Conjugation tables of spṛś_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstspṛśāmi spṛśāvaḥ spṛśāmaḥ
Secondspṛśasi spṛśathaḥ spṛśatha
Thirdspṛśati spṛśataḥ spṛśanti


MiddleSingularDualPlural
Firstspṛśe spṛśāvahe spṛśāmahe
Secondspṛśase spṛśethe spṛśadhve
Thirdspṛśate spṛśete spṛśante


PassiveSingularDualPlural
Firstspṛśye spṛśyāvahe spṛśyāmahe
Secondspṛśyase spṛśyethe spṛśyadhve
Thirdspṛśyate spṛśyete spṛśyante


Imperfect

ActiveSingularDualPlural
Firstaspṛśam aspṛśāva aspṛśāma
Secondaspṛśaḥ aspṛśatam aspṛśata
Thirdaspṛśat aspṛśatām aspṛśan


MiddleSingularDualPlural
Firstaspṛśe aspṛśāvahi aspṛśāmahi
Secondaspṛśathāḥ aspṛśethām aspṛśadhvam
Thirdaspṛśata aspṛśetām aspṛśanta


PassiveSingularDualPlural
Firstaspṛśye aspṛśyāvahi aspṛśyāmahi
Secondaspṛśyathāḥ aspṛśyethām aspṛśyadhvam
Thirdaspṛśyata aspṛśyetām aspṛśyanta


Optative

ActiveSingularDualPlural
Firstspṛśeyam spṛśeva spṛśema
Secondspṛśeḥ spṛśetam spṛśeta
Thirdspṛśet spṛśetām spṛśeyuḥ


MiddleSingularDualPlural
Firstspṛśeya spṛśevahi spṛśemahi
Secondspṛśethāḥ spṛśeyāthām spṛśedhvam
Thirdspṛśeta spṛśeyātām spṛśeran


PassiveSingularDualPlural
Firstspṛśyeya spṛśyevahi spṛśyemahi
Secondspṛśyethāḥ spṛśyeyāthām spṛśyedhvam
Thirdspṛśyeta spṛśyeyātām spṛśyeran


Imperative

ActiveSingularDualPlural
Firstspṛśāni spṛśāva spṛśāma
Secondspṛśa spṛśatam spṛśata
Thirdspṛśatu spṛśatām spṛśantu


MiddleSingularDualPlural
Firstspṛśai spṛśāvahai spṛśāmahai
Secondspṛśasva spṛśethām spṛśadhvam
Thirdspṛśatām spṛśetām spṛśantām


PassiveSingularDualPlural
Firstspṛśyai spṛśyāvahai spṛśyāmahai
Secondspṛśyasva spṛśyethām spṛśyadhvam
Thirdspṛśyatām spṛśyetām spṛśyantām


Future

ActiveSingularDualPlural
Firstsprakṣyāmi sparkṣyāmi sprakṣyāvaḥ sparkṣyāvaḥ sprakṣyāmaḥ sparkṣyāmaḥ
Secondsprakṣyasi sparkṣyasi sprakṣyathaḥ sparkṣyathaḥ sprakṣyatha sparkṣyatha
Thirdsprakṣyati sparkṣyati sprakṣyataḥ sparkṣyataḥ sprakṣyanti sparkṣyanti


MiddleSingularDualPlural
Firstsprakṣye sparkṣye sprakṣyāvahe sparkṣyāvahe sprakṣyāmahe sparkṣyāmahe
Secondsprakṣyase sparkṣyase sprakṣyethe sparkṣyethe sprakṣyadhve sparkṣyadhve
Thirdsprakṣyate sparkṣyate sprakṣyete sparkṣyete sprakṣyante sparkṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstspraṣṭāsmi spraṣṭāsvaḥ spraṣṭāsmaḥ
Secondspraṣṭāsi spraṣṭāsthaḥ spraṣṭāstha
Thirdspraṣṭā spraṣṭārau spraṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstpasparśa paspṛśiva paspṛśima
Secondpasparśitha paspṛśathuḥ paspṛśa
Thirdpasparśa paspṛśatuḥ paspṛśuḥ


MiddleSingularDualPlural
Firstpaspṛśe paspṛśivahe paspṛśimahe
Secondpaspṛśiṣe paspṛśāthe paspṛśidhve
Thirdpaspṛśe paspṛśāte paspṛśire


Aorist

ActiveSingularDualPlural
Firstasprākṣam aspṛkṣam asprākṣva aspṛkṣāva asprākṣma aspṛkṣāma
Secondasprākṣīḥ aspṛkṣaḥ asprāṣṭam aspṛkṣatam asprāṣṭa aspṛkṣata
Thirdasprākṣīt aspṛkṣat asprāṣṭām aspṛkṣatām asprākṣuḥ aspṛkṣan


MiddleSingularDualPlural
Firstaspṛkṣi aspṛkṣi aspṛkṣvahi aspṛkṣāvahi aspṛkṣmahi aspṛkṣāmahi
Secondaspṛṣṭhāḥ aspṛkṣathāḥ aspṛkṣāthām aspṛkṣāthām aspṛḍḍhvam aspṛkṣadhvam
Thirdaspṛṣṭa aspṛkṣata aspṛkṣātām aspṛkṣātām aspṛkṣanta aspṛkṣata


Benedictive

ActiveSingularDualPlural
Firstspṛśyāsam spṛśyāsva spṛśyāsma
Secondspṛśyāḥ spṛśyāstam spṛśyāsta
Thirdspṛśyāt spṛśyāstām spṛśyāsuḥ

Participles

Past Passive Participle
spṛṣṭa m. n. spṛṣṭā f.

Past Active Participle
spṛṣṭavat m. n. spṛṣṭavatī f.

Present Active Participle
spṛśat m. n. spṛśantī f.

Present Middle Participle
spṛśāna m. n. spṛśānā f.

Present Passive Participle
spṛśyamāna m. n. spṛśyamānā f.

Future Active Participle
sprakṣyat m. n. sprakṣyantī f.

Future Active Participle
sparkṣyat m. n. sparkṣyantī f.

Future Middle Participle
sparkṣyamāṇa m. n. sparkṣyamāṇā f.

Future Middle Participle
sprakṣyamāṇa m. n. sprakṣyamāṇā f.

Future Passive Participle
spraṣṭavya m. n. spraṣṭavyā f.

Future Passive Participle
spṛśya m. n. spṛśyā f.

Future Passive Participle
sparśanīya m. n. sparśanīyā f.

Perfect Active Participle
paspṛśvas m. n. paspṛśuṣī f.

Perfect Middle Participle
paspṛśāna m. n. paspṛśānā f.

Indeclinable forms

Infinitive
spraṣṭum

Absolutive
spṛṣṭvā

Absolutive
-spṛśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsparśayāmi sparśayāvaḥ sparśayāmaḥ
Secondsparśayasi sparśayathaḥ sparśayatha
Thirdsparśayati sparśayataḥ sparśayanti


MiddleSingularDualPlural
Firstsparśaye sparśayāvahe sparśayāmahe
Secondsparśayase sparśayethe sparśayadhve
Thirdsparśayate sparśayete sparśayante


PassiveSingularDualPlural
Firstsparśye sparśyāvahe sparśyāmahe
Secondsparśyase sparśyethe sparśyadhve
Thirdsparśyate sparśyete sparśyante


Imperfect

ActiveSingularDualPlural
Firstasparśayam asparśayāva asparśayāma
Secondasparśayaḥ asparśayatam asparśayata
Thirdasparśayat asparśayatām asparśayan


MiddleSingularDualPlural
Firstasparśaye asparśayāvahi asparśayāmahi
Secondasparśayathāḥ asparśayethām asparśayadhvam
Thirdasparśayata asparśayetām asparśayanta


PassiveSingularDualPlural
Firstasparśye asparśyāvahi asparśyāmahi
Secondasparśyathāḥ asparśyethām asparśyadhvam
Thirdasparśyata asparśyetām asparśyanta


Optative

ActiveSingularDualPlural
Firstsparśayeyam sparśayeva sparśayema
Secondsparśayeḥ sparśayetam sparśayeta
Thirdsparśayet sparśayetām sparśayeyuḥ


MiddleSingularDualPlural
Firstsparśayeya sparśayevahi sparśayemahi
Secondsparśayethāḥ sparśayeyāthām sparśayedhvam
Thirdsparśayeta sparśayeyātām sparśayeran


PassiveSingularDualPlural
Firstsparśyeya sparśyevahi sparśyemahi
Secondsparśyethāḥ sparśyeyāthām sparśyedhvam
Thirdsparśyeta sparśyeyātām sparśyeran


Imperative

ActiveSingularDualPlural
Firstsparśayāni sparśayāva sparśayāma
Secondsparśaya sparśayatam sparśayata
Thirdsparśayatu sparśayatām sparśayantu


MiddleSingularDualPlural
Firstsparśayai sparśayāvahai sparśayāmahai
Secondsparśayasva sparśayethām sparśayadhvam
Thirdsparśayatām sparśayetām sparśayantām


PassiveSingularDualPlural
Firstsparśyai sparśyāvahai sparśyāmahai
Secondsparśyasva sparśyethām sparśyadhvam
Thirdsparśyatām sparśyetām sparśyantām


Future

ActiveSingularDualPlural
Firstsparśayiṣyāmi sparśayiṣyāvaḥ sparśayiṣyāmaḥ
Secondsparśayiṣyasi sparśayiṣyathaḥ sparśayiṣyatha
Thirdsparśayiṣyati sparśayiṣyataḥ sparśayiṣyanti


MiddleSingularDualPlural
Firstsparśayiṣye sparśayiṣyāvahe sparśayiṣyāmahe
Secondsparśayiṣyase sparśayiṣyethe sparśayiṣyadhve
Thirdsparśayiṣyate sparśayiṣyete sparśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsparśayitāsmi sparśayitāsvaḥ sparśayitāsmaḥ
Secondsparśayitāsi sparśayitāsthaḥ sparśayitāstha
Thirdsparśayitā sparśayitārau sparśayitāraḥ

Participles

Past Passive Participle
sparśita m. n. sparśitā f.

Past Active Participle
sparśitavat m. n. sparśitavatī f.

Present Active Participle
sparśayat m. n. sparśayantī f.

Present Middle Participle
sparśayamāna m. n. sparśayamānā f.

Present Passive Participle
sparśyamāna m. n. sparśyamānā f.

Future Active Participle
sparśayiṣyat m. n. sparśayiṣyantī f.

Future Middle Participle
sparśayiṣyamāṇa m. n. sparśayiṣyamāṇā f.

Future Passive Participle
sparśya m. n. sparśyā f.

Future Passive Participle
sparśanīya m. n. sparśanīyā f.

Future Passive Participle
sparśayitavya m. n. sparśayitavyā f.

Indeclinable forms

Infinitive
sparśayitum

Absolutive
sparśayitvā

Absolutive
-sparśya

Periphrastic Perfect
sparśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria