Conjugation tables of skambh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstskabhnāmi skabhnīvaḥ skabhnīmaḥ
Secondskabhnāsi skabhnīthaḥ skabhnītha
Thirdskabhnāti skabhnītaḥ skabhnanti


MiddleSingularDualPlural
Firstskabhne skabhnīvahe skabhnīmahe
Secondskabhnīṣe skabhnāthe skabhnīdhve
Thirdskabhnīte skabhnāte skabhnate


PassiveSingularDualPlural
Firstskabhye skabhyāvahe skabhyāmahe
Secondskabhyase skabhyethe skabhyadhve
Thirdskabhyate skabhyete skabhyante


Imperfect

ActiveSingularDualPlural
Firstaskabhnām askabhnīva askabhnīma
Secondaskabhnāḥ askabhnītam askabhnīta
Thirdaskabhnāt askabhnītām askabhnan


MiddleSingularDualPlural
Firstaskabhni askabhnīvahi askabhnīmahi
Secondaskabhnīthāḥ askabhnāthām askabhnīdhvam
Thirdaskabhnīta askabhnātām askabhnata


PassiveSingularDualPlural
Firstaskabhye askabhyāvahi askabhyāmahi
Secondaskabhyathāḥ askabhyethām askabhyadhvam
Thirdaskabhyata askabhyetām askabhyanta


Optative

ActiveSingularDualPlural
Firstskabhnīyām skabhnīyāva skabhnīyāma
Secondskabhnīyāḥ skabhnīyātam skabhnīyāta
Thirdskabhnīyāt skabhnīyātām skabhnīyuḥ


MiddleSingularDualPlural
Firstskabhnīya skabhnīvahi skabhnīmahi
Secondskabhnīthāḥ skabhnīyāthām skabhnīdhvam
Thirdskabhnīta skabhnīyātām skabhnīran


PassiveSingularDualPlural
Firstskabhyeya skabhyevahi skabhyemahi
Secondskabhyethāḥ skabhyeyāthām skabhyedhvam
Thirdskabhyeta skabhyeyātām skabhyeran


Imperative

ActiveSingularDualPlural
Firstskabhnāni skabhnāva skabhnāma
Secondskabhāna skabhnītam skabhnīta
Thirdskabhnātu skabhnītām skabhnantu


MiddleSingularDualPlural
Firstskabhnai skabhnāvahai skabhnāmahai
Secondskabhnīṣva skabhnāthām skabhnīdhvam
Thirdskabhnītām skabhnātām skabhnatām


PassiveSingularDualPlural
Firstskabhyai skabhyāvahai skabhyāmahai
Secondskabhyasva skabhyethām skabhyadhvam
Thirdskabhyatām skabhyetām skabhyantām


Future

ActiveSingularDualPlural
Firstskambhiṣyāmi skambhiṣyāvaḥ skambhiṣyāmaḥ
Secondskambhiṣyasi skambhiṣyathaḥ skambhiṣyatha
Thirdskambhiṣyati skambhiṣyataḥ skambhiṣyanti


MiddleSingularDualPlural
Firstskambhiṣye skambhiṣyāvahe skambhiṣyāmahe
Secondskambhiṣyase skambhiṣyethe skambhiṣyadhve
Thirdskambhiṣyate skambhiṣyete skambhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstskambhitāsmi skambhitāsvaḥ skambhitāsmaḥ
Secondskambhitāsi skambhitāsthaḥ skambhitāstha
Thirdskambhitā skambhitārau skambhitāraḥ


Perfect

ActiveSingularDualPlural
Firstcaskambha caskambhiva caskambhima
Secondcaskambhitha caskambhathuḥ caskambha
Thirdcaskambha caskambhatuḥ caskambhuḥ


MiddleSingularDualPlural
Firstcaskambhe caskambhivahe caskambhimahe
Secondcaskambhiṣe caskambhāthe caskambhidhve
Thirdcaskambhe caskambhāte caskambhire


Benedictive

ActiveSingularDualPlural
Firstskabhyāsam skabhyāsva skabhyāsma
Secondskabhyāḥ skabhyāstam skabhyāsta
Thirdskabhyāt skabhyāstām skabhyāsuḥ

Participles

Past Passive Participle
skambhita m. n. skambhitā f.

Past Passive Participle
skabdha m. n. skabdhā f.

Past Active Participle
skabdhavat m. n. skabdhavatī f.

Past Active Participle
skambhitavat m. n. skambhitavatī f.

Present Active Participle
skabhnat m. n. skabhnatī f.

Present Middle Participle
skabhnāna m. n. skabhnānā f.

Present Passive Participle
skabhyamāna m. n. skabhyamānā f.

Future Active Participle
skambhiṣyat m. n. skambhiṣyantī f.

Future Middle Participle
skambhiṣyamāṇa m. n. skambhiṣyamāṇā f.

Future Passive Participle
skambhitavya m. n. skambhitavyā f.

Future Passive Participle
skambhya m. n. skambhyā f.

Future Passive Participle
skambhanīya m. n. skambhanīyā f.

Perfect Active Participle
caskambhvas m. n. caskambhuṣī f.

Perfect Middle Participle
caskambhāna m. n. caskambhānā f.

Indeclinable forms

Infinitive
skambhitum

Absolutive
skambhitvā

Absolutive
skabdhvā

Absolutive
-skabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria