Conjugation tables of sad_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsīdāmi sīdāvaḥ sīdāmaḥ
Secondsīdasi sīdathaḥ sīdatha
Thirdsīdati sīdataḥ sīdanti


PassiveSingularDualPlural
Firstsadye sadyāvahe sadyāmahe
Secondsadyase sadyethe sadyadhve
Thirdsadyate sadyete sadyante


Imperfect

ActiveSingularDualPlural
Firstasīdam asīdāva asīdāma
Secondasīdaḥ asīdatam asīdata
Thirdasīdat asīdatām asīdan


PassiveSingularDualPlural
Firstasadye asadyāvahi asadyāmahi
Secondasadyathāḥ asadyethām asadyadhvam
Thirdasadyata asadyetām asadyanta


Optative

ActiveSingularDualPlural
Firstsīdeyam sīdeva sīdema
Secondsīdeḥ sīdetam sīdeta
Thirdsīdet sīdetām sīdeyuḥ


PassiveSingularDualPlural
Firstsadyeya sadyevahi sadyemahi
Secondsadyethāḥ sadyeyāthām sadyedhvam
Thirdsadyeta sadyeyātām sadyeran


Imperative

ActiveSingularDualPlural
Firstsīdāni sīdāva sīdāma
Secondsīda sīdatam sīdata
Thirdsīdatu sīdatām sīdantu


PassiveSingularDualPlural
Firstsadyai sadyāvahai sadyāmahai
Secondsadyasva sadyethām sadyadhvam
Thirdsadyatām sadyetām sadyantām


Future

ActiveSingularDualPlural
Firstsīdiṣyāmi satsyāmi sīdiṣyāvaḥ satsyāvaḥ sīdiṣyāmaḥ satsyāmaḥ
Secondsīdiṣyasi satsyasi sīdiṣyathaḥ satsyathaḥ sīdiṣyatha satsyatha
Thirdsīdiṣyati satsyati sīdiṣyataḥ satsyataḥ sīdiṣyanti satsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsīditāsmi sattāsmi sīditāsvaḥ sattāsvaḥ sīditāsmaḥ sattāsmaḥ
Secondsīditāsi sattāsi sīditāsthaḥ sattāsthaḥ sīditāstha sattāstha
Thirdsīditā sattā sīditārau sattārau sīditāraḥ sattāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāda sasada sediva sedima
Secondseditha sasattha sedathuḥ seda
Thirdsasāda sedatuḥ sīdatuḥ seduḥ


Benedictive

ActiveSingularDualPlural
Firstsadyāsam sadyāsva sadyāsma
Secondsadyāḥ sadyāstam sadyāsta
Thirdsadyāt sadyāstām sadyāsuḥ

Participles

Past Passive Participle
sanna m. n. sannā f.

Past Active Participle
sannavat m. n. sannavatī f.

Present Active Participle
sīdat m. n. sīdantī f.

Present Passive Participle
sadyamāna m. n. sadyamānā f.

Future Active Participle
satsyat m. n. satsyantī f.

Future Active Participle
sīdiṣyat m. n. sīdiṣyantī f.

Future Passive Participle
sattavya m. n. sattavyā f.

Future Passive Participle
sīditavya m. n. sīditavyā f.

Future Passive Participle
sādya m. n. sādyā f.

Future Passive Participle
sadanīya m. n. sadanīyā f.

Perfect Active Participle
sedivas m. n. seduṣī f.

Indeclinable forms

Infinitive
sīditum

Infinitive
sattum

Absolutive
sattvā

Absolutive
-sadya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsādayāmi sādayāvaḥ sādayāmaḥ
Secondsādayasi sādayathaḥ sādayatha
Thirdsādayati sādayataḥ sādayanti


MiddleSingularDualPlural
Firstsādaye sādayāvahe sādayāmahe
Secondsādayase sādayethe sādayadhve
Thirdsādayate sādayete sādayante


PassiveSingularDualPlural
Firstsādye sādyāvahe sādyāmahe
Secondsādyase sādyethe sādyadhve
Thirdsādyate sādyete sādyante


Imperfect

ActiveSingularDualPlural
Firstasādayam asādayāva asādayāma
Secondasādayaḥ asādayatam asādayata
Thirdasādayat asādayatām asādayan


MiddleSingularDualPlural
Firstasādaye asādayāvahi asādayāmahi
Secondasādayathāḥ asādayethām asādayadhvam
Thirdasādayata asādayetām asādayanta


PassiveSingularDualPlural
Firstasādye asādyāvahi asādyāmahi
Secondasādyathāḥ asādyethām asādyadhvam
Thirdasādyata asādyetām asādyanta


Optative

ActiveSingularDualPlural
Firstsādayeyam sādayeva sādayema
Secondsādayeḥ sādayetam sādayeta
Thirdsādayet sādayetām sādayeyuḥ


MiddleSingularDualPlural
Firstsādayeya sādayevahi sādayemahi
Secondsādayethāḥ sādayeyāthām sādayedhvam
Thirdsādayeta sādayeyātām sādayeran


PassiveSingularDualPlural
Firstsādyeya sādyevahi sādyemahi
Secondsādyethāḥ sādyeyāthām sādyedhvam
Thirdsādyeta sādyeyātām sādyeran


Imperative

ActiveSingularDualPlural
Firstsādayāni sādayāva sādayāma
Secondsādaya sādayatam sādayata
Thirdsādayatu sādayatām sādayantu


MiddleSingularDualPlural
Firstsādayai sādayāvahai sādayāmahai
Secondsādayasva sādayethām sādayadhvam
Thirdsādayatām sādayetām sādayantām


PassiveSingularDualPlural
Firstsādyai sādyāvahai sādyāmahai
Secondsādyasva sādyethām sādyadhvam
Thirdsādyatām sādyetām sādyantām


Future

ActiveSingularDualPlural
Firstsādayiṣyāmi sādayiṣyāvaḥ sādayiṣyāmaḥ
Secondsādayiṣyasi sādayiṣyathaḥ sādayiṣyatha
Thirdsādayiṣyati sādayiṣyataḥ sādayiṣyanti


MiddleSingularDualPlural
Firstsādayiṣye sādayiṣyāvahe sādayiṣyāmahe
Secondsādayiṣyase sādayiṣyethe sādayiṣyadhve
Thirdsādayiṣyate sādayiṣyete sādayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsādayitāsmi sādayitāsvaḥ sādayitāsmaḥ
Secondsādayitāsi sādayitāsthaḥ sādayitāstha
Thirdsādayitā sādayitārau sādayitāraḥ

Participles

Past Passive Participle
sādita m. n. sāditā f.

Past Active Participle
sāditavat m. n. sāditavatī f.

Present Active Participle
sādayat m. n. sādayantī f.

Present Middle Participle
sādayamāna m. n. sādayamānā f.

Present Passive Participle
sādyamāna m. n. sādyamānā f.

Future Active Participle
sādayiṣyat m. n. sādayiṣyantī f.

Future Middle Participle
sādayiṣyamāṇa m. n. sādayiṣyamāṇā f.

Future Passive Participle
sādya m. n. sādyā f.

Future Passive Participle
sādanīya m. n. sādanīyā f.

Future Passive Participle
sādayitavya m. n. sādayitavyā f.

Indeclinable forms

Infinitive
sādayitum

Absolutive
sādayitvā

Absolutive
-sādya

Periphrastic Perfect
sādayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstsāsadye sāsadyāvahe sāsadyāmahe
Secondsāsadyase sāsadyethe sāsadyadhve
Thirdsāsadyate sāsadyete sāsadyante


Imperfect

MiddleSingularDualPlural
Firstasāsadye asāsadyāvahi asāsadyāmahi
Secondasāsadyathāḥ asāsadyethām asāsadyadhvam
Thirdasāsadyata asāsadyetām asāsadyanta


Optative

MiddleSingularDualPlural
Firstsāsadyeya sāsadyevahi sāsadyemahi
Secondsāsadyethāḥ sāsadyeyāthām sāsadyedhvam
Thirdsāsadyeta sāsadyeyātām sāsadyeran


Imperative

MiddleSingularDualPlural
Firstsāsadyai sāsadyāvahai sāsadyāmahai
Secondsāsadyasva sāsadyethām sāsadyadhvam
Thirdsāsadyatām sāsadyetām sāsadyantām

Participles

Present Middle Participle
sāsadyamāna m. n. sāsadyamānā f.

Indeclinable forms

Periphrastic Perfect
sāsadyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria