Conjugation tables of tṛp_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttarpāmi tarpāvaḥ tarpāmaḥ
Secondtarpasi tarpathaḥ tarpatha
Thirdtarpati tarpataḥ tarpanti


PassiveSingularDualPlural
Firsttṛpye tṛpyāvahe tṛpyāmahe
Secondtṛpyase tṛpyethe tṛpyadhve
Thirdtṛpyate tṛpyete tṛpyante


Imperfect

ActiveSingularDualPlural
Firstatarpam atarpāva atarpāma
Secondatarpaḥ atarpatam atarpata
Thirdatarpat atarpatām atarpan


PassiveSingularDualPlural
Firstatṛpye atṛpyāvahi atṛpyāmahi
Secondatṛpyathāḥ atṛpyethām atṛpyadhvam
Thirdatṛpyata atṛpyetām atṛpyanta


Optative

ActiveSingularDualPlural
Firsttarpeyam tarpeva tarpema
Secondtarpeḥ tarpetam tarpeta
Thirdtarpet tarpetām tarpeyuḥ


PassiveSingularDualPlural
Firsttṛpyeya tṛpyevahi tṛpyemahi
Secondtṛpyethāḥ tṛpyeyāthām tṛpyedhvam
Thirdtṛpyeta tṛpyeyātām tṛpyeran


Imperative

ActiveSingularDualPlural
Firsttarpāṇi tarpāva tarpāma
Secondtarpa tarpatam tarpata
Thirdtarpatu tarpatām tarpantu


PassiveSingularDualPlural
Firsttṛpyai tṛpyāvahai tṛpyāmahai
Secondtṛpyasva tṛpyethām tṛpyadhvam
Thirdtṛpyatām tṛpyetām tṛpyantām


Future

ActiveSingularDualPlural
Firsttarpsyāmi tarpsyāvaḥ tarpsyāmaḥ
Secondtarpsyasi tarpsyathaḥ tarpsyatha
Thirdtarpsyati tarpsyataḥ tarpsyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttarptāsmi tarptāsvaḥ tarptāsmaḥ
Secondtarptāsi tarptāsthaḥ tarptāstha
Thirdtarptā tarptārau tarptāraḥ


Perfect

ActiveSingularDualPlural
Firsttatarpa tatṛpiva tatṛpima
Secondtatarpitha tatṛpathuḥ tatṛpa
Thirdtatarpa tatṛpatuḥ tatṛpuḥ


Benedictive

ActiveSingularDualPlural
Firsttṛpyāsam tṛpyāsva tṛpyāsma
Secondtṛpyāḥ tṛpyāstam tṛpyāsta
Thirdtṛpyāt tṛpyāstām tṛpyāsuḥ

Participles

Past Passive Participle
tṛpta m. n. tṛptā f.

Past Active Participle
tṛptavat m. n. tṛptavatī f.

Present Active Participle
tarpat m. n. tarpantī f.

Present Passive Participle
tṛpyamāṇa m. n. tṛpyamāṇā f.

Future Active Participle
tarpsyat m. n. tarpsyantī f.

Future Passive Participle
tarptavya m. n. tarptavyā f.

Future Passive Participle
tṛpya m. n. tṛpyā f.

Future Passive Participle
tarpaṇīya m. n. tarpaṇīyā f.

Perfect Active Participle
tatṛpvas m. n. tatṛpuṣī f.

Indeclinable forms

Infinitive
tarptum

Absolutive
tṛptvā

Absolutive
-tṛpya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttarpayāmi tarpayāvaḥ tarpayāmaḥ
Secondtarpayasi tarpayathaḥ tarpayatha
Thirdtarpayati tarpayataḥ tarpayanti


MiddleSingularDualPlural
Firsttarpaye tarpayāvahe tarpayāmahe
Secondtarpayase tarpayethe tarpayadhve
Thirdtarpayate tarpayete tarpayante


PassiveSingularDualPlural
Firsttarpye tarpyāvahe tarpyāmahe
Secondtarpyase tarpyethe tarpyadhve
Thirdtarpyate tarpyete tarpyante


Imperfect

ActiveSingularDualPlural
Firstatarpayam atarpayāva atarpayāma
Secondatarpayaḥ atarpayatam atarpayata
Thirdatarpayat atarpayatām atarpayan


MiddleSingularDualPlural
Firstatarpaye atarpayāvahi atarpayāmahi
Secondatarpayathāḥ atarpayethām atarpayadhvam
Thirdatarpayata atarpayetām atarpayanta


PassiveSingularDualPlural
Firstatarpye atarpyāvahi atarpyāmahi
Secondatarpyathāḥ atarpyethām atarpyadhvam
Thirdatarpyata atarpyetām atarpyanta


Optative

ActiveSingularDualPlural
Firsttarpayeyam tarpayeva tarpayema
Secondtarpayeḥ tarpayetam tarpayeta
Thirdtarpayet tarpayetām tarpayeyuḥ


MiddleSingularDualPlural
Firsttarpayeya tarpayevahi tarpayemahi
Secondtarpayethāḥ tarpayeyāthām tarpayedhvam
Thirdtarpayeta tarpayeyātām tarpayeran


PassiveSingularDualPlural
Firsttarpyeya tarpyevahi tarpyemahi
Secondtarpyethāḥ tarpyeyāthām tarpyedhvam
Thirdtarpyeta tarpyeyātām tarpyeran


Imperative

ActiveSingularDualPlural
Firsttarpayāṇi tarpayāva tarpayāma
Secondtarpaya tarpayatam tarpayata
Thirdtarpayatu tarpayatām tarpayantu


MiddleSingularDualPlural
Firsttarpayai tarpayāvahai tarpayāmahai
Secondtarpayasva tarpayethām tarpayadhvam
Thirdtarpayatām tarpayetām tarpayantām


PassiveSingularDualPlural
Firsttarpyai tarpyāvahai tarpyāmahai
Secondtarpyasva tarpyethām tarpyadhvam
Thirdtarpyatām tarpyetām tarpyantām


Future

ActiveSingularDualPlural
Firsttarpayiṣyāmi tarpayiṣyāvaḥ tarpayiṣyāmaḥ
Secondtarpayiṣyasi tarpayiṣyathaḥ tarpayiṣyatha
Thirdtarpayiṣyati tarpayiṣyataḥ tarpayiṣyanti


MiddleSingularDualPlural
Firsttarpayiṣye tarpayiṣyāvahe tarpayiṣyāmahe
Secondtarpayiṣyase tarpayiṣyethe tarpayiṣyadhve
Thirdtarpayiṣyate tarpayiṣyete tarpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttarpayitāsmi tarpayitāsvaḥ tarpayitāsmaḥ
Secondtarpayitāsi tarpayitāsthaḥ tarpayitāstha
Thirdtarpayitā tarpayitārau tarpayitāraḥ

Participles

Past Passive Participle
tarpita m. n. tarpitā f.

Past Active Participle
tarpitavat m. n. tarpitavatī f.

Present Active Participle
tarpayat m. n. tarpayantī f.

Present Middle Participle
tarpayamāṇa m. n. tarpayamāṇā f.

Present Passive Participle
tarpyamāṇa m. n. tarpyamāṇā f.

Future Active Participle
tarpayiṣyat m. n. tarpayiṣyantī f.

Future Middle Participle
tarpayiṣyamāṇa m. n. tarpayiṣyamāṇā f.

Future Passive Participle
tarpya m. n. tarpyā f.

Future Passive Participle
tarpaṇīya m. n. tarpaṇīyā f.

Future Passive Participle
tarpayitavya m. n. tarpayitavyā f.

Indeclinable forms

Infinitive
tarpayitum

Absolutive
tarpayitvā

Absolutive
-tarpya

Periphrastic Perfect
tarpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria