Conjugation tables of sam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsamāmi samāvaḥ samāmaḥ
Secondsamasi samathaḥ samatha
Thirdsamati samataḥ samanti


MiddleSingularDualPlural
Firstsame samāvahe samāmahe
Secondsamase samethe samadhve
Thirdsamate samete samante


PassiveSingularDualPlural
Firstsamye samyāvahe samyāmahe
Secondsamyase samyethe samyadhve
Thirdsamyate samyete samyante


Imperfect

ActiveSingularDualPlural
Firstasamam asamāva asamāma
Secondasamaḥ asamatam asamata
Thirdasamat asamatām asaman


MiddleSingularDualPlural
Firstasame asamāvahi asamāmahi
Secondasamathāḥ asamethām asamadhvam
Thirdasamata asametām asamanta


PassiveSingularDualPlural
Firstasamye asamyāvahi asamyāmahi
Secondasamyathāḥ asamyethām asamyadhvam
Thirdasamyata asamyetām asamyanta


Optative

ActiveSingularDualPlural
Firstsameyam sameva samema
Secondsameḥ sametam sameta
Thirdsamet sametām sameyuḥ


MiddleSingularDualPlural
Firstsameya samevahi samemahi
Secondsamethāḥ sameyāthām samedhvam
Thirdsameta sameyātām sameran


PassiveSingularDualPlural
Firstsamyeya samyevahi samyemahi
Secondsamyethāḥ samyeyāthām samyedhvam
Thirdsamyeta samyeyātām samyeran


Imperative

ActiveSingularDualPlural
Firstsamāni samāva samāma
Secondsama samatam samata
Thirdsamatu samatām samantu


MiddleSingularDualPlural
Firstsamai samāvahai samāmahai
Secondsamasva samethām samadhvam
Thirdsamatām sametām samantām


PassiveSingularDualPlural
Firstsamyai samyāvahai samyāmahai
Secondsamyasva samyethām samyadhvam
Thirdsamyatām samyetām samyantām


Future

ActiveSingularDualPlural
Firstsamiṣyāmi samiṣyāvaḥ samiṣyāmaḥ
Secondsamiṣyasi samiṣyathaḥ samiṣyatha
Thirdsamiṣyati samiṣyataḥ samiṣyanti


MiddleSingularDualPlural
Firstsamiṣye samiṣyāvahe samiṣyāmahe
Secondsamiṣyase samiṣyethe samiṣyadhve
Thirdsamiṣyate samiṣyete samiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsamitāsmi samitāsvaḥ samitāsmaḥ
Secondsamitāsi samitāsthaḥ samitāstha
Thirdsamitā samitārau samitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāma sasama semiva semima
Secondsemitha sasantha semathuḥ sema
Thirdsasāma sematuḥ semuḥ


MiddleSingularDualPlural
Firstseme semivahe semimahe
Secondsemiṣe semāthe semidhve
Thirdseme semāte semire


Benedictive

ActiveSingularDualPlural
Firstsamyāsam samyāsva samyāsma
Secondsamyāḥ samyāstam samyāsta
Thirdsamyāt samyāstām samyāsuḥ

Participles

Past Passive Participle
santa m. n. santā f.

Past Active Participle
santavat m. n. santavatī f.

Present Active Participle
samat m. n. samantī f.

Present Middle Participle
samamāna m. n. samamānā f.

Present Passive Participle
samyamāna m. n. samyamānā f.

Future Active Participle
samiṣyat m. n. samiṣyantī f.

Future Middle Participle
samiṣyamāṇa m. n. samiṣyamāṇā f.

Future Passive Participle
samitavya m. n. samitavyā f.

Future Passive Participle
samya m. n. samyā f.

Future Passive Participle
samanīya m. n. samanīyā f.

Perfect Active Participle
semivas m. n. semuṣī f.

Perfect Middle Participle
semāna m. n. semānā f.

Indeclinable forms

Infinitive
samitum

Absolutive
santvā

Absolutive
-samya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria