Conjugation tables of sādh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsādhnomi sādhnuvaḥ sādhnumaḥ
Secondsādhnoṣi sādhnuthaḥ sādhnutha
Thirdsādhnoti sādhnutaḥ sādhnuvanti


MiddleSingularDualPlural
Firstsādhnuve sādhnuvahe sādhnumahe
Secondsādhnuṣe sādhnuvāthe sādhnudhve
Thirdsādhnute sādhnuvāte sādhnuvate


PassiveSingularDualPlural
Firstsādhye sādhyāvahe sādhyāmahe
Secondsādhyase sādhyethe sādhyadhve
Thirdsādhyate sādhyete sādhyante


Imperfect

ActiveSingularDualPlural
Firstasādhnavam asādhnuva asādhnuma
Secondasādhnoḥ asādhnutam asādhnuta
Thirdasādhnot asādhnutām asādhnuvan


MiddleSingularDualPlural
Firstasādhnuvi asādhnuvahi asādhnumahi
Secondasādhnuthāḥ asādhnuvāthām asādhnudhvam
Thirdasādhnuta asādhnuvātām asādhnuvata


PassiveSingularDualPlural
Firstasādhye asādhyāvahi asādhyāmahi
Secondasādhyathāḥ asādhyethām asādhyadhvam
Thirdasādhyata asādhyetām asādhyanta


Optative

ActiveSingularDualPlural
Firstsādhnuyām sādhnuyāva sādhnuyāma
Secondsādhnuyāḥ sādhnuyātam sādhnuyāta
Thirdsādhnuyāt sādhnuyātām sādhnuyuḥ


MiddleSingularDualPlural
Firstsādhnuvīya sādhnuvīvahi sādhnuvīmahi
Secondsādhnuvīthāḥ sādhnuvīyāthām sādhnuvīdhvam
Thirdsādhnuvīta sādhnuvīyātām sādhnuvīran


PassiveSingularDualPlural
Firstsādhyeya sādhyevahi sādhyemahi
Secondsādhyethāḥ sādhyeyāthām sādhyedhvam
Thirdsādhyeta sādhyeyātām sādhyeran


Imperative

ActiveSingularDualPlural
Firstsādhnavāni sādhnavāva sādhnavāma
Secondsādhnuhi sādhnutam sādhnuta
Thirdsādhnotu sādhnutām sādhnuvantu


MiddleSingularDualPlural
Firstsādhnavai sādhnavāvahai sādhnavāmahai
Secondsādhnuṣva sādhnuvāthām sādhnudhvam
Thirdsādhnutām sādhnuvātām sādhnuvatām


PassiveSingularDualPlural
Firstsādhyai sādhyāvahai sādhyāmahai
Secondsādhyasva sādhyethām sādhyadhvam
Thirdsādhyatām sādhyetām sādhyantām


Future

ActiveSingularDualPlural
Firstsādhiṣyāmi sādhiṣyāvaḥ sādhiṣyāmaḥ
Secondsādhiṣyasi sādhiṣyathaḥ sādhiṣyatha
Thirdsādhiṣyati sādhiṣyataḥ sādhiṣyanti


MiddleSingularDualPlural
Firstsādhiṣye sādhiṣyāvahe sādhiṣyāmahe
Secondsādhiṣyase sādhiṣyethe sādhiṣyadhve
Thirdsādhiṣyate sādhiṣyete sādhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsādhitāsmi sādhitāsvaḥ sādhitāsmaḥ
Secondsādhitāsi sādhitāsthaḥ sādhitāstha
Thirdsādhitā sādhitārau sādhitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasādha sasādhiva sasādhima
Secondsasādhitha sasādhathuḥ sasādha
Thirdsasādha sasādhatuḥ sasādhuḥ


MiddleSingularDualPlural
Firstsasādhe sasādhivahe sasādhimahe
Secondsasādhiṣe sasādhāthe sasādhidhve
Thirdsasādhe sasādhāte sasādhire


Benedictive

ActiveSingularDualPlural
Firstsādhyāsam sādhyāsva sādhyāsma
Secondsādhyāḥ sādhyāstam sādhyāsta
Thirdsādhyāt sādhyāstām sādhyāsuḥ

Participles

Past Passive Participle
sāddha m. n. sāddhā f.

Past Active Participle
sāddhavat m. n. sāddhavatī f.

Present Active Participle
sādhnuvat m. n. sādhnuvatī f.

Present Middle Participle
sādhnvāna m. n. sādhnvānā f.

Present Passive Participle
sādhyamāna m. n. sādhyamānā f.

Future Active Participle
sādhiṣyat m. n. sādhiṣyantī f.

Future Middle Participle
sādhiṣyamāṇa m. n. sādhiṣyamāṇā f.

Future Passive Participle
sādhitavya m. n. sādhitavyā f.

Future Passive Participle
sādhya m. n. sādhyā f.

Future Passive Participle
sādhanīya m. n. sādhanīyā f.

Perfect Active Participle
sasādhvas m. n. sasādhuṣī f.

Perfect Middle Participle
sasādhāna m. n. sasādhānā f.

Indeclinable forms

Infinitive
sādhitum

Absolutive
sāddhvā

Absolutive
-sādhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria