Conjugation tables of ?sūtr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsūtrayāmi sūtrayāvaḥ sūtrayāmaḥ
Secondsūtrayasi sūtrayathaḥ sūtrayatha
Thirdsūtrayati sūtrayataḥ sūtrayanti


MiddleSingularDualPlural
Firstsūtraye sūtrayāvahe sūtrayāmahe
Secondsūtrayase sūtrayethe sūtrayadhve
Thirdsūtrayate sūtrayete sūtrayante


PassiveSingularDualPlural
Firstsūtrye sūtryāvahe sūtryāmahe
Secondsūtryase sūtryethe sūtryadhve
Thirdsūtryate sūtryete sūtryante


Imperfect

ActiveSingularDualPlural
Firstasūtrayam asūtrayāva asūtrayāma
Secondasūtrayaḥ asūtrayatam asūtrayata
Thirdasūtrayat asūtrayatām asūtrayan


MiddleSingularDualPlural
Firstasūtraye asūtrayāvahi asūtrayāmahi
Secondasūtrayathāḥ asūtrayethām asūtrayadhvam
Thirdasūtrayata asūtrayetām asūtrayanta


PassiveSingularDualPlural
Firstasūtrye asūtryāvahi asūtryāmahi
Secondasūtryathāḥ asūtryethām asūtryadhvam
Thirdasūtryata asūtryetām asūtryanta


Optative

ActiveSingularDualPlural
Firstsūtrayeyam sūtrayeva sūtrayema
Secondsūtrayeḥ sūtrayetam sūtrayeta
Thirdsūtrayet sūtrayetām sūtrayeyuḥ


MiddleSingularDualPlural
Firstsūtrayeya sūtrayevahi sūtrayemahi
Secondsūtrayethāḥ sūtrayeyāthām sūtrayedhvam
Thirdsūtrayeta sūtrayeyātām sūtrayeran


PassiveSingularDualPlural
Firstsūtryeya sūtryevahi sūtryemahi
Secondsūtryethāḥ sūtryeyāthām sūtryedhvam
Thirdsūtryeta sūtryeyātām sūtryeran


Imperative

ActiveSingularDualPlural
Firstsūtrayāṇi sūtrayāva sūtrayāma
Secondsūtraya sūtrayatam sūtrayata
Thirdsūtrayatu sūtrayatām sūtrayantu


MiddleSingularDualPlural
Firstsūtrayai sūtrayāvahai sūtrayāmahai
Secondsūtrayasva sūtrayethām sūtrayadhvam
Thirdsūtrayatām sūtrayetām sūtrayantām


PassiveSingularDualPlural
Firstsūtryai sūtryāvahai sūtryāmahai
Secondsūtryasva sūtryethām sūtryadhvam
Thirdsūtryatām sūtryetām sūtryantām


Future

ActiveSingularDualPlural
Firstsūtrayiṣyāmi sūtrayiṣyāvaḥ sūtrayiṣyāmaḥ
Secondsūtrayiṣyasi sūtrayiṣyathaḥ sūtrayiṣyatha
Thirdsūtrayiṣyati sūtrayiṣyataḥ sūtrayiṣyanti


MiddleSingularDualPlural
Firstsūtrayiṣye sūtrayiṣyāvahe sūtrayiṣyāmahe
Secondsūtrayiṣyase sūtrayiṣyethe sūtrayiṣyadhve
Thirdsūtrayiṣyate sūtrayiṣyete sūtrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsūtrayitāsmi sūtrayitāsvaḥ sūtrayitāsmaḥ
Secondsūtrayitāsi sūtrayitāsthaḥ sūtrayitāstha
Thirdsūtrayitā sūtrayitārau sūtrayitāraḥ

Participles

Past Passive Participle
sūtrita m. n. sūtritā f.

Past Active Participle
sūtritavat m. n. sūtritavatī f.

Present Active Participle
sūtrayat m. n. sūtrayantī f.

Present Middle Participle
sūtrayamāṇa m. n. sūtrayamāṇā f.

Present Passive Participle
sūtryamāṇa m. n. sūtryamāṇā f.

Future Active Participle
sūtrayiṣyat m. n. sūtrayiṣyantī f.

Future Middle Participle
sūtrayiṣyamāṇa m. n. sūtrayiṣyamāṇā f.

Future Passive Participle
sūtrayitavya m. n. sūtrayitavyā f.

Future Passive Participle
sūtrya m. n. sūtryā f.

Future Passive Participle
sūtraṇīya m. n. sūtraṇīyā f.

Indeclinable forms

Infinitive
sūtrayitum

Absolutive
sūtrayitvā

Absolutive
-sūtrya

Periphrastic Perfect
sūtrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria