Conjugation tables of ?sabhāj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsabhājayāmi sabhājayāvaḥ sabhājayāmaḥ
Secondsabhājayasi sabhājayathaḥ sabhājayatha
Thirdsabhājayati sabhājayataḥ sabhājayanti


MiddleSingularDualPlural
Firstsabhājaye sabhājayāvahe sabhājayāmahe
Secondsabhājayase sabhājayethe sabhājayadhve
Thirdsabhājayate sabhājayete sabhājayante


PassiveSingularDualPlural
Firstsabhājye sabhājyāvahe sabhājyāmahe
Secondsabhājyase sabhājyethe sabhājyadhve
Thirdsabhājyate sabhājyete sabhājyante


Imperfect

ActiveSingularDualPlural
Firstasabhājayam asabhājayāva asabhājayāma
Secondasabhājayaḥ asabhājayatam asabhājayata
Thirdasabhājayat asabhājayatām asabhājayan


MiddleSingularDualPlural
Firstasabhājaye asabhājayāvahi asabhājayāmahi
Secondasabhājayathāḥ asabhājayethām asabhājayadhvam
Thirdasabhājayata asabhājayetām asabhājayanta


PassiveSingularDualPlural
Firstasabhājye asabhājyāvahi asabhājyāmahi
Secondasabhājyathāḥ asabhājyethām asabhājyadhvam
Thirdasabhājyata asabhājyetām asabhājyanta


Optative

ActiveSingularDualPlural
Firstsabhājayeyam sabhājayeva sabhājayema
Secondsabhājayeḥ sabhājayetam sabhājayeta
Thirdsabhājayet sabhājayetām sabhājayeyuḥ


MiddleSingularDualPlural
Firstsabhājayeya sabhājayevahi sabhājayemahi
Secondsabhājayethāḥ sabhājayeyāthām sabhājayedhvam
Thirdsabhājayeta sabhājayeyātām sabhājayeran


PassiveSingularDualPlural
Firstsabhājyeya sabhājyevahi sabhājyemahi
Secondsabhājyethāḥ sabhājyeyāthām sabhājyedhvam
Thirdsabhājyeta sabhājyeyātām sabhājyeran


Imperative

ActiveSingularDualPlural
Firstsabhājayāni sabhājayāva sabhājayāma
Secondsabhājaya sabhājayatam sabhājayata
Thirdsabhājayatu sabhājayatām sabhājayantu


MiddleSingularDualPlural
Firstsabhājayai sabhājayāvahai sabhājayāmahai
Secondsabhājayasva sabhājayethām sabhājayadhvam
Thirdsabhājayatām sabhājayetām sabhājayantām


PassiveSingularDualPlural
Firstsabhājyai sabhājyāvahai sabhājyāmahai
Secondsabhājyasva sabhājyethām sabhājyadhvam
Thirdsabhājyatām sabhājyetām sabhājyantām


Future

ActiveSingularDualPlural
Firstsabhājayiṣyāmi sabhājayiṣyāvaḥ sabhājayiṣyāmaḥ
Secondsabhājayiṣyasi sabhājayiṣyathaḥ sabhājayiṣyatha
Thirdsabhājayiṣyati sabhājayiṣyataḥ sabhājayiṣyanti


MiddleSingularDualPlural
Firstsabhājayiṣye sabhājayiṣyāvahe sabhājayiṣyāmahe
Secondsabhājayiṣyase sabhājayiṣyethe sabhājayiṣyadhve
Thirdsabhājayiṣyate sabhājayiṣyete sabhājayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsabhājayitāsmi sabhājayitāsvaḥ sabhājayitāsmaḥ
Secondsabhājayitāsi sabhājayitāsthaḥ sabhājayitāstha
Thirdsabhājayitā sabhājayitārau sabhājayitāraḥ

Participles

Past Passive Participle
sabhājita m. n. sabhājitā f.

Past Active Participle
sabhājitavat m. n. sabhājitavatī f.

Present Active Participle
sabhājayat m. n. sabhājayantī f.

Present Middle Participle
sabhājayamāna m. n. sabhājayamānā f.

Present Passive Participle
sabhājyamāna m. n. sabhājyamānā f.

Future Active Participle
sabhājayiṣyat m. n. sabhājayiṣyantī f.

Future Middle Participle
sabhājayiṣyamāṇa m. n. sabhājayiṣyamāṇā f.

Future Passive Participle
sabhājayitavya m. n. sabhājayitavyā f.

Future Passive Participle
sabhājya m. n. sabhājyā f.

Future Passive Participle
sabhājanīya m. n. sabhājanīyā f.

Indeclinable forms

Infinitive
sabhājayitum

Absolutive
sabhājayitvā

Absolutive
-sabhājya

Periphrastic Perfect
sabhājayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria