Conjugation tables of ?svard

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsvardāmi svardāvaḥ svardāmaḥ
Secondsvardasi svardathaḥ svardatha
Thirdsvardati svardataḥ svardanti


MiddleSingularDualPlural
Firstsvarde svardāvahe svardāmahe
Secondsvardase svardethe svardadhve
Thirdsvardate svardete svardante


PassiveSingularDualPlural
Firstsvardye svardyāvahe svardyāmahe
Secondsvardyase svardyethe svardyadhve
Thirdsvardyate svardyete svardyante


Imperfect

ActiveSingularDualPlural
Firstasvardam asvardāva asvardāma
Secondasvardaḥ asvardatam asvardata
Thirdasvardat asvardatām asvardan


MiddleSingularDualPlural
Firstasvarde asvardāvahi asvardāmahi
Secondasvardathāḥ asvardethām asvardadhvam
Thirdasvardata asvardetām asvardanta


PassiveSingularDualPlural
Firstasvardye asvardyāvahi asvardyāmahi
Secondasvardyathāḥ asvardyethām asvardyadhvam
Thirdasvardyata asvardyetām asvardyanta


Optative

ActiveSingularDualPlural
Firstsvardeyam svardeva svardema
Secondsvardeḥ svardetam svardeta
Thirdsvardet svardetām svardeyuḥ


MiddleSingularDualPlural
Firstsvardeya svardevahi svardemahi
Secondsvardethāḥ svardeyāthām svardedhvam
Thirdsvardeta svardeyātām svarderan


PassiveSingularDualPlural
Firstsvardyeya svardyevahi svardyemahi
Secondsvardyethāḥ svardyeyāthām svardyedhvam
Thirdsvardyeta svardyeyātām svardyeran


Imperative

ActiveSingularDualPlural
Firstsvardāni svardāva svardāma
Secondsvarda svardatam svardata
Thirdsvardatu svardatām svardantu


MiddleSingularDualPlural
Firstsvardai svardāvahai svardāmahai
Secondsvardasva svardethām svardadhvam
Thirdsvardatām svardetām svardantām


PassiveSingularDualPlural
Firstsvardyai svardyāvahai svardyāmahai
Secondsvardyasva svardyethām svardyadhvam
Thirdsvardyatām svardyetām svardyantām


Future

ActiveSingularDualPlural
Firstsvardiṣyāmi svardiṣyāvaḥ svardiṣyāmaḥ
Secondsvardiṣyasi svardiṣyathaḥ svardiṣyatha
Thirdsvardiṣyati svardiṣyataḥ svardiṣyanti


MiddleSingularDualPlural
Firstsvardiṣye svardiṣyāvahe svardiṣyāmahe
Secondsvardiṣyase svardiṣyethe svardiṣyadhve
Thirdsvardiṣyate svardiṣyete svardiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvarditāsmi svarditāsvaḥ svarditāsmaḥ
Secondsvarditāsi svarditāsthaḥ svarditāstha
Thirdsvarditā svarditārau svarditāraḥ


Perfect

ActiveSingularDualPlural
Firstsasvarda sasvardiva sasvardima
Secondsasvarditha sasvardathuḥ sasvarda
Thirdsasvarda sasvardatuḥ sasvarduḥ


MiddleSingularDualPlural
Firstsasvarde sasvardivahe sasvardimahe
Secondsasvardiṣe sasvardāthe sasvardidhve
Thirdsasvarde sasvardāte sasvardire


Benedictive

ActiveSingularDualPlural
Firstsvardyāsam svardyāsva svardyāsma
Secondsvardyāḥ svardyāstam svardyāsta
Thirdsvardyāt svardyāstām svardyāsuḥ

Participles

Past Passive Participle
svardita m. n. svarditā f.

Past Active Participle
svarditavat m. n. svarditavatī f.

Present Active Participle
svardat m. n. svardantī f.

Present Middle Participle
svardamāna m. n. svardamānā f.

Present Passive Participle
svardyamāna m. n. svardyamānā f.

Future Active Participle
svardiṣyat m. n. svardiṣyantī f.

Future Middle Participle
svardiṣyamāṇa m. n. svardiṣyamāṇā f.

Future Passive Participle
svarditavya m. n. svarditavyā f.

Future Passive Participle
svardya m. n. svardyā f.

Future Passive Participle
svardanīya m. n. svardanīyā f.

Perfect Active Participle
sasvardvas m. n. sasvarduṣī f.

Perfect Middle Participle
sasvardāna m. n. sasvardānā f.

Indeclinable forms

Infinitive
svarditum

Absolutive
svarditvā

Absolutive
-svardya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria