Conjugation tables of ?taṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttaṃsāmi taṃsāvaḥ taṃsāmaḥ
Secondtaṃsasi taṃsathaḥ taṃsatha
Thirdtaṃsati taṃsataḥ taṃsanti


MiddleSingularDualPlural
Firsttaṃse taṃsāvahe taṃsāmahe
Secondtaṃsase taṃsethe taṃsadhve
Thirdtaṃsate taṃsete taṃsante


PassiveSingularDualPlural
Firsttaṃsye taṃsyāvahe taṃsyāmahe
Secondtaṃsyase taṃsyethe taṃsyadhve
Thirdtaṃsyate taṃsyete taṃsyante


Imperfect

ActiveSingularDualPlural
Firstataṃsam ataṃsāva ataṃsāma
Secondataṃsaḥ ataṃsatam ataṃsata
Thirdataṃsat ataṃsatām ataṃsan


MiddleSingularDualPlural
Firstataṃse ataṃsāvahi ataṃsāmahi
Secondataṃsathāḥ ataṃsethām ataṃsadhvam
Thirdataṃsata ataṃsetām ataṃsanta


PassiveSingularDualPlural
Firstataṃsye ataṃsyāvahi ataṃsyāmahi
Secondataṃsyathāḥ ataṃsyethām ataṃsyadhvam
Thirdataṃsyata ataṃsyetām ataṃsyanta


Optative

ActiveSingularDualPlural
Firsttaṃseyam taṃseva taṃsema
Secondtaṃseḥ taṃsetam taṃseta
Thirdtaṃset taṃsetām taṃseyuḥ


MiddleSingularDualPlural
Firsttaṃseya taṃsevahi taṃsemahi
Secondtaṃsethāḥ taṃseyāthām taṃsedhvam
Thirdtaṃseta taṃseyātām taṃseran


PassiveSingularDualPlural
Firsttaṃsyeya taṃsyevahi taṃsyemahi
Secondtaṃsyethāḥ taṃsyeyāthām taṃsyedhvam
Thirdtaṃsyeta taṃsyeyātām taṃsyeran


Imperative

ActiveSingularDualPlural
Firsttaṃsāni taṃsāva taṃsāma
Secondtaṃsa taṃsatam taṃsata
Thirdtaṃsatu taṃsatām taṃsantu


MiddleSingularDualPlural
Firsttaṃsai taṃsāvahai taṃsāmahai
Secondtaṃsasva taṃsethām taṃsadhvam
Thirdtaṃsatām taṃsetām taṃsantām


PassiveSingularDualPlural
Firsttaṃsyai taṃsyāvahai taṃsyāmahai
Secondtaṃsyasva taṃsyethām taṃsyadhvam
Thirdtaṃsyatām taṃsyetām taṃsyantām


Future

ActiveSingularDualPlural
Firsttaṃsiṣyāmi taṃsiṣyāvaḥ taṃsiṣyāmaḥ
Secondtaṃsiṣyasi taṃsiṣyathaḥ taṃsiṣyatha
Thirdtaṃsiṣyati taṃsiṣyataḥ taṃsiṣyanti


MiddleSingularDualPlural
Firsttaṃsiṣye taṃsiṣyāvahe taṃsiṣyāmahe
Secondtaṃsiṣyase taṃsiṣyethe taṃsiṣyadhve
Thirdtaṃsiṣyate taṃsiṣyete taṃsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttaṃsitāsmi taṃsitāsvaḥ taṃsitāsmaḥ
Secondtaṃsitāsi taṃsitāsthaḥ taṃsitāstha
Thirdtaṃsitā taṃsitārau taṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firsttataṃsa tataṃsiva tataṃsima
Secondtataṃsitha tataṃsathuḥ tataṃsa
Thirdtataṃsa tataṃsatuḥ tataṃsuḥ


MiddleSingularDualPlural
Firsttataṃse tataṃsivahe tataṃsimahe
Secondtataṃsiṣe tataṃsāthe tataṃsidhve
Thirdtataṃse tataṃsāte tataṃsire


Benedictive

ActiveSingularDualPlural
Firsttaṃsyāsam taṃsyāsva taṃsyāsma
Secondtaṃsyāḥ taṃsyāstam taṃsyāsta
Thirdtaṃsyāt taṃsyāstām taṃsyāsuḥ

Participles

Past Passive Participle
taṃsita m. n. taṃsitā f.

Past Active Participle
taṃsitavat m. n. taṃsitavatī f.

Present Active Participle
taṃsat m. n. taṃsantī f.

Present Middle Participle
taṃsamāna m. n. taṃsamānā f.

Present Passive Participle
taṃsyamāna m. n. taṃsyamānā f.

Future Active Participle
taṃsiṣyat m. n. taṃsiṣyantī f.

Future Middle Participle
taṃsiṣyamāṇa m. n. taṃsiṣyamāṇā f.

Future Passive Participle
taṃsitavya m. n. taṃsitavyā f.

Future Passive Participle
taṃsya m. n. taṃsyā f.

Future Passive Participle
taṃsanīya m. n. taṃsanīyā f.

Perfect Active Participle
tataṃsvas m. n. tataṃsuṣī f.

Perfect Middle Participle
tataṃsāna m. n. tataṃsānā f.

Indeclinable forms

Infinitive
taṃsitum

Absolutive
taṃsitvā

Absolutive
-taṃsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria