Conjugation tables of sam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsamayāmi samayāvaḥ samayāmaḥ
Secondsamayasi samayathaḥ samayatha
Thirdsamayati samayataḥ samayanti


MiddleSingularDualPlural
Firstsamaye samayāvahe samayāmahe
Secondsamayase samayethe samayadhve
Thirdsamayate samayete samayante


PassiveSingularDualPlural
Firstsamye samyāvahe samyāmahe
Secondsamyase samyethe samyadhve
Thirdsamyate samyete samyante


Imperfect

ActiveSingularDualPlural
Firstasamayam asamayāva asamayāma
Secondasamayaḥ asamayatam asamayata
Thirdasamayat asamayatām asamayan


MiddleSingularDualPlural
Firstasamaye asamayāvahi asamayāmahi
Secondasamayathāḥ asamayethām asamayadhvam
Thirdasamayata asamayetām asamayanta


PassiveSingularDualPlural
Firstasamye asamyāvahi asamyāmahi
Secondasamyathāḥ asamyethām asamyadhvam
Thirdasamyata asamyetām asamyanta


Optative

ActiveSingularDualPlural
Firstsamayeyam samayeva samayema
Secondsamayeḥ samayetam samayeta
Thirdsamayet samayetām samayeyuḥ


MiddleSingularDualPlural
Firstsamayeya samayevahi samayemahi
Secondsamayethāḥ samayeyāthām samayedhvam
Thirdsamayeta samayeyātām samayeran


PassiveSingularDualPlural
Firstsamyeya samyevahi samyemahi
Secondsamyethāḥ samyeyāthām samyedhvam
Thirdsamyeta samyeyātām samyeran


Imperative

ActiveSingularDualPlural
Firstsamayāni samayāva samayāma
Secondsamaya samayatam samayata
Thirdsamayatu samayatām samayantu


MiddleSingularDualPlural
Firstsamayai samayāvahai samayāmahai
Secondsamayasva samayethām samayadhvam
Thirdsamayatām samayetām samayantām


PassiveSingularDualPlural
Firstsamyai samyāvahai samyāmahai
Secondsamyasva samyethām samyadhvam
Thirdsamyatām samyetām samyantām


Future

ActiveSingularDualPlural
Firstsamayiṣyāmi samayiṣyāvaḥ samayiṣyāmaḥ
Secondsamayiṣyasi samayiṣyathaḥ samayiṣyatha
Thirdsamayiṣyati samayiṣyataḥ samayiṣyanti


MiddleSingularDualPlural
Firstsamayiṣye samayiṣyāvahe samayiṣyāmahe
Secondsamayiṣyase samayiṣyethe samayiṣyadhve
Thirdsamayiṣyate samayiṣyete samayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsamayitāsmi samayitāsvaḥ samayitāsmaḥ
Secondsamayitāsi samayitāsthaḥ samayitāstha
Thirdsamayitā samayitārau samayitāraḥ

Participles

Past Passive Participle
samita m. n. samitā f.

Past Active Participle
samitavat m. n. samitavatī f.

Present Active Participle
samayat m. n. samayantī f.

Present Middle Participle
samayamāna m. n. samayamānā f.

Present Passive Participle
samyamāna m. n. samyamānā f.

Future Active Participle
samayiṣyat m. n. samayiṣyantī f.

Future Middle Participle
samayiṣyamāṇa m. n. samayiṣyamāṇā f.

Future Passive Participle
samayitavya m. n. samayitavyā f.

Future Passive Participle
samya m. n. samyā f.

Future Passive Participle
samanīya m. n. samanīyā f.

Indeclinable forms

Infinitive
samayitum

Absolutive
samayitvā

Absolutive
-samayya

Periphrastic Perfect
samayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria