Conjugation tables of sphā

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstsphāye sphāyāvahe sphāyāmahe
Secondsphāyase sphāyethe sphāyadhve
Thirdsphāyate sphāyete sphāyante


PassiveSingularDualPlural
Firstsphīye sphīyāvahe sphīyāmahe
Secondsphīyase sphīyethe sphīyadhve
Thirdsphīyate sphīyete sphīyante


Imperfect

MiddleSingularDualPlural
Firstasphāye asphāyāvahi asphāyāmahi
Secondasphāyathāḥ asphāyethām asphāyadhvam
Thirdasphāyata asphāyetām asphāyanta


PassiveSingularDualPlural
Firstasphīye asphīyāvahi asphīyāmahi
Secondasphīyathāḥ asphīyethām asphīyadhvam
Thirdasphīyata asphīyetām asphīyanta


Optative

MiddleSingularDualPlural
Firstsphāyeya sphāyevahi sphāyemahi
Secondsphāyethāḥ sphāyeyāthām sphāyedhvam
Thirdsphāyeta sphāyeyātām sphāyeran


PassiveSingularDualPlural
Firstsphīyeya sphīyevahi sphīyemahi
Secondsphīyethāḥ sphīyeyāthām sphīyedhvam
Thirdsphīyeta sphīyeyātām sphīyeran


Imperative

MiddleSingularDualPlural
Firstsphāyai sphāyāvahai sphāyāmahai
Secondsphāyasva sphāyethām sphāyadhvam
Thirdsphāyatām sphāyetām sphāyantām


PassiveSingularDualPlural
Firstsphīyai sphīyāvahai sphīyāmahai
Secondsphīyasva sphīyethām sphīyadhvam
Thirdsphīyatām sphīyetām sphīyantām


Future

MiddleSingularDualPlural
Firstsphāsye sphāsyāvahe sphāsyāmahe
Secondsphāsyase sphāsyethe sphāsyadhve
Thirdsphāsyate sphāsyete sphāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstsphātāsmi sphātāsvaḥ sphātāsmaḥ
Secondsphātāsi sphātāsthaḥ sphātāstha
Thirdsphātā sphātārau sphātāraḥ


Perfect

MiddleSingularDualPlural
Firstpasphe pasphivahe pasphimahe
Secondpasphiṣe pasphāthe pasphidhve
Thirdpasphe pasphāte pasphire


Benedictive

ActiveSingularDualPlural
Firstsphīyāsam sphīyāsva sphīyāsma
Secondsphīyāḥ sphīyāstam sphīyāsta
Thirdsphīyāt sphīyāstām sphīyāsuḥ

Participles

Past Passive Participle
sphīta m. n. sphītā f.

Past Active Participle
sphītavat m. n. sphītavatī f.

Present Middle Participle
sphāyamāna m. n. sphāyamānā f.

Present Passive Participle
sphīyamāna m. n. sphīyamānā f.

Future Middle Participle
sphāsyamāna m. n. sphāsyamānā f.

Future Passive Participle
sphātavya m. n. sphātavyā f.

Future Passive Participle
spheya m. n. spheyā f.

Future Passive Participle
sphānīya m. n. sphānīyā f.

Perfect Middle Participle
pasphāna m. n. pasphānā f.

Indeclinable forms

Infinitive
sphātum

Absolutive
sphītvā

Absolutive
-sphīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria