Conjugation tables of taḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttaḍayāmi taḍayāvaḥ taḍayāmaḥ
Secondtaḍayasi taḍayathaḥ taḍayatha
Thirdtaḍayati taḍayataḥ taḍayanti


MiddleSingularDualPlural
Firsttaḍaye taḍayāvahe taḍayāmahe
Secondtaḍayase taḍayethe taḍayadhve
Thirdtaḍayate taḍayete taḍayante


PassiveSingularDualPlural
Firsttaḍye taḍyāvahe taḍyāmahe
Secondtaḍyase taḍyethe taḍyadhve
Thirdtaḍyate taḍyete taḍyante


Imperfect

ActiveSingularDualPlural
Firstataḍayam ataḍayāva ataḍayāma
Secondataḍayaḥ ataḍayatam ataḍayata
Thirdataḍayat ataḍayatām ataḍayan


MiddleSingularDualPlural
Firstataḍaye ataḍayāvahi ataḍayāmahi
Secondataḍayathāḥ ataḍayethām ataḍayadhvam
Thirdataḍayata ataḍayetām ataḍayanta


PassiveSingularDualPlural
Firstataḍye ataḍyāvahi ataḍyāmahi
Secondataḍyathāḥ ataḍyethām ataḍyadhvam
Thirdataḍyata ataḍyetām ataḍyanta


Optative

ActiveSingularDualPlural
Firsttaḍayeyam taḍayeva taḍayema
Secondtaḍayeḥ taḍayetam taḍayeta
Thirdtaḍayet taḍayetām taḍayeyuḥ


MiddleSingularDualPlural
Firsttaḍayeya taḍayevahi taḍayemahi
Secondtaḍayethāḥ taḍayeyāthām taḍayedhvam
Thirdtaḍayeta taḍayeyātām taḍayeran


PassiveSingularDualPlural
Firsttaḍyeya taḍyevahi taḍyemahi
Secondtaḍyethāḥ taḍyeyāthām taḍyedhvam
Thirdtaḍyeta taḍyeyātām taḍyeran


Imperative

ActiveSingularDualPlural
Firsttaḍayāni taḍayāva taḍayāma
Secondtaḍaya taḍayatam taḍayata
Thirdtaḍayatu taḍayatām taḍayantu


MiddleSingularDualPlural
Firsttaḍayai taḍayāvahai taḍayāmahai
Secondtaḍayasva taḍayethām taḍayadhvam
Thirdtaḍayatām taḍayetām taḍayantām


PassiveSingularDualPlural
Firsttaḍyai taḍyāvahai taḍyāmahai
Secondtaḍyasva taḍyethām taḍyadhvam
Thirdtaḍyatām taḍyetām taḍyantām


Future

ActiveSingularDualPlural
Firsttaḍayiṣyāmi taḍayiṣyāvaḥ taḍayiṣyāmaḥ
Secondtaḍayiṣyasi taḍayiṣyathaḥ taḍayiṣyatha
Thirdtaḍayiṣyati taḍayiṣyataḥ taḍayiṣyanti


MiddleSingularDualPlural
Firsttaḍayiṣye taḍayiṣyāvahe taḍayiṣyāmahe
Secondtaḍayiṣyase taḍayiṣyethe taḍayiṣyadhve
Thirdtaḍayiṣyate taḍayiṣyete taḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttaḍayitāsmi taḍayitāsvaḥ taḍayitāsmaḥ
Secondtaḍayitāsi taḍayitāsthaḥ taḍayitāstha
Thirdtaḍayitā taḍayitārau taḍayitāraḥ

Participles

Past Passive Participle
taḍita m. n. taḍitā f.

Past Active Participle
taḍitavat m. n. taḍitavatī f.

Present Active Participle
taḍayat m. n. taḍayantī f.

Present Middle Participle
taḍayamāna m. n. taḍayamānā f.

Present Passive Participle
taḍyamāna m. n. taḍyamānā f.

Future Active Participle
taḍayiṣyat m. n. taḍayiṣyantī f.

Future Middle Participle
taḍayiṣyamāṇa m. n. taḍayiṣyamāṇā f.

Future Passive Participle
taḍya m. n. taḍyā f.

Future Passive Participle
taḍanīya m. n. taḍanīyā f.

Indeclinable forms

Infinitive
taḍayitum

Absolutive
taḍayitvā

Absolutive
-taḍayya

Periphrastic Perfect
taḍayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttāḍayāmi tāḍayāvaḥ tāḍayāmaḥ
Secondtāḍayasi tāḍayathaḥ tāḍayatha
Thirdtāḍayati tāḍayataḥ tāḍayanti


MiddleSingularDualPlural
Firsttāḍaye tāḍayāvahe tāḍayāmahe
Secondtāḍayase tāḍayethe tāḍayadhve
Thirdtāḍayate tāḍayete tāḍayante


PassiveSingularDualPlural
Firsttāḍye tāḍyāvahe tāḍyāmahe
Secondtāḍyase tāḍyethe tāḍyadhve
Thirdtāḍyate tāḍyete tāḍyante


Imperfect

ActiveSingularDualPlural
Firstatāḍayam atāḍayāva atāḍayāma
Secondatāḍayaḥ atāḍayatam atāḍayata
Thirdatāḍayat atāḍayatām atāḍayan


MiddleSingularDualPlural
Firstatāḍaye atāḍayāvahi atāḍayāmahi
Secondatāḍayathāḥ atāḍayethām atāḍayadhvam
Thirdatāḍayata atāḍayetām atāḍayanta


PassiveSingularDualPlural
Firstatāḍye atāḍyāvahi atāḍyāmahi
Secondatāḍyathāḥ atāḍyethām atāḍyadhvam
Thirdatāḍyata atāḍyetām atāḍyanta


Optative

ActiveSingularDualPlural
Firsttāḍayeyam tāḍayeva tāḍayema
Secondtāḍayeḥ tāḍayetam tāḍayeta
Thirdtāḍayet tāḍayetām tāḍayeyuḥ


MiddleSingularDualPlural
Firsttāḍayeya tāḍayevahi tāḍayemahi
Secondtāḍayethāḥ tāḍayeyāthām tāḍayedhvam
Thirdtāḍayeta tāḍayeyātām tāḍayeran


PassiveSingularDualPlural
Firsttāḍyeya tāḍyevahi tāḍyemahi
Secondtāḍyethāḥ tāḍyeyāthām tāḍyedhvam
Thirdtāḍyeta tāḍyeyātām tāḍyeran


Imperative

ActiveSingularDualPlural
Firsttāḍayāni tāḍayāva tāḍayāma
Secondtāḍaya tāḍayatam tāḍayata
Thirdtāḍayatu tāḍayatām tāḍayantu


MiddleSingularDualPlural
Firsttāḍayai tāḍayāvahai tāḍayāmahai
Secondtāḍayasva tāḍayethām tāḍayadhvam
Thirdtāḍayatām tāḍayetām tāḍayantām


PassiveSingularDualPlural
Firsttāḍyai tāḍyāvahai tāḍyāmahai
Secondtāḍyasva tāḍyethām tāḍyadhvam
Thirdtāḍyatām tāḍyetām tāḍyantām


Future

ActiveSingularDualPlural
Firsttāḍayiṣyāmi tāḍayiṣyāvaḥ tāḍayiṣyāmaḥ
Secondtāḍayiṣyasi tāḍayiṣyathaḥ tāḍayiṣyatha
Thirdtāḍayiṣyati tāḍayiṣyataḥ tāḍayiṣyanti


MiddleSingularDualPlural
Firsttāḍayiṣye tāḍayiṣyāvahe tāḍayiṣyāmahe
Secondtāḍayiṣyase tāḍayiṣyethe tāḍayiṣyadhve
Thirdtāḍayiṣyate tāḍayiṣyete tāḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttāḍayitāsmi tāḍayitāsvaḥ tāḍayitāsmaḥ
Secondtāḍayitāsi tāḍayitāsthaḥ tāḍayitāstha
Thirdtāḍayitā tāḍayitārau tāḍayitāraḥ

Participles

Past Passive Participle
tāḍita m. n. tāḍitā f.

Past Active Participle
tāḍitavat m. n. tāḍitavatī f.

Present Active Participle
tāḍayat m. n. tāḍayantī f.

Present Middle Participle
tāḍayamāna m. n. tāḍayamānā f.

Present Passive Participle
tāḍyamāna m. n. tāḍyamānā f.

Future Active Participle
tāḍayiṣyat m. n. tāḍayiṣyantī f.

Future Middle Participle
tāḍayiṣyamāṇa m. n. tāḍayiṣyamāṇā f.

Future Passive Participle
tāḍya m. n. tāḍyā f.

Future Passive Participle
tāḍanīya m. n. tāḍanīyā f.

Indeclinable forms

Infinitive
tāḍayitum

Absolutive
tāḍayitvā

Absolutive
-tāḍya

Periphrastic Perfect
tāḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria