Conjugation tables of ?taṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttaṃsayāmi taṃsayāvaḥ taṃsayāmaḥ
Secondtaṃsayasi taṃsayathaḥ taṃsayatha
Thirdtaṃsayati taṃsayataḥ taṃsayanti


MiddleSingularDualPlural
Firsttaṃsaye taṃsayāvahe taṃsayāmahe
Secondtaṃsayase taṃsayethe taṃsayadhve
Thirdtaṃsayate taṃsayete taṃsayante


PassiveSingularDualPlural
Firsttaṃsye taṃsyāvahe taṃsyāmahe
Secondtaṃsyase taṃsyethe taṃsyadhve
Thirdtaṃsyate taṃsyete taṃsyante


Imperfect

ActiveSingularDualPlural
Firstataṃsayam ataṃsayāva ataṃsayāma
Secondataṃsayaḥ ataṃsayatam ataṃsayata
Thirdataṃsayat ataṃsayatām ataṃsayan


MiddleSingularDualPlural
Firstataṃsaye ataṃsayāvahi ataṃsayāmahi
Secondataṃsayathāḥ ataṃsayethām ataṃsayadhvam
Thirdataṃsayata ataṃsayetām ataṃsayanta


PassiveSingularDualPlural
Firstataṃsye ataṃsyāvahi ataṃsyāmahi
Secondataṃsyathāḥ ataṃsyethām ataṃsyadhvam
Thirdataṃsyata ataṃsyetām ataṃsyanta


Optative

ActiveSingularDualPlural
Firsttaṃsayeyam taṃsayeva taṃsayema
Secondtaṃsayeḥ taṃsayetam taṃsayeta
Thirdtaṃsayet taṃsayetām taṃsayeyuḥ


MiddleSingularDualPlural
Firsttaṃsayeya taṃsayevahi taṃsayemahi
Secondtaṃsayethāḥ taṃsayeyāthām taṃsayedhvam
Thirdtaṃsayeta taṃsayeyātām taṃsayeran


PassiveSingularDualPlural
Firsttaṃsyeya taṃsyevahi taṃsyemahi
Secondtaṃsyethāḥ taṃsyeyāthām taṃsyedhvam
Thirdtaṃsyeta taṃsyeyātām taṃsyeran


Imperative

ActiveSingularDualPlural
Firsttaṃsayāni taṃsayāva taṃsayāma
Secondtaṃsaya taṃsayatam taṃsayata
Thirdtaṃsayatu taṃsayatām taṃsayantu


MiddleSingularDualPlural
Firsttaṃsayai taṃsayāvahai taṃsayāmahai
Secondtaṃsayasva taṃsayethām taṃsayadhvam
Thirdtaṃsayatām taṃsayetām taṃsayantām


PassiveSingularDualPlural
Firsttaṃsyai taṃsyāvahai taṃsyāmahai
Secondtaṃsyasva taṃsyethām taṃsyadhvam
Thirdtaṃsyatām taṃsyetām taṃsyantām


Future

ActiveSingularDualPlural
Firsttaṃsayiṣyāmi taṃsayiṣyāvaḥ taṃsayiṣyāmaḥ
Secondtaṃsayiṣyasi taṃsayiṣyathaḥ taṃsayiṣyatha
Thirdtaṃsayiṣyati taṃsayiṣyataḥ taṃsayiṣyanti


MiddleSingularDualPlural
Firsttaṃsayiṣye taṃsayiṣyāvahe taṃsayiṣyāmahe
Secondtaṃsayiṣyase taṃsayiṣyethe taṃsayiṣyadhve
Thirdtaṃsayiṣyate taṃsayiṣyete taṃsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttaṃsayitāsmi taṃsayitāsvaḥ taṃsayitāsmaḥ
Secondtaṃsayitāsi taṃsayitāsthaḥ taṃsayitāstha
Thirdtaṃsayitā taṃsayitārau taṃsayitāraḥ

Participles

Past Passive Participle
taṃsita m. n. taṃsitā f.

Past Active Participle
taṃsitavat m. n. taṃsitavatī f.

Present Active Participle
taṃsayat m. n. taṃsayantī f.

Present Middle Participle
taṃsayamāna m. n. taṃsayamānā f.

Present Passive Participle
taṃsyamāna m. n. taṃsyamānā f.

Future Active Participle
taṃsayiṣyat m. n. taṃsayiṣyantī f.

Future Middle Participle
taṃsayiṣyamāṇa m. n. taṃsayiṣyamāṇā f.

Future Passive Participle
taṃsayitavya m. n. taṃsayitavyā f.

Future Passive Participle
taṃsya m. n. taṃsyā f.

Future Passive Participle
taṃsanīya m. n. taṃsanīyā f.

Indeclinable forms

Infinitive
taṃsayitum

Absolutive
taṃsayitvā

Absolutive
-taṃsya

Periphrastic Perfect
taṃsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria