Conjugation tables of ?sarj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsarjāmi sarjāvaḥ sarjāmaḥ
Secondsarjasi sarjathaḥ sarjatha
Thirdsarjati sarjataḥ sarjanti


MiddleSingularDualPlural
Firstsarje sarjāvahe sarjāmahe
Secondsarjase sarjethe sarjadhve
Thirdsarjate sarjete sarjante


PassiveSingularDualPlural
Firstsarjye sarjyāvahe sarjyāmahe
Secondsarjyase sarjyethe sarjyadhve
Thirdsarjyate sarjyete sarjyante


Imperfect

ActiveSingularDualPlural
Firstasarjam asarjāva asarjāma
Secondasarjaḥ asarjatam asarjata
Thirdasarjat asarjatām asarjan


MiddleSingularDualPlural
Firstasarje asarjāvahi asarjāmahi
Secondasarjathāḥ asarjethām asarjadhvam
Thirdasarjata asarjetām asarjanta


PassiveSingularDualPlural
Firstasarjye asarjyāvahi asarjyāmahi
Secondasarjyathāḥ asarjyethām asarjyadhvam
Thirdasarjyata asarjyetām asarjyanta


Optative

ActiveSingularDualPlural
Firstsarjeyam sarjeva sarjema
Secondsarjeḥ sarjetam sarjeta
Thirdsarjet sarjetām sarjeyuḥ


MiddleSingularDualPlural
Firstsarjeya sarjevahi sarjemahi
Secondsarjethāḥ sarjeyāthām sarjedhvam
Thirdsarjeta sarjeyātām sarjeran


PassiveSingularDualPlural
Firstsarjyeya sarjyevahi sarjyemahi
Secondsarjyethāḥ sarjyeyāthām sarjyedhvam
Thirdsarjyeta sarjyeyātām sarjyeran


Imperative

ActiveSingularDualPlural
Firstsarjāni sarjāva sarjāma
Secondsarja sarjatam sarjata
Thirdsarjatu sarjatām sarjantu


MiddleSingularDualPlural
Firstsarjai sarjāvahai sarjāmahai
Secondsarjasva sarjethām sarjadhvam
Thirdsarjatām sarjetām sarjantām


PassiveSingularDualPlural
Firstsarjyai sarjyāvahai sarjyāmahai
Secondsarjyasva sarjyethām sarjyadhvam
Thirdsarjyatām sarjyetām sarjyantām


Future

ActiveSingularDualPlural
Firstsarjiṣyāmi sarjiṣyāvaḥ sarjiṣyāmaḥ
Secondsarjiṣyasi sarjiṣyathaḥ sarjiṣyatha
Thirdsarjiṣyati sarjiṣyataḥ sarjiṣyanti


MiddleSingularDualPlural
Firstsarjiṣye sarjiṣyāvahe sarjiṣyāmahe
Secondsarjiṣyase sarjiṣyethe sarjiṣyadhve
Thirdsarjiṣyate sarjiṣyete sarjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsarjitāsmi sarjitāsvaḥ sarjitāsmaḥ
Secondsarjitāsi sarjitāsthaḥ sarjitāstha
Thirdsarjitā sarjitārau sarjitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasarja sasarjiva sasarjima
Secondsasarjitha sasarjathuḥ sasarja
Thirdsasarja sasarjatuḥ sasarjuḥ


MiddleSingularDualPlural
Firstsasarje sasarjivahe sasarjimahe
Secondsasarjiṣe sasarjāthe sasarjidhve
Thirdsasarje sasarjāte sasarjire


Benedictive

ActiveSingularDualPlural
Firstsarjyāsam sarjyāsva sarjyāsma
Secondsarjyāḥ sarjyāstam sarjyāsta
Thirdsarjyāt sarjyāstām sarjyāsuḥ

Participles

Past Passive Participle
sarjita m. n. sarjitā f.

Past Active Participle
sarjitavat m. n. sarjitavatī f.

Present Active Participle
sarjat m. n. sarjantī f.

Present Middle Participle
sarjamāna m. n. sarjamānā f.

Present Passive Participle
sarjyamāna m. n. sarjyamānā f.

Future Active Participle
sarjiṣyat m. n. sarjiṣyantī f.

Future Middle Participle
sarjiṣyamāṇa m. n. sarjiṣyamāṇā f.

Future Passive Participle
sarjitavya m. n. sarjitavyā f.

Future Passive Participle
sargya m. n. sargyā f.

Future Passive Participle
sarjanīya m. n. sarjanīyā f.

Perfect Active Participle
sasarjvas m. n. sasarjuṣī f.

Perfect Middle Participle
sasarjāna m. n. sasarjānā f.

Indeclinable forms

Infinitive
sarjitum

Absolutive
sarjitvā

Absolutive
-sarjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria