDualPlural
Firsttaṅgiṣye taṅgiṣyāvahe taṅgiṣyāmahe
Secondtaṅgiṣyase taṅgiṣyethe taṅgiṣyadhve
Thirdtaṅgiṣyate taṅgiṣyete taṅgiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttaṅgitāsmi taṅgitāsvaḥ taṅgitāsmaḥ
Secondtaṅgitāsi taṅgitāsthaḥ taṅgitāstha
Thirdtaṅgitā taṅgitārau taṅgitāraḥ


Perfect

ActiveSingularDualPlural
Firsttataṅga tataṅgiva tataṅgima
Secondtataṅgitha tataṅgathuḥ tataṅga
Thirdtataṅga tataṅgatuḥ tataṅguḥ


MiddleSingularDualPlural
Firsttataṅge tataṅgivahe tataṅgimahe
Secondtataṅgiṣe tataṅgāthe tataṅgidhve
Thirdtataṅge tataṅgāte tataṅgire


Benedictive

ActiveSingularDualPlural
Firsttaṅgyāsam taṅgyāsva taṅgyāsma
Secondtaṅgyāḥ taṅgyāstam taṅgyāsta
Thirdtaṅgyāt taṅgyāstām taṅgyāsuḥ

Participles

Past Passive Participle
taṅgita m. n. taṅgitā f.

Past Active Participle
taṅgitavat m. n. taṅgitavatī f.

Present Active Participle
taṅgat m. n. taṅgantī f.

Present Middle Participle
taṅgamāna m. n. taṅgamānā f.

Present Passive Participle
taṅgyamāna m. n. taṅgyamānā f.

Future Active Participle
taṅgiṣyat m. n. taṅgiṣyantī f.

Future Middle Participle
taṅgiṣyamāṇa m. n. taṅgiṣyamāṇā f.

Future Passive Participle
taṅgitavya m. n. taṅgitavyā f.

Future Passive Participle
taṅgya m. n. taṅgyā f.

Future Passive Participle
taṅganīya m. n. taṅganīyā f.

Perfect Active Participle
tataṅgvas m. n. tataṅguṣī f.

Perfect Middle Participle
tataṅgāna m. n. tataṅgānā f.

Indeclinable forms

Infinitive
taṅgitum

Absolutive
taṅgitvā

Absolutive
-taṅgya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria