Conjugation tables of ?taṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttaṇḍāmi taṇḍāvaḥ taṇḍāmaḥ
Secondtaṇḍasi taṇḍathaḥ taṇḍatha
Thirdtaṇḍati taṇḍataḥ taṇḍanti


MiddleSingularDualPlural
Firsttaṇḍe taṇḍāvahe taṇḍāmahe
Secondtaṇḍase taṇḍethe taṇḍadhve
Thirdtaṇḍate taṇḍete taṇḍante


PassiveSingularDualPlural
Firsttaṇḍye taṇḍyāvahe taṇḍyāmahe
Secondtaṇḍyase taṇḍyethe taṇḍyadhve
Thirdtaṇḍyate taṇḍyete taṇḍyante


Imperfect

ActiveSingularDualPlural
Firstataṇḍam ataṇḍāva ataṇḍāma
Secondataṇḍaḥ ataṇḍatam ataṇḍata
Thirdataṇḍat ataṇḍatām ataṇḍan


MiddleSingularDualPlural
Firstataṇḍe ataṇḍāvahi ataṇḍāmahi
Secondataṇḍathāḥ ataṇḍethām ataṇḍadhvam
Thirdataṇḍata ataṇḍetām ataṇḍanta


PassiveSingularDualPlural
Firstataṇḍye ataṇḍyāvahi ataṇḍyāmahi
Secondataṇḍyathāḥ ataṇḍyethām ataṇḍyadhvam
Thirdataṇḍyata ataṇḍyetām ataṇḍyanta


Optative

ActiveSingularDualPlural
Firsttaṇḍeyam taṇḍeva taṇḍema
Secondtaṇḍeḥ taṇḍetam taṇḍeta
Thirdtaṇḍet taṇḍetām taṇḍeyuḥ


MiddleSingularDualPlural
Firsttaṇḍeya taṇḍevahi taṇḍemahi
Secondtaṇḍethāḥ taṇḍeyāthām taṇḍedhvam
Thirdtaṇḍeta taṇḍeyātām taṇḍeran


PassiveSingularDualPlural
Firsttaṇḍyeya taṇḍyevahi taṇḍyemahi
Secondtaṇḍyethāḥ taṇḍyeyāthām taṇḍyedhvam
Thirdtaṇḍyeta taṇḍyeyātām taṇḍyeran


Imperative

ActiveSingularDualPlural
Firsttaṇḍāni taṇḍāva taṇḍāma
Secondtaṇḍa taṇḍatam taṇḍata
Thirdtaṇḍatu taṇḍatām taṇḍantu


MiddleSingularDualPlural
Firsttaṇḍai taṇḍāvahai taṇḍāmahai
Secondtaṇḍasva taṇḍethām taṇḍadhvam
Thirdtaṇḍatām taṇḍetām taṇḍantām


PassiveSingularDualPlural
Firsttaṇḍyai taṇḍyāvahai taṇḍyāmahai
Secondtaṇḍyasva taṇḍyethām taṇḍyadhvam
Thirdtaṇḍyatām taṇḍyetām taṇḍyantām


Future

ActiveSingularDualPlural
Firsttaṇḍiṣyāmi taṇḍiṣyāvaḥ taṇḍiṣyāmaḥ
Secondtaṇḍiṣyasi taṇḍiṣyathaḥ taṇḍiṣyatha
Thirdtaṇḍiṣyati taṇḍiṣyataḥ taṇḍiṣyanti


MiddleSingularDualPlural
Firsttaṇḍiṣye taṇḍiṣyāvahe taṇḍiṣyāmahe
Secondtaṇḍiṣyase taṇḍiṣyethe taṇḍiṣyadhve
Thirdtaṇḍiṣyate taṇḍiṣyete taṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttaṇḍitāsmi taṇḍitāsvaḥ taṇḍitāsmaḥ
Secondtaṇḍitāsi taṇḍitāsthaḥ taṇḍitāstha
Thirdtaṇḍitā taṇḍitārau taṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firsttataṇḍa tataṇḍiva tataṇḍima
Secondtataṇḍitha tataṇḍathuḥ tataṇḍa
Thirdtataṇḍa tataṇḍatuḥ tataṇḍuḥ


MiddleSingularDualPlural
Firsttataṇḍe tataṇḍivahe tataṇḍimahe
Secondtataṇḍiṣe tataṇḍāthe tataṇḍidhve
Thirdtataṇḍe tataṇḍāte tataṇḍire


Benedictive

ActiveSingularDualPlural
Firsttaṇḍyāsam taṇḍyāsva taṇḍyāsma
Secondtaṇḍyāḥ taṇḍyāstam taṇḍyāsta
Thirdtaṇḍyāt taṇḍyāstām taṇḍyāsuḥ

Participles

Past Passive Participle
taṇḍita m. n. taṇḍitā f.

Past Active Participle
taṇḍitavat m. n. taṇḍitavatī f.

Present Active Participle
taṇḍat m. n. taṇḍantī f.

Present Middle Participle
taṇḍamāna m. n. taṇḍamānā f.

Present Passive Participle
taṇḍyamāna m. n. taṇḍyamānā f.

Future Active Participle
taṇḍiṣyat m. n. taṇḍiṣyantī f.

Future Middle Participle
taṇḍiṣyamāṇa m. n. taṇḍiṣyamāṇā f.

Future Passive Participle
taṇḍitavya m. n. taṇḍitavyā f.

Future Passive Participle
taṇḍya m. n. taṇḍyā f.

Future Passive Participle
taṇḍanīya m. n. taṇḍanīyā f.

Perfect Active Participle
tataṇḍvas m. n. tataṇḍuṣī f.

Perfect Middle Participle
tataṇḍāna m. n. tataṇḍānā f.

Indeclinable forms

Infinitive
taṇḍitum

Absolutive
taṇḍitvā

Absolutive
-taṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria