Conjugation tables of ?satr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsatrayāmi satrayāvaḥ satrayāmaḥ
Secondsatrayasi satrayathaḥ satrayatha
Thirdsatrayati satrayataḥ satrayanti


MiddleSingularDualPlural
Firstsatraye satrayāvahe satrayāmahe
Secondsatrayase satrayethe satrayadhve
Thirdsatrayate satrayete satrayante


PassiveSingularDualPlural
Firstsatrye satryāvahe satryāmahe
Secondsatryase satryethe satryadhve
Thirdsatryate satryete satryante


Imperfect

ActiveSingularDualPlural
Firstasatrayam asatrayāva asatrayāma
Secondasatrayaḥ asatrayatam asatrayata
Thirdasatrayat asatrayatām asatrayan


MiddleSingularDualPlural
Firstasatraye asatrayāvahi asatrayāmahi
Secondasatrayathāḥ asatrayethām asatrayadhvam
Thirdasatrayata asatrayetām asatrayanta


PassiveSingularDualPlural
Firstasatrye asatryāvahi asatryāmahi
Secondasatryathāḥ asatryethām asatryadhvam
Thirdasatryata asatryetām asatryanta


Optative

ActiveSingularDualPlural
Firstsatrayeyam satrayeva satrayema
Secondsatrayeḥ satrayetam satrayeta
Thirdsatrayet satrayetām satrayeyuḥ


MiddleSingularDualPlural
Firstsatrayeya satrayevahi satrayemahi
Secondsatrayethāḥ satrayeyāthām satrayedhvam
Thirdsatrayeta satrayeyātām satrayeran


PassiveSingularDualPlural
Firstsatryeya satryevahi satryemahi
Secondsatryethāḥ satryeyāthām satryedhvam
Thirdsatryeta satryeyātām satryeran


Imperative

ActiveSingularDualPlural
Firstsatrayāṇi satrayāva satrayāma
Secondsatraya satrayatam satrayata
Thirdsatrayatu satrayatām satrayantu


MiddleSingularDualPlural
Firstsatrayai satrayāvahai satrayāmahai
Secondsatrayasva satrayethām satrayadhvam
Thirdsatrayatām satrayetām satrayantām


PassiveSingularDualPlural
Firstsatryai satryāvahai satryāmahai
Secondsatryasva satryethām satryadhvam
Thirdsatryatām satryetām satryantām


Future

ActiveSingularDualPlural
Firstsatrayiṣyāmi satrayiṣyāvaḥ satrayiṣyāmaḥ
Secondsatrayiṣyasi satrayiṣyathaḥ satrayiṣyatha
Thirdsatrayiṣyati satrayiṣyataḥ satrayiṣyanti


MiddleSingularDualPlural
Firstsatrayiṣye satrayiṣyāvahe satrayiṣyāmahe
Secondsatrayiṣyase satrayiṣyethe satrayiṣyadhve
Thirdsatrayiṣyate satrayiṣyete satrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsatrayitāsmi satrayitāsvaḥ satrayitāsmaḥ
Secondsatrayitāsi satrayitāsthaḥ satrayitāstha
Thirdsatrayitā satrayitārau satrayitāraḥ

Participles

Past Passive Participle
satrita m. n. satritā f.

Past Active Participle
satritavat m. n. satritavatī f.

Present Active Participle
satrayat m. n. satrayantī f.

Present Middle Participle
satrayamāṇa m. n. satrayamāṇā f.

Present Passive Participle
satryamāṇa m. n. satryamāṇā f.

Future Active Participle
satrayiṣyat m. n. satrayiṣyantī f.

Future Middle Participle
satrayiṣyamāṇa m. n. satrayiṣyamāṇā f.

Future Passive Participle
satrayitavya m. n. satrayitavyā f.

Future Passive Participle
satrya m. n. satryā f.

Future Passive Participle
satraṇīya m. n. satraṇīyā f.

Indeclinable forms

Infinitive
satrayitum

Absolutive
satrayitvā

Absolutive
-satrya

Periphrastic Perfect
satrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria